________________ सच्चप्पवायपुव्य 276 - अभिधानराजेन्द्रः - भाग 7 सच्चावाइ श्रुतात् पूर्व क्रियमाणत्वादिति सत्यप्रवादपूर्वम्, तच्च षष्ट, तत्परिमाणं च एका पदकोटी षट्पदाधिका, तस्य द्वे वस्तुनी वस्तु च तद्विभागविशेषोऽध्ययनादिवदिति। स्था०२ ठा० 4 उ० / स० / सच्चभाणु पुं० (सत्यभानु) धर्मजिनेन्द्रस्य पितरि, ति०। (समवायाने तु भानुरित्येव।) सच्चभामा स्त्री० (सत्यभामा) स्वनामख्यातायां कृष्णाग्रमहि-व्याम्, | आचा०१ श्रु०४ अ०१ उ०। सच्चमंत पुं० (सत्यमन्त्र) महत्त्यामप्यापदि अदीने, "सच्चं पधानं महंतीए वि आवदीए जो अदीणो भवति-सो सचमतो" नि० चू०२ उ०। सच्चमणजोग पुं० (सत्यमनोयोग) मनोयोगर्भदे, कर्म० 4 कर्म०। ('मणजोग' शब्दे षष्ठभागे 84 पृष्ठेऽस्य व्याख्या द्रष्टव्या।) सचमणप्पओग पुं० (सत्यमनःप्रयोग) सद्भूतार्थचिन्तननिबन्धनस्य मनसः प्रयोगे, भ०५ श०४ उ०। सच्चरत त्रि० (सत्यरत) सत्यप्रधाने, “अकोहणे सच्चरते तवस्सी।" सूत्र० 1 श्रु०१० उ०। सच्चरित त्रि० (सच्चरित) सच्चरणे शोभनसंयमे, दर्श० 3 तत्त्व। सच्चवइजोग पुं० (सत्यवाग्योग) वाग्योगभेदे, कर्म० 4 कर्म० / ('वइजोग' शब्दे षष्ठे भागे 758 पृष्ठे स्वरूपमस्य द्रष्टव्यम्।) सच्चवं पुं० (सत्यवत) त्रिंशत्तमेऽहोरात्रमुहूर्ते, चं० प्र० 10 पाहू०। सचवई स्त्री० (सत्यवती) दर्शनपुरे दन्सवक्रराजभार्यायाम, आव० 4 अ०। सचवयण न० (सत्यवचन) सद्भ्यो-मुनिभ्यो गुणेभ्यः पदार्थेभ्यो वा हितं सत्यम्। आह च-“सचं हियं सयामिह संतो मुणउ गुणा पयत्था वा" सत्यं च तद्वचनञ्च सत्यवचनम्। प्रश्न० 2 संव० द्वार। यथार्थवचने, दर्श० / मृषावादविरतो, औ० / रा०। स०। (चतुरिवंशत् सत्यवचनस्यातिशयाः 'अइसेस' शब्दे प्रथमभागे 31 पृष्ठे दर्शिताः।) सच्चवाइ पुं० (सत्यवादिन्) अविरुद्धवक्तरि, दश०६ अ०३ उ०१ सच्चवाय पुं० (सत्यवाद) सत्यो वादः सत्यवादः / तथ्यवादे, स्था० / 10 ठा०३ उ०। सच्चविय पुं० (सत्यविद्वस्) संयमपालके, पा०। सच्चवीरिय पुं० (सत्यवीर्य) अभिनन्दनजिनस्तावके, "तिन्नेव रग्यसहस्सा, अभिणदणजिणवरस्स सीलाणं / सचवीरियथुयस्स, सिद्धत्था संवरसुयरस / / " ति०। सच्चसंध पुं० (सत्यसन्ध) सत्यप्रतिज्ञे, आव०४ अ०। आ० मा सच्चसंहणणवंध पुं० (सत्यसंहननबन्ध) सर्वेण सर्वस्य संहन-नलक्षणो बन्धः क्षीरनीरादीनामिवेति। सत्यसंहननबन्धभेदे, भ०८ श०६ उ०। सच्चसेण पुं० (सत्यसेन) ऐरवतवर्षे भविष्यति त्रयोदशे