________________ सच 274 - अभिधानराजेन्द्रः - भाग 7 सच्चउर ध०३ अधि०। आचा० / (सत्यवचने कालिकाचार्योदाहरणम् 'उम्मग्गदेसणा' शब्दे द्वितीयभागे 845 पृष्टे उक्तम्।) अहोरात्रस्य दशमे मुहूर्ते,स०३० सम० / (सत्योऽसत्यश्चेति चत्वारि पुरुषजातानि पुरिसजाय' शब्दे पञ्चमभागे 1018 पृष्ठे दर्शितानि।) *सार्च त्रि० सपूज्ये, अवितथे, जगत्पूजास्पदत्वात्तस्य। ध०३ अधि०। प्रश्न! *दश धा० प्रेक्षणे, प्रा० / "दृशो निअच्छ-पेच्छावयच्छावयज्झ-बजसच्च-देक्खौअक्खावक्खावअक्ख-पुलोअपुलअ-निआवआसपासाः" ||१४|१८१||अनेन दृशेःस्थाने सच्चादेशः / सच्चइ। पश्यति। प्रा० (सत्यं केन सह वक्तव्यम् इति 'भरह' शब्दे पञ्चमभागे 1416 पृष्ठे गतम्। सचइ पुं० (सत्यकि) निर्गन्थीपुत्रे, स्था०६ ठा०३ उ० (तस्य वक्तव्यता 'णियंठिपुत्त' शब्दे चतुर्थभागे 2086 पृष्ठे कथिता।) यो हि द्वादशस्तीर्थकृद भविष्यति। स०। ती०। स्पर्शलोलुपे स्वनामख्याते पुत्रे, आचा०१ श्रु० 3 अ० 1 उ०। सच्चउर न० (सत्यपुर) जम्बूद्वीपे भरतक्षेत्रे मरुमण्डले स्वनामख्याते नगरे, तीन "पणमिय सिरिवीरजिणं, देवं सिरिबंभसंतिकयसेवं। सञ्चउरतित्थकप्पं, जहासुअं किं पि जपेमि॥१॥ सिरिनाहडनरवई, कारिअ जिणभवणिदेसदारुमए। तेरसवच्छरसइए, वीरजिणो जयउ सच्चउरे।।२।।" इहेव जंबुद्दीवे दीये भारहे वासे मरुमंडले सच्चउरं नाम नयर, तत्थ नाहडकारियं सिरिजज्जिगसुरिगणहरपइट्ठियं पित्तलमयं सिरिवीरबिंब चेइहरे अच्छइ। कहं नाहडराइणा तं कारिअंति। तस्स उप्पत्ती भण्णइ / पुटिव नडूलमंडलमंडणमंडोवरनयरस्स साभिं रायाणं बलवंतेहिं दाइएहिं मारिऊण तं नयरं अहिडियं। तस्स रण्णो महादेवी आवण्णसत्ता पलाइत्ता बंभाणपुरं पत्ता / तत्थ य सा सयललक्खणसंपुण्ण दारय पसूआ। तओ नयरीए बाहिं एगत्थ रुक्खे तं बालयं झोलिआगय टावित्ता सयं तप्पासए ठिया / किंचि कम्मं काउमाढत्ता / तत्थ य देवजोगेण समागया सिरिजज्जिगसूरिणो तरुच्छायं अपरावत्तमाणिं दठूण एस पुण्णवंतो भावि त्ति कलिऊण चिरं अवलोइता अच्छिआ। तीए रायपत्तीए आगंतूण भणिआ सूरिणो-भयवं! किं एस दारओ कुल–क्खणो कुलक्खयकरो दीसइ? सूरिहिं वुत्तं भद्दे ! एस महापुरिसो भविस्सइ,ता सव्वपयत्तेण पालणिज्जो। तओ सा अणुकंपाए चेइहरचिंताकरणे निउत्ता। गुणेहिं सो अदारओ कयनाहडनामो गुरुमुहाओ पंचपरमेट्टिनमोकार सिक्खिउं सो अचवलत्तेण गहि-अधणुसरो अक्खयपट्टयस्स उबरि आगच्छइंते मूसए अमूढल-क्खो मारेइ। तओ सावरहिं चेइहराओ निक्कालिओ। जणाणं गावीओ रक्खेइ। अन्नया केण वि जोगिणा पुरबाहिर भमतेण सो दिट्टो। बत्तीसलक्खणधरो त्ति विन्नासिओ। तओ तेण सुवण्णपु-रिससाहणत्थं रमणुगच्छतेण तस्स मायरं अणुण्णविअतत्थेव ठिई कया। तओ अवसरे तेण जोगिणा भणिओ नाहडो, जत्थ गावीरक्खणाई कुणतो