________________ सच्चावाइ 277 - अमिधानराजेन्द्रः - भाग 7 सज्ज त्यवादी। सत्यवदनशीले, आचा० 1 श्रु०८ अ०१ उ०। सजोगिके वलिगुणट्ठाण न० (सयोगिकेवलिगुणस्थान) त्रयोदशे सचाहिट्ठिय त्रि० (सत्याधिष्ठित) सत्येनावितथभाषणेनाधिष्ठितः गुणस्थाने, कर्म० / योगो वीर्य शक्तिरुत्साहः पराक्रम इति पर्यायाः, स समाश्रितः सत्याधिष्ठितः सत्यवचनव्याप्ते, पा०। च मनोवाकायलक्षणकरणभेदात्तिस्रः संज्ञा लभते, मनोयोगो वाग्योगः सच्चिदाणंद पुं० (सचिदानन्द) सत्-शुभ शाश्वतं वा चित्-ज्ञानंतस्य य काययोगश्चेति। तथा चोक्तं कर्मप्रकृती-"परिणामालंबणग्गह-णकारणं आनन्दः / सुखप्रकाशरूपे ब्रह्मणि, अष्ट०१ अष्टः / तेण लद्धनामतिगं / कजब्भासानुन्नप्पवेसविसमीकयपएसं / / 1 / / " तत्र सचोवाय त्रि० (सत्यावपात) सफलसेवे, ज्ञा० 1 श्रु० 8 अ०। भ० / भगवतो मनायोगो मनः पर्यायज्ञानिभिरनुत्तरसुरादिभिर्वा मनसा पृष्टस्य सत्याभिलाषे, औ०। सतो मनसैव देशनात्, ते हि भगवत्प्रयुक्तानि मनोद्रव्याणि मनः सच्छंद त्रि० (स्वच्छन्द) स्वम्-आत्मीयं छन्दः अभिप्रायो यस्याऽसौ। पर्यायज्ञानेनावधिज्ञानेन वा पश्यन्ति, दृष्टा च ते विवक्षितवस्त्वाकाराव्य 1 उ० / स्वाभिप्राये, आ० म०१ अ०। नं०। आव०। प्रव० / न्यथानुपपत्त्या लोकस्वरूपादिबाह्यमर्थमवगच्छन्तीति वाग्योगो धर्मअनु० / ज्ञा० / आत्मच्छन्दसि. व्य०६ उ० / स्ववशे, विषा० 1 श्रु० देशनादौ काययोगो निमेषोन्मेषचक्रमणादौ। ततोऽनेन योगत्रयेण सह 2 अ० / ज्ञा० / अनु० / सुरुचौ, स०। वर्तत इति सयोगी / “सर्वादरिन्” इतीन्प्रत्ययः / केवल–केवलज्ञानं सच्छंदचारि त्रि० (स्वच्छन्दचारिन्) कामरूपिणि, आ० म०१ अ०। ककेवलदर्शन च विद्यते यस्य य केवली / सयोगी चासौ केवली च सच्छंदमइ त्रि० (स्वच्छन्दमति) स्वच्छन्दास्ववशा स्ववशे वा सयोगिकेवली तस्य गुणस्थानं सयोगिकेवलिगुणस्थानम् / कर्म० मतिरस्येति-स्वच्छन्दमतिः / निरर्गलबुद्धौ, विपा० 1 श्रु०२ | 2 कर्म०। पं० सं०। आ० चू० / प्रव० / दर्श०। प्रप० / ज्ञा०। सजोगिभवत्थकेवलनाण न० (सयोगिभवस्थकेवलज्ञान) सह योगैः सच्छंदया स्त्री० (स्वच्छन्दता) स्वाभिप्रायेण वर्त्तितायाम्, व्य० 1 उ० / कायव्यापारादिभिर्यः स सयोगी इन समासान्तत्वात् स चासौ भवस्थश्च सच्छंदयारिन् त्रि० (स्च्छन्दचारिन्) स्वच्छन्देन-स्वाभिप्रायेण न तु तस्य केवलज्ञानमिति विग्रहः / कायव्यापार-सहितस्य भवस्थस्य जिनाज्ञया चरतीति स्वच्छन्दचारी। यथाछन्दे, ग०१ अधि०। केवलज्ञाने, स्था०। सच्छंदविगप्पिय