जिने, प्रव० 7 द्वार। सच्चसेव त्रि० (सत्यसेव) सेवायाः सफलीकरणात्। सेवाफलदे, ज्ञा० 1 श्रु०१ अ०। सच्चा स्त्री० (सत्या) भाषाभेदे, विशे०। (अत्रत्या व्याख्या 'भासा' शब्दे पञ्चमभागे गता।) सचामोस अव्य० (सत्यामृषा) यत्र किश्चित्सत्यं किश्चिन्मृषेति मिश्रभाषायाम, आचा०२ श्रु०१ चू० 4 अ०१ उ० 1 औ० / दश। (सत्यामृषावक्तव्यता 'भासा' शब्दे पञ्चमभागे 1523 पृष्ठे द्रष्टव्या।) ('सच्च' शब्देऽस्मिन्नेव भागे सूत्रं गतम्।) अथ तृतीयाया दश भेदाः, यथा“उप्पन्न 1 वियग 2 मीसग 3, जीव 4 अजीवे अ५ जीवअज्जीवे 6 / तह मीसिया अणंता७. परित्त 8 अद्धा यह अद्धद्धा 10 // 1 // " अत्र मिश्रिताशब्दस्य प्रत्येकं योगादुत्पन्नमिश्रिता इत्यादि द्रष्टव्यम्, ततश्च-उत्पन्न मिश्रिताऽनुत्पन्नः सह संख्यापूरणार्थ यया सा उत्पन्नमिश्रिता / एवमन्यत्रापि यथायोगं भाव्यम्। तत्रोत्पन्नमिश्रिता क्व? यथा-कस्मिंश्चिद् ग्राम न्यूनेष्वधिकेषु वा दारकेषु जातेषु दश दारका अत्राद्यजाता इत्यादि व्यवहरतः सत्याऽसत्या एव, श्वस्ते शतं दास्यामीत्युक्त्वा पञ्चाशत्यपि दत्ते लोके मृषात्वादर्शनात अनुत्पन्नांशे च मृषात्वव्यवहारात्, 1 / एवं मरणकथा विगतमिश्रिता 2 / अकृतनिश्चये जातस्य मृतस्य च कृतपरिणामस्याभिधाने मिश्रकमिश्रिता उत्पन्नविगतमिश्रितेत्यर्थः, यथा अद्य दश जाता मृताश्चेति 3 / तथा बहूनां जीवानां स्तोकानां च मृतानां शङ्ख शङ्खनकादीनामेकत्र राशौ दृष्ट जीवराशिरयमिति भाषणं जीवमिश्रिता 4 / एवं प्रभूतेषु मृतेषु स्तोकेषु च जीवत्सु अजीवरा-शिरिति वाक्यम् 5 / तथा तस्मिन्नेव राशी अकृतनिश्चये एतावन्तो जीवन्त एतावन्तश्च मृता इति अवधारणवाक्यं च जीवाजीवमिश्रिता 6 / तथा मूलकादि अनन्तकायं तस्येव सत्कैः परिपाण्डुपत्रैरन्येन वा केनचिद्वनस्पतिना मिश्रं विलोक्य सर्वोऽप्येष अनन्तकाय इति वदतोऽनन्तमिश्रिता 7 / एवं प्रत्येकमन्तेन सह दृष्ट्वा सर्वोऽपि प्रत्येक इति वदतः प्रत्येकमिश्रिता 8, अद्धाकालः स चह प्रस्तावात दिवसो रात्रिर्वा गृह्यते, सा मिश्रिता यया साऽद्धामिश्रिता यथा कश्चित कञ्चन त्वरयन् दिवसेऽपि रात्रितिति वदति, तथा दिवसस्य रात्रे, एकदेशोऽद्धाद्धा सा मिश्रिता यया साऽद्धाद्धामिश्रिता, यथा प्रथमपौरुष्यामेव त्वरयमाणः कञ्चन वक्तिशीघ्रो भव, मध्याह्नो जात इति 10 / ध०३ अधि। सच्चावाइ पु० (सत्यावादिन) सत्यं वदितु शीलमस्ये ति स