SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ सज्झाय 285 - अभिधानराजेन्द्रः - भाग 7 सज्झाय यत इह कदाचित्स कालग्राहकः साधू रुधिरादिनाऽनायुक्त आसीत्, ततश्च देवता कालं शोधयितुं न ददाति / तत्र तु परगणे नैवम् / अथवापरगण एव कदाचिदनायुक्तः कश्चिद्भवति इह तु नैवम। तस्मात्परगणो न प्रमाग मिति। इदानीं यदुक्तमासीत् 'कालचतुष्के नानात्वं वक्ष्यामः' तत्प्रदर्शयन्नाहकालचउक्के नाण-त्तयं तुपादोसियम्मि सव्वे वि। समयं पट्ठवयंती, सेसेसुसमंव विसमंवा॥६५८|| कालानां चतुष्के कालचतुष्कम् / तत्रैकः प्रादोषिकः, द्वितीयो- | ऽर्द्धरात्रिकः, तृतीयो वैरात्रिकः, चतुर्थः प्राभातिकः काल इति। एतस्मिन् कालचतुष्के नानात्वं प्रदर्श्यते ! तत्र प्रादोषिककाले सर्व एव समकं स्वाध्यायं प्रस्थापयन्ति / शेषेषु तु त्रिषु कालेषु समकम एककाल स्वाध्याय प्रस्थापयन्ति विषम वा-न युगपद्वा स्वाध्यायं प्रस्थापयन्तीति। इदानीं चतुर्णामपि कालादीनां कनकपतने सति यथा व्याधाता भवति तथा प्रदर्शयन्नाहइंदियमाउत्ताणं, हणंति कणगा उसत्त उक्कोसं। वासासुय तिन्नि दिसा, उउबद्धे तारगा तिन्नि॥६५६॥ इन्द्रियैः-श्रवणाऽऽदिभिरुपयुक्ताना घ्रन्ति-व्याघातं कुर्वन्ति कालस्य कनका उत्कृष्टन सप्त / एतच वक्ष्यति। 'वासा सु य तिन्नि दिस' त्तिवर्षासु-वर्षाकाले प्राभातिके काले गृह्यमाणे तिसृषु दिक्षु यद्यालोकः शुद्ध्यति चक्षुषो न कुड्यादिभिरन्तरितस्ततो गृह्यत एव कालः,अन्यथा व्याघात इति / एतद्विशेषविषयं द्रष्टव्यं, शेषेषु त्रिष्वाद्येषु कालेषु चतसृष्वपि दिक्षु चक्षुष आलोको यदिशुद्ध्यति ततो गृह्यते वर्षाकाले नान्यथा। एतच्च प्रकटीकरिष्यति। 'उउबद्धतारगा तिण्णि त्ति-ऋतुबद्धे-शीतोष्णकालयोराधेषु त्रिपु कालेषु यदि मेघच्छन्नेऽपि तारकात्रयं दृश्यते ततः शुद्ध्यति कालग्रहणम / यदि पुनस्तिस्रोऽपि न दृश्यन्ते ततो न ग्राह्यः। प्राभातिकस्नु कालः ऋतुबद्ध मेघरदृश्यमानायामप्येकस्यामपितारकायां गृह्यते कालः / वकाले त्वकस्यामपि तारकायाम-दृश्यमानायां चत्वारोऽपि काला गृह्यन्ते। इदानीमेनामेव गाथां भाष्यकृद् व्याख्यानयतिकणगा हणंति कालं, तिपंचसतेव प्रिंसिसिरवासे। उक्काउ सरेहागा, रेहारहितो भवे कणगो॥३१॥ वानकाः घन्ति कालं त्रयः पञ्च सप्त यथासंख्येन 'धिंसिसिरवासे' ग्रीष्मकाले त्र्यः कनकाः काल व्याघ्नन्ति, शिशिरकाले पञ्च प्रन्तिकालं, वर्षाकाले सप्त प्रन्ति कालम् / इदानीमुल्काकनकयोर्लक्षणं प्रतिपादयनाई-उल्कासरेखा भवति। एतदुक्तं भवति-निपततो ज्योतिष्पिण्डस्य रेखायुक्तस्य उल्केत्याक्या / स एव च रेखारहितो ज्योतिष्पिण्डः कनकोऽभिधीयते। सव्वेऽवि पढमजामे, दोन्नि उवसभा उ आइमा जामा। तइओ होइगुरूणं, चउत्थओ होइसव्वेसिं॥