त्रि० (स्वच्छन्दविकल्पित) स्वच्छन्देन स्वाऽभिप्रायेण सजोगिभवत्थकेवलणाणे दुविहे पण्णत्ते, तं जहा-पढमसमयविकल्पितम्। स्वेच्छाकल्पिते, व्य०१ उ० / संघा०। सजोगिभवत्थकेवलणाणे चेव, अपढमसमयसजोगिभवत्थसच्छत्त त्रि० (सच्छा) छत्रेण सहिते, स०३४ सम० जी० औ०। केवलणाणे चेव। अहवा-चरिमसमयसजोगिभवत्थकेवलणाणे चेव, सच्छाय (ह) त्रि० (सच्छाय) सती-शोभना छाया निर्नलस्वरूपा येषां अचरिमसमयसजोगिभवत्थकेवलणाणे चेव। (सू०७१+) ते। रा०। “छायायां होऽकान्तौ वा" ||१२४६॥अनेनान्त्ययकारस्य 'सयोगी' त्यादि प्रथमः समयः सयोगित्वे यस्य सः तथा एवं प्रथमावैकल्पिको हकारादेशः / सच्छायम् / सच्छाहम् / प्रा० / जी०। व्यादिसमयो यस्य सतथा, शेषं तथैव। 'अथवे' त्यादि चरमः अन्त्यःशोभनच्छायेषु, जी० 3 प्रति० 4 अधि०। समयो यस्य सयोग्यवस्थायाः स तथा, शेष तथैवा स्था०२ ठा० सजल त्रि० (सजल) जलसम्पूर्णे, कल्प०१ अधि०३क्षण। 1 उ०। सजसा स्त्री० (सयशस) शीतलजिनस्य प्रथमशिष्यायाम, तिक सजोणिय वि० (सयोनिक) सह योन्या उत्पत्तिस्थानेन वर्तन्ते इति सजाईय त्रि० (स्वजातीय) आत्मीयजातिविशिष्ट, आ० म०१ अ०। सयोनिकाः संसारिषु, स्था० 2 टा० 1 उ०। सजित्था अव्य० (सज्जित्वा) शक्तिं गृहीत्वेत्यर्थे, नि० चू०१ उ०। सजीव त्रि० (सजीव) कोट्यारोपितप्रत्यचे, ज्ञा०१ श्रु० 16 अ०। सजोति त्रि० (सज्योतिष) सह ज्योतिषा- उद्योतेन वर्तत इति औ०। विपा० / मृतधात्वादीनां सहजस्वरूपापादने, जं० 2 वक्ष०। / सज्योतिः / साग्रिके सूत्र० 1 श्रु०५ अ० 1 उ० / सज्योतिःसः / ज्ञा०। साग्निकमित्यर्थः / दश० 8 अ०२ उ०। सजूह पुं० (स्वयूथ) स्वकीयनिकाये, प्रश्न०१ आश्र० द्वार। सज त्रि० (सज्ज) प्रगुणीभूते, ज्ञा०१ श्रु०१६ अ०। औ०। सजोग त्रि० (सयोग) संसारिणि, स्था० 2 ठा० 4 उ० / मनोवा *सद्यस् अव्य० शीघ्र, आतु०। तत्काले,बृ० 1 उ०३ प्रक० / कायात्मकोंगैः सह वर्तमानेषु, नं० / *सर्ज पुं० वृक्षविशेषे, ज्ञा० 1 श्रु०१६ अ०। विशे० / स्था०। संजोगि (ण) त्रि० (सयोगिन) सह योगैः कायव्यापारादिभिर्यः सः *षड्ज त्रि० षड्भ्यो जातः षड्जः अनु० / “क-ग-ट-ड-त-- सयोगी। स्था० 2 ठा० 1 उ० / स योगेन वर्तन्ते ये ते संयोगा द-प-श-ष-स-क पामूज़ लुक्" / / 8 / 277 / / अनेनात्र गनोवाक्कायाः, ते यस्य विद्यन्ते स सयोगी / पं० सं० 2 द्वार / डकारस्य लुक सजो / षड् जो प्रा० / स्वरभेदे, "नासामनोवाक्कायात्मकैयोगैर्वर्त्तमाने, नं०। कण्ठमुरस्तालुजिह्वादन्ताश्च संश्रिताः / षड् भिः संजायते