________________ सच्चउर 275 - अभिधानराजेन्द्रः - भाग 7 सच्चप्पवायपुव्व सारत्ते तत्थ गामे पत्तो। गाममणुन्नविअतत्थेव देवउले रयणीए काउस्सग्गे ठिओ। तेण मिच्छादिट्टिणा सुरेण भीमट्टहासहत्थिपिसायनागरूवेहि उवसग्गित्ता सिरकन्ननासादंतनहत्थिपिट्टिवियाणओ विउव्वियाओ। सव्वथा भवयं तमक्खोभं नाऊण सो उवसंतो गीयनथुइमाईहिं पज्जुवासेइ। तप्पभिई तस्स जक्खस्स बंभसंति त्ति नाम रूढ / सो य सच्चाउरवीरचेइएपइहाविसेसेण निवेसइ। इओ अगुजरधराए पच्छिमभागे वलहि ति नयरी रिद्धिसमिद्धा / तत्थ सिलाइयो नाम राया / तेण य. रयणजडियककसीलुद्धण रंकओ नाम सिट्ठी पराभूओ। सो अकुविओ तविग्गहणत्थं गजणवइहम्मीरस्सपभूअंधणं दाऊण तस्स महंत सेन्न आणेइ। तम्मि अवसरे वलहिओ चंदप्पहसामिपडिमा अंबखित्तवालजुत्ता अहिट्टायगबलेणं गयणपहेण अंबपट्टणं गया। रहाहिरूढा य देवयाबलेणं वीरनाहपडिमा अदिट्ठवत्तीए संचरंतीए आसीयपुण्णे सिरिमालपुरमागया / अण्णं वि साइसया देवा जहोचियं ठाणं गया। पुरदेवयाए सिविद्धमाणसूरीणं उप्पाओ जाणविओ। जत्थ भिक्खालद्धं खीरं रुहिरं होऊण पुण खीर होहिइ तत्थ साहूहिं ठायव्वं ति / तेण य सेन्मेण विक्कमाओ अट्टहिं सएहि पणयालेहिं वरिसाण गएहिं वलहिं भंजिऊण सो राया मारिओ। गओ सट्टाणं हम्मीरो, तओ अण्णया अन्नो गञ्जणवई गुजरं भजिउंतओ चलंतोपत्तो सचउरे दसलयइक्कासीए विक्कमवरिसे मिच्छराओ। दिट्ट तत्थ मणोहरं वीरभवणं पविट्ठो हणहण त्ति / तओ गयउरजुत्तित्ता वीरसामी ताणि उ लेसमित्तं पि न चलिओ सट्टाणाओ। तओ बइल्वेसु जुत्तिएसु पुष्वभवरागेणं बंभसंतिणा अंगुलच उक्कं चालिओ सर्य हक्कते वि गजणवइम्मि निब्बलीहोउ ठिओ जगनाहो जाओ। विलक्खो मिलक्खुनाहो / तओ घणघाएहिं ताडिओ सामी। लग्गति घाया ओरोहसुंदरीण / तओ खग्गपहारेसु विहलीभूएसुमच्छरेण तुरकहि वीरस्स अंगुली कट्टिओ। तं गहिऊण य ते पट्टिआ। तओ लग्गा पञ्जलिओ तुरयाणं पुच्छा लग्गा य बलिओ मिच्छाणं पुच्छा। तओ तुरए छड्डित्ता पायचारिणो चेव पणट्ठा धम्म त्ति धरणीए पडिया / रहिमानं सुमरंता विलवंता दीणखीणसव्वबला नहंगणे अदिट्टवाणीए भणिया। एवं वीरस्स अंगुली आणीता तुम्हेहि जीवसंपएपडिआ, तओगज्जणाहिवई विम्हिअमणो सीसं धुणंतो सिल्लारे आइसइ, जहा-एयमंगुलिं वलिऊण तत्थेव ठावेहातओ भीएहिं तेहिं पच्चाणीया सालगाय मड त्ति सामिणो | करे, तमच्छेरं पिच्छिय पुणो वि सय्वपुण्णं पि न मागं ति तुरुका / तुट्ठो चउविहो समणसंघो वीरभवणे पूआमहिमागीयनट्टवाइत्तदविणदाणेहि पभावणं करेइ / अन्नया बहुम्मि काले बोलीणे मालवाहिवइनरिंदो गुजरधरंभजिऊण सच्चउरसामीए पहुत्तो। तओ बंभसंतिणा पउरं सिन्नं विउविऊण भंजिओतस्स बल। तस्स ल्हास आवासेसु उडिओ वजग्गी। मालवाहिवई कोसओ कुट्ठागाराइछटिअ पणट्ठो कागणासं। अह अन्नया तरहसयअडयाले विक्कमसंवच्छरेण पबलेणं