________________ सज्झाय 282 - अभिधानराजेन्द्रः - भाग 7 सज्झाय खेअण्णो य अभीरू, कालं पडिलेहए साहू ||1375 / / पियधम्मो दढधम्मो य एत्थ चउभंगो / तत्थिमो पढमभंगो / निच्च / संसारभउविग्गो संविग्गो। वजंपावं तस्स भीरूजहा तं न भवति तहा जयइ। एत्थ कालविहीजाणगो खेदण्णो। सत्तवतो अभीरू। एरिसो साहू कालपडिलेहओ / प्रतिजागरकश्च ग्राहकश्चेति गाथार्थः। ते यतं वेल पडियरंता इमेरिस काल तुलेतिकालो संझाय तहा, दो वि समप्पंति जह समं चेव। तहतं तुलेंति कालं, चरिमंच दिसं असज्झाए।।१३७६।। संझाए धरतीए कालग्गहणमाढत्तं तं कालगहण सज्झाए यजं सेसं एते दो वि समं जहा समप्पति तहा तं कालवेलं तुलंति / अहवा-तिसु उत्तरादियासु संझाये गिण्हति / 'चरिम' ति–अवराए अवगयसंझाए वि गेण्हतितहावि न दोसो ति गाथार्थः / आव०४ अ०। ततः कालस्य ग्रहणवेला वर्तते न वा ? इति, तत्र च-कालवेला-- / निरूपणे एव विधिरिति वक्ष्यमाण: दुविहोय होइ कालो, वाघातिम एयरोय नायव्वो। वाघाओं घंघसालाएँ, घट्टणं सडकहणं वा॥६३६।। द्विविधो भवति कालो-व्याघातकालः, इतरव-अव्याघातकालः। तत्र व्याघातकाल प्रतिपादयन्नाह-व्याघातः घशालायाम-अनाथमण्डपे दीर्घ , घट्टना-परस्परेण वैदेशिकैर्वा स्तम्भैर्वा सह निर्गच्छतः प्रविशतो वा तादृशो व्याघातकालः / तथा श्राद्धकादीनां यत्राचार्यों धर्मकथा करोति सोऽपि व्याघातकालः / न तत्र कालग्रहणं भवति नापि कलावेलानिरूपणार्थ प्रच्छन भवति। वाघाते तइओ सिं, दिजइ तस्सेव ते निवेयंति। निव्वाघाते दुन्नि उ, पुच्छंती काल घेच्छामो॥६४०।। एवं घड शालायां व्याघाते सति तृतीयस्तयो:-कालग्राहिणो: उपाध्यायादिर्दीयते येन तस्यैवाग्रतो बाह्यत एव निवेदयन्ति सन्दिशापयन्ति च / अथ नियाघातं भवति न कश्चिद् घड्ड शालायां धर्मकथादि कालव्याघातः वैदेशिकादिव्याघातो वा, ततश्च निव्याधाते सति द्वावेव निर्गच्छतः,एकः कालग्राहकः अपरो दण्डधारी, पुनश्च तो पृच्छतः / यदुत कालं गृह्णीवः-वेला निरूपयाव इत्यर्थः, तेषां च निर्गच्छता यद्यते ध्याघाता भवन्ति ततश्च निवर्तन्ते-न गृह्णन्ति कालम्। के च ते व्याघाताः? आपुच्छण कि इकम, आवस्सियखलियपडियवाधाओ। इंदियदिसा य तारा, वासमसज्झाइयं चेव।।६४१।। जइ पुण वच्चंताणं, छीयं जोइंच तो नियत्तंति / निव्वाघाते दोन्नि उ, अच्छंति दिसा निरिक्खंता॥