रत्तदुग्धं कुलिसतरुपाससि तत्थ चिण्हं काऊण मम कहिज्जासि / बालेण तह त्ति पडिवण्णं / अन्नया दिव्वु-जोएण तं दद्रूण जाणाविअं। जोगिणो दो वि गया तत्थ। तओ लहुत्तविहाणेण अग्गिं पजालिऊण तं रत्तक्खीर तत्थ पक्खिवित्ता जोगिम्मि पयाहिणं दितो, नाहडेणावि पयरिखणीकओ अग्गी / कहिं चि जोगिणो दुट्ठचित्तवित्तिं नाऊण रायपुत्तेण सुमरिओ पंचनमुक्कारो / तप्पभावेण जोगी अप्पहवंतो उक्खिविअ जलणे खित्तो नाहडेण, जाओ सुवण्णपुरिसो। तओ चिंतिअंतेण अहो मंतस माहप्पं / कहनुतेसिं गुरूणं एयस्स दायगाणं पच्चुवयरिस्सामि त्ति आगंतुंपणया गुरुणो, सव्वं च तं सरूवं विण्णत्तं / किंच आइ-सह ति भणियं गुरुवयणाओ उत्तुंगाई चउवीसं चेइआई कारि-आई कमेण पत्तो पउरं रज्जसिरिसेन्नसंभारेण गंतु गहि पेइयं सट्ठाणं / अन्या विनत्ता सिरिजजिगसूरिणो तेण, जहा भगवंतं किं विकज्ज आइसहजण तुज्झाणं मज्झ य कित्ती चिरकाल पसरइ त्ति / तओ गुरूहि घेणू चउहिं थणेहिं जत्थ खीरं झरइ तं भूमि अब्भुदयकरं नाऊण तं ठाणं दंसिअरण्णो / तेण गुरुआएसेणं सच्चउरे वीरमुक्खाओ छवी ससएहिं महंत कारिअं अब्भलिहसिहरं चेइआतत्थ पइट्ठाविआ पित्तलमई सिरिमहावीरपडिमा जजिगसूरिहिं। जया पइट्ठाकरणत्थं आयरिया पट्टिआ तया अंतराले एगम्मि उत्तमलग्गे वहनामे नाहडरायपुव्वपुरिसस्स विज्झरायस्स आसाढरूढस्स मुत्तीए पइट्ठा कया। वीरम्मि लग्गे लग्गविसेसाउ मइन्च महीए जायाए संखनामचिल्लएणं गुरुआएसाओ दंडधारण कूवओ कओ अज्ज वि संखकूवओ भण्णइ / सो अण्णया सुक्को वि वइसाहपुण्णिमाए पाणिएण भरिजइ। तइए लग्गे वीरसामी पइडिओ। जम्मि य लग्गे वीररस पइट्ठा कया तम्मि चेव लग्गे दुग्गासूमअग्गामे वयणए गामे च दुन्नि पीरपडिमाओ साहुसावयहत्थाए सिअवासेहिं पइट्टियाओ। तच वीरपडिमं निचमचइ राया। एवं नाहडएण जं बिब कारिअं तं च बंभसंतिजक्खेण सन्निहिअपाडि हे रेण अहोनिसिं पज्जुवासिजइ / सो अ पुटिंध घणदेवसिट्ठिणो क्सहो आसि, तेण वेगवईए नदीए पंचसयसगडभरो कडिओ / सो तुट्ठो, तओ सिंहिणा चारिजलाऽऽइहेउं वैयणं दाऊण वड्डमाणगामवासिलोआणं समप्पियं। तेय गामिल्लया गहियरिच्छा तस्स वसहस्स चितं पिन कुणंति, तओ सो अकामनिजराए मरिऊण वंतरेसु सूलपाणिनाम जक्खो जाओ। विभंगनाणं पउंजिय विन्नाय पुव्वजम्मवइरो तम्मि गामे बदमच्छरो मारि विवेइ / तओ अद्दमाणो गामो बहाउं कयबलिकम्मो धूअकडुच्छु-अहत्थो भणइजस्स देवस्स दाणवस्स वा अम्हेहिं कि पि अवरद्धं सो मरिसे उ ति / तओ तेण जक्खेण पुवभववसहस्सबुत्ततो कहिओ। तस्स वसहस्स अट्टिपुंजोवरि देउल लोएहि कय / तस्स पडिमा कारिया इंदसम्मो देव व उहिओ। तओ सो बद्धमाणगामो अद्विअगामो त्ति पसिद्धो। जायं सिवं / कमेणं दूइजतगताव सेसओ भयवं बद्धमाणसामी छ उमत्थविहारेणं विहरतो वा