कप्पुरदलेणं देसंति भजते नयरे, गामेसु पलाणेसु, जिणभवणदुवारेसु ढक्किएसु, जोअणचउमज्झे वंभसं तिमादप्येणं अणाहयगहिरस्सरं तंचकं वजंतं सोऊण / सिरिसारंगदेवमहाराइणो आगमणं संकिऊण भग्गं मुग्गलबल / सच्चउरसामी वि न चंपिओ। अह तेरससयछप्पन्नविकमवरिसे अल्लाउद्दीणसुरताणस्स कणिट्ठो भाया लुक्खाननामधिज्जा ढिल्लीपुराओ मंतिमाहवपेरिओ गुज्जरधरं पट्टिओ। चित्तकूडाहिवई समरसीहेण दंड दाउ मेवाड़देसो तया रक्खिओ / तओ हम्मीरजुव राओ मेवाडदेसं मुहडासयाइँ नयराणि य भंजिय आसावाल्लीए पत्तो। कण्णदेवराओ अ नट्ठो। सोमनाहं च घणघाएण भंजित्ता गडुपरोविऊण दिल्लीवामणथलीए गंतुं मंडलिक्करण य दंडित्ता सोरयट्टे नियट्ठाणं पयट्टाविता आसावल्लीए आवासिओ। गढमंदिरदेवकुलाईणि पज्जालेइ कमेण सत्तसयदेसे संपत्तो। तओ सच्चउरे तहव अगाह-तेसु चक्केसु वजंतेसु मिलिच्छदलं पलाणं। एवं अणेगाणि अवदाणाणि पुहवीमंडले सव्वओ खीरनाहस्स पभावाणि वुच्चति / अह अलं-घणिज्जा भवियव्यय त्ति दूसमकालविलसिएणं केलिप्पिया वंतरा हवंति। गोमंसरुहिरछंटिए अ भवणाओ दूरीभवंति देवयाउ ति, असन्निहिए पमत्रो अहिट्ठायगे बंभसंतिजक्खम्मि अलाउदीणए रराणे सो चेव अणप्पहप्पो भयवं वीरसामी तेरसयसत्तसट्टे विक्कमाइघसंवच्छरे दिल्लीए आणित्ता आसायणाभायणं कओ। कालतरेण पुणरवि पडिमंतरपायडए भावो पूआरिहो भविस्सइ / 'सच्चउरकप्पमेय, निच्च वायतुमहिमयँ अमेयं / वंछिअफलसिद्धिकए. सिरिजिणपहसूरिणो भव्वा / / 1 // इति श्रीसत्यपुरकल्पः / ती० 16 कल्प। सच्चणेमि पुं० (सत्यनेमि) समुद्रविजयस्य राज्ञः शिवादेव्यामुत्पन्ने पुत्रे, अन्त०। (स चारिष्टनेमेरन्तिके प्रव्रज्य शत्रुञ्जये सिद्ध इत्यन्तकृशाना चतुर्थे वर्ग नवने अध्ययने प्रत्यपादि।) सच्चपइण्ण त्रि० (सत्यप्रतिज्ञ) सत्यसन्धे, अङ्गीकृतपरिपा लयितरि,आव० 4 अ०। सच्चपरक्कम त्रि० (सत्यपराक्रम) विहितवीर्ये , उत्त०१८ अ०। सच्चपरूवय त्रि०(सत्यप्ररूपक) अवितथदेशके, जीवा०१ अधि०। सच्चप्पभा स्त्री० (सत्यप्रभा) सत्यभामानाम्न्यां कृष्णस्याग्रमहिष्याम्, स्था० 8 ठा०३ उ०। ( सा च नेमेरन्तिके प्रव्रज्य सिद्धा।) सच्चप्पभाव त्रि० (सत्यप्रभाव) प्रत्यक्षतो दृश्यमानप्रभुत्वे, औ०। सचप्पवाय न० (सत्यप्रवाद) सत्यं संयमो वचन प्रकर्षण सप्रपञ्च वदन्ति यत्रेति सत्यप्रवादम्। पूर्वे, नं० / सत्यप्रवादं नाम यत्र जनपदसत्यादेः प्रवदनमिति / दश०१ अ० / स० / तस्य पदपरिमाणमेका कोटी एकपदोना / स०१४७ सम०। सच्चप्पवायपुच्व न० (सत्यप्रवादपूर्व) षष्ठे पूर्वगतश्रुतभेदे, स्था०। सच्चप्पवायपुव्वस्स णं दुवे वत्थू पण्णत्ता। (सू०१०६) 'सच्चप्पवाये' त्यादि, सद्भ्यो जीवेभ्यो हितः सत्यःसंयमः सत्यवचनं वा स यत्र सभेदः सप्रतिपक्ष प्रकर्षणो - च्यते ऽभिधीयते तत् सत्यप्रवादं तच तत् पूर्वकं च सकल