६४२।। गोणादि काल मिए, होज्जा संसप्पगा व उद्वेजा। कविहसियवासविज्जु-क्कगजिए वावि उवघातो // 643|| | आपृच्छना नाम-आपुच्छित्ता गच्छन्ति,दंडगं गहाय मत्थएण वदामि खमासमणो कालस्सवेल निरूवेमो। एवं चयदिन पृच्छन्ति ततो व्याघातो भवति-न ग्राहाः कालः / अथाविनयेन वा पृच्छन्ति तथाऽपि व्याघात एव / कृतिकर्म च-वन्दनं यदि न कुर्वन्ति, अविनयेन व कुर्वन्ति, आवरियका च यदि न करोति, अविनयैन वा करोति, स्खलनं वा गच्छता यदि स्तम्भादो भवति, पतनं वा तेषामन्यतमस्य यदि भवति, एवमेभिव्याघातो भवति। तथा इंदिय'त्ति-श्रवणेन्द्रियादीनामिन्द्रियाणां ये विषयास्ते अननुकूला भवन्ति ततो न गृह्यते। एतदुक्तं भवति-यदि छिन्धि भिन्धीत्येवमादि शृण्वन्ति शब्दं ततो निवर्तन्ते। एवं गन्धश्वाशुभो यदि भवति, यत्र गन्धस्तत्र रस इति, विरूपं पश्यन्ति रूपं किश्चिद्। एवं सर्वत्र योजनीय ततो निर्गच्छन्ति, तथा दिग्गमोहश्च यदि भवति तता न गृह्यते / तारकाश्च यदि पतन्ति, वर्षण वा यदि भवति ; तत एभिरनन्तरोक्तैव्याघातैः कालोन गृह्यते। अस्वाध्यायिकं च यदि भवति, तथा यदि पुनर्वृजतां क्षुतं ज्योतिर्वाअग्निः उद्द्योतो वा भवति ततो निवर्तन्ते / यदा तु पुनरुक्तलक्षणो व्याघातो न भवति, तदा नियाघाते सति द्वावेव तिष्ठतो दिशो निरूपयन्तौ क्षणमात्रम्। तथा एभिश्च कालभूमी गतानामुपघातो भवति / यदि तत्र कालमण्डलके गौ रुपविष्टः, आदिग्रहणाद्-महिषादि उपविष्टो भवति ततो व्याघातः कदाचिद्वा तस्या कालभूमौ संसर्पगाः पिपीलिकादय उत्तिष्ठेरन् ततश्च व्याघातः / कदाचिद्वा कपिहसितं-विरलवानरमुखहसितं भवति / अथवाकपिहसितम्- 'उदित्तयं वा दीसई' जलं वा विद्युत् वा भवति, उल्कापातो वा भवति, गर्जितध्वनिर्वा श्रूयते, एभिः सर्वव्याघातः कालस्य, न गृह्यत इत्यर्थः। सज्झायमचिंतता, कणगं दठूण तो नियत्तंति। वेलाऍदंडधारी,मा बोलं गंडए उवमा।।६४४।। एवं ते कालवेलानिरूपणार्थं निर्गताः स्वाध्यायमकुर्वाणा एकाग्राः कालवेला निरूपयन्ति। अथ तत्र कनकं पश्यन्ति ततः प्रतिनिवर्तन्ते। कनकपरिमाणं च वक्ष्यति- "तिपंचसत्तेव घिसिसिरवास" इत्येवमादिना / अथ तन्न वर्तते तदा कालग्रहणवेलाया जातायां दण्डधारी प्रविश्य गुरुसमीपे कथयति,यदुत कालग्रहणवेला वर्त्तते मा बोलं कुरुत अल्पशब्दरवहितैश्च भवितव्यम्। अत्र च गण्डकदृष्टान्तः, यथा हि गण्डकः कस्मिश्चित्कारणे आपन्ने उत्कु रुटिकायामारुह्य घोषयति ग्राम इदं प्रत्यूषसि कर्त्तव्यम्। एवमसावपि दण्डधारी भणति--यदुत कालाग्रहणवेला वर्त्तते ततश्च भवद्भिरपि गर्जितादिषूपयुक्तैर्भवितव्यमिति। आघोसिए बहूहि, सुयम्मि सेसेसु निवडई दंडो। अहतं बहुहिन सुयं, दंडिजइगंडओ ताहे // 645|| एवमाघोषिते सति दण्डधारिणा बहुभिश्च श्रुतं शेषाश्च स्तोकास्तैर्न श्रुतम् , ततश्च तेषामुपरि दण्डो निपततिसूत्रार्थकरणं नानुज्ञायते। अथेदृश तदा घोषितं यद्बहुभिर्न श्रुतं स्तोकैः श्रुतं ततश्च तस्यैव दण्डधारिणो निपततितस्यैव स्वाध्यायनिरोधः क्रियते / कथं गण्डकस्यैव ? यथा