६६०|| तस्मिश्च प्रादोषिके काले गृहीते सति सर्व एव साधवः प्रथमयाम यावत्स्वाध्यायं कुर्वन्ति / द्वौ त्वाद्यौ यामौ वृषभाणां भवतो गीतार्थानाम् / ते हि सूत्रार्थ चिन्तयन्तस्तावत्तिष्ठन्ति यावत्प्रहरद्वयमतिक्रान्तं भवति, तृतीया च पौरुष्यवतरति / ततस्ते चैव कालं गृह्णन्ति 'अङ्करत्तियं उवज्झायाईणं संदिसावेत्ता ततो कालंघेत्तूणं आयरियं उट्ठवेंति, वंदणय दाऊण भणन्ति --सुद्धो कालो, आयरिया भणंति-तह त्ति, पच्छा ते वसमा सुयति, आयरिओ वि बितियं उट्टावेत्ता कालं पडियरावेइ, ताहे एगचित्तो सुत्तत्थ चिंतेइजावा रत्तियस्स कालस्स बहुदेसकालो, ताहे तइयपहरे अतिकंते सो कालपडिलेहगो आयरियस्स पडिसंदेसवित्ता वेरत्तिय कालं गेण्हइ / आयरिओ वि कालस्स पडिक्कभित्ता सोवति। ताहे जे सोइयलया साहू आसी ते उद्देऊण वेरत्तियं सम्झाटां करेंति जाव पाभाइयकालग्गहणवेला जाया / ततो एगो साहू उवज्झायरस वा अण्णस्स वा संदिसावेत्ता पाभाइयं काल गण्हइ, जहा नवण्हं कालगहणाणं वेला पहुच्चति सज्झाए आरतो चेव पुणो ताहे साहुणो सव्वे उडेति / किह पुण नव काला पडिलेहिज्जति / पढमो उवट्ठिओ कालग्गाहो तस्स तिन्नि वारा कालो उवहओ एक्कम्मि मंडलए। तओ पुणो बितिओ उद्देइ सो बितिए मंडलए तिन्नि वारा लेइ / लिंतस्स जदिन सुज्झति ततो तइओ साहू उट्टेइ / सोऽवि ततिए मंडलए तिण्णि वारा लेइ, लिंतस्स जदिन सुज्झति ताहे भग्गो कालो। एत्थ लिंताण साहूण नव वा-राऽवसाणे पभा फुट्टति / ततो तीए वेलाए पडिक्कमन्ति / अह तिणि कालगाहिणो नऽत्थि, किं तु-दुवे चेव, ततो इको पढम पढमकालमंडलए तिणि वारा उलेऊण ततो बितिए दो वारे गिण्हइ। ततो बितिओ साहू बीयए चेव कालमंडलए एक वारं लेऊण ततो तइए मंडले तिन्नि वारातो गेहण्इ / एवं चेव नव वारा हवंति। अहवा-पढमे चेव कालमंडलए एगो चत्तारिवाराओलेइ। बितिओ पुण बितिए कालमंडलए दो वाराओ लेइ। ततिए तिन्नि वाराओ लेइ सो चेव बितिओ। एवं वा दोण्हं साहूणं नव वाराओ भवंति। अह एको चेव कालग्गाही ततो अववाएण सो चेव पढमे तिन्नि वारा लेइ। पुणो सो चेव बितिओ मंडले तिन्नि वारा लेइ। पुणो सो चेव ततिए मंडलए तिन्नि चेव वाराओ लेइ। एसो पाभाइयकालस्स विही। एवं च सति कालस्स पडिक्कमित्ता सुवति / एगो न पडिक्कमति। सो अववाएण कालं निवेदिस्सइ। इदानीं यदुक्तं “वासासुय तिण्णि दिस" त्ति तद्व्याख्यानयन्नाह भाष्यकार:वासासु (इयं गाथा भाष्यकृत इति अङ्केषु वैषम्यग् / ) य तिणि दिसा, हवंति पाभाइयम्मि कालम्मि। सेसेसु तीसु चउरो, उउम्मि चउरो चउदिसं पि॥३११।। वर्षासु तियो दिशो यदि कु ड्यादिभिस्तिरोहिता न भवन्ति ततः प्राभातिककालग्रहणं क्रियते / शेषेषु त्रिषु कालेषु चतस्रोऽपि दिशो यदि कुड्यादिभिस्तिरोहिता न भवन्ति ततो गृह्यन्ते कालाः? नान्यथा, 'उउम्मि चउरो चउदिसं पि' त्ति ऋतुबद्धे काले चत्वारोऽपिकाला गृह्य
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy