SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ सज्झाय 283 - अभिधानराजेन्द्रः - भाग 7 सज्झाय गण्डकेनाघोषिते बहुभिग्रामीणकैः श्रुते सति यैः स्तोर्न श्रुतंतेदण्ड्यन्ते, अथाघोषिते स्तोकैः श्रुत बहुभिर्न श्रुतंततो गण्डके एव दण्डो निपततीति / कालो सज्झाय तहा, दो वि समप्पंतिजह समं चेव। तह तंतुलंति कालं,चरिमदिसंवा असञ्झागं।।६४६॥ तौ च प्रत्युपेक्षको कालः सन्ध्या च यथा द्वे अपि समकमेव समाप्ति व्रजतस्तथा तं कालं तुलयतः / एतदुक्तं भवति-यथा कालसमातिर्भवति सन्च्या च समाप्तियाति तथा तुलयतः प्रत्युपक्षको। 'चरिमदिसं या असञ्झाग' ति-चरिमा-पश्चिमां दिग् असन्ध्याविगतसन्ध्या भवति यथा कालश्च समाप्यते तथा गृहन्ति। इदानीं किविशिष्टेन पुनः कालः प्रतिजागरणीय? इत्यत आहपियधम्मो ददधम्मो, संविग्गो चेवऽवज्जभीरू य। खेयन्नो य अभीरू,कालं पडिलेहए साहू॥६४७।। प्रियः-इष्ट धर्मो ऽस्येति प्रियधा, तथा दृढः-स्थिरो निश्चलो धर्मो यस्य स तथा, 'संविग्गों' मोक्षसुखाभिलाषी, अवद्यभीरुः पापभीरुः, खेदज्ञः-गीतार्थः तथा अभीरुः-सत्त्वसंपन्नः एवंविधः कालंकालग्रहण येज्ञा प्रत्युपेक्षते साधुः, एवंविधः कालवेलायाः प्रतिजागरणं करोति / इदानीं दण्डधारिणि घोषयित्वा निर्गते पुनश्च स द्वितीयः कालग्राही कालसंदिशनार्थ गुरोः समीपं प्रविशति / कथम् ? आउत्तपुव्वभणिए, अणपुच्छा खलियपडियवाघाते। घोसंतमूळसंकिय, इंदियविसए वि अमणुन्ने॥६४८|| रा च प्रविशन् आयुक्तः-उपयुक्तः स् प्रविशति। एतस्मिश्च प्रवेशने पूर्वोक्तमेव द्रष्टव्य; यतो निर्गच्छतो यो विधिः प्रविशतोऽपि स एव विधिरित्यत आह-पूर्वभणितमेतत्। अथ त्वनापृच्छयैव गुरु कालं गृह्णाति ततश्चानापृच्छय गृहीतस्य कालस्य,एतदुक्तं भवति-गृहीतोऽप्य सौन भवति / तथा स्खलितस्य सतः कालव्याघातः, पतितस्य व्याघातः कालस्याएव संजाते सति कालोन गृह्यते।तथा प्रविष्टस्य गुरुवन्दनकाले केनचित्सह जल्पतः कालो व्याहन्यते। तथा मूढो यदि भवति आवर्तान् विधिविपय'सेन ददाति तथाऽपि व्याहन्यते कालः, तथा शङ्क या न जानाति किमावर्त्ता दत्ता न वेत्यस्यामवस्थायां व्याहन्यते कालः। इन्द्रियविषयाश्च यद्यमनोज्ञा भवन्ति तथाऽपि कालो व्याहन्यते, छिन्धि भिन्धीत्येव विधान शब्दान् शृणोति / गन्धोऽनिष्टो यदि भवति यत्र गन्धस्तत्र रसोऽपि, विकराल रूपं पश्यति, स्पर्शन लेष्टुभिघातोऽकरमाद्भवति, एवंविधै सत्यामपि वेलायां न गृह्णाति कालम्। प्रविष्टश्चासौ किं करोतीत्यत आहनिसीहिया नमोक्कारे, काउस्सग्गे य पंचमंगलए। पुवाउत्ता सव्वे, पट्ठवणचउक्कनाणत्तं / / 646 / / प्रविशश्च गुरुसमीपे कालसन्दिशनार्थ यदि निषेधिकां न करोति ततः कालो व्याहन्यते / नमस्कार करोति- 'नमो खमासमणाणं' अथैवं न भणति ततः कालव्याघातो भवति। प्राप्तश्चर्यापथिकाप्रत्ययं कायोत्सर्गम् अष्टोच्छासं करोति, नमस्कारं च चिन्तयति, इरिया बहियं च अवस्स पडिक्कमति, जइ दूराओ जदि आसन्नओ वा आगतो, पुनरसौ नमस्कारेणोत्सारयति-पञ्चमङ्गलकेनेत्यर्थः / पुनश्च संदिशापयित्वा कालग्रहणार्थ निर्गच्छति। निर्गच्छंश्च "जदि आवस्सियं न करेइ खलति पडति वा जीयो वा अंतरे हवेज्जा एवमादीहिं उवहम्मइ” इदानीं कालग्रहणवेलायां किं कर्त्तव्यं साधुभिः? इत्याह–'पुव्वाउत्ता' पूर्वमेव दण्डधारिघोषणानन्तरमुपयुक्ताः सर्वे गर्जितादौ भवन्ति। उपयुक्ताश्च सन्तः कालग्रहणोत्तरकालं सर्वे स्वाध्यायप्रस्थापनं कुर्वन्ति / 'चउक्कनाणत्त' ति-कालचतुष्कस्य यथा नानात्वं भवति तथा वक्ष्यामः, कालचतुष्कम् एकः प्रादोषिकः, अपरोऽर्द्धरात्रिकः, अपरो वैरात्रिकः, अपरः प्राभातिकः / एतच भाष्यकारो वक्ष्यति। __इदानीं कालं गृह्णतः को विधिरित्यत आहथोववसेसियाए, सञ्झाए ठाइ उत्तराहुत्तो। चउवीसगदुमपुफिय-पुव्वग एक्कक्कयदिसाए॥६५०|| स्तोकावशेषायां सन्ध्यायां 'पुणो कालमंडलयं पमजित्ता' निषेधिकां कृत्वा कालमण्डलके प्रविशति, ततश्चोत्तराभिमुखः कायोत्सर्ग करोति, तरिमश्व पशनमस्कारमष्टोच्छ्रासं चिन्तयति। पुनश्च नमस्कारणोत्सार्य मूक एवं चतुर्विंशतिस्तवं "लोगस्सुज्जोयकरं" पठति मुखमध्ये, तथा 'दुमपुफियपुव्वर्ग' ति-दुमपुष्पिका-"धम्मो मंगलं पुटवगं" तिश्रामण्यपूर्वकं कह नु कुज्जा सामन्नमित्यर्थः / एतच्च एकैकस्यां दिशि चतुर्विंशतिस्तवादि “सामन्नपुवगपज्जतं कड्डइ, दंडधारी वि उत्तराभिमुहस्स संठियस्स वामपासे पुवदिसाहुत्तो अग्गओतेरिच्छदंडा धरेइ उद्घट्टियओ, पुणो तस्स पुवाईसु दिसासु चलतस्स दंडधारी वि तहव भमति"। इदानीं स गृह्णन् कालं यद्येवं गृह्णाति ततो ध्याहन्यते। कथमित्यत आहभासंतमूढसंकिय, इंदियविसए य होइ अमणुम्ने। बिंदूय छीयऽपरिणय, सगणे वा संकियं तिण्हं॥६५१।। भाषमाणः--ओष्ठसञ्चारेण पठन् यदि कालं गृह्णाति ततो व्याहन्यते कालः / मूढो दिशि अध्ययने वा यदि भवति ततो व्याहन्यते कालः। शङ्कितो वा-न जानाति किं मया द्रुमपुष्पका पठितान वेत्येवंवि-धायां शङ्कायां व्याहन्यते कालः। इन्द्रियविषयाश्च अमनोज्ञाः-अशोभनाः शब्दादयो यदिभवन्ति ततो व्याहन्यतेकालः। 'सोइदिए छिंद भिंदमारह विस्सरं बालाईणं रोवण वा रूवं वा पेच्छति, पिसायाईणं बीहावणयं, गंधे य दुरभिगंधे, रसो वि तत्थेव जत्थ गंधो तत्थ रसो, फासो बिंदुलिट्ठपहाराई एवमेतेष्वमनोज्ञेषु विषयेषु सत्सु व्याघातो भवति। तथा बिन्दुर्यधुपरिपतति शरीरस्योपधेर्वा कालमण्डलके वा ततो व्याहन्यते।
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy