________________ समाहिमरण 432 - अभिधानराजेन्द्रः - भाग 7 समिइ समाहिमरण न० (समाधिमरण) भक्तपरिज्ञङ्गितमरणपादपो-- पगमनानामन्यतमस्भिन मरणभेदे,आचा०१ श्रु०८ अ० 1 उ०। समाहिय त्रि० (समाधित) शोभने, बीभत्से, दुष्ट च। सूत्र०१ श्रु०३ अ० | 170 / समाहित त्रि० सम्यगाहित व्यवस्थापिते च। सूत्र० 1 श्रु०५ अ० 1 उ०। समापिते, विशे० / शुभाध्यवसयासहिते, सूत्र०१ श्रु० 1 अ० 4 उ०! सम्यगाख्याते.सूत्र०१ श्रु०६ अ०॥ धर्मादिध्यान-युक्ते, सूत्र०१ श्रु० 2 अ०२ उ० / उपयुक्ते, आचा०२ श्रु०४ चू०। समाधि प्राप्ते, सूत्र० १श्रु०३ अ० 4 उ०। आचा० / व्य०। आ० म०। समाधियुक्ते, संघा० 1 अधि०१ प्रस्ता०। समाहृत त्रि० गृहीत, आचा० 1 श्रु० 8 अ०५ उ० , सम्यग्व्यव स्थापिते,आचा०१ श्रु०८ अ०६ अ०। आ० म०। समाहियच्च त्रि० (समाहितार्च) सम्यगाहिता-व्यवस्थापिता अर्चा-शरीर येन स समाहितार्चः ।नियमितकायव्यापार, अर्चा-लेश्या सम्यगाहिता लेश्या येन स समाहितार्चः / अतिविशुद्धाध्य-वसाये, यदि वा --अर्चा-- क्रोधाध्यवसायात्मिका ज्वाला। समा-हिता–उपशमिता अर्चा येन स तथा। अक्रोधने, आचा०१ श्रु० 8 अ०६ उ०। समाहियप्प त्रि० (समाहितात्मन्) सम्यक्चरणे, चारित्रे व्यवस्थितः समुद्युक्तः साधुर्मुनिश्च चतुर्ध्वपि भावसमाधिभेदेषु दर्शनज्ञानतपश्चारित्ररूपेषु सम्यगाहितो व्यवस्थापितआत्मा येन स समाहितात्मा। ध्यानापादकगुणेषु उपयुक्तात्मनि, दश० 10 अ०। समाहियमण त्रि० (समाहितमनस्) समतुल्यं रागद्वेषाकलितमाहितमुपनीतमात्मनि मनो येन स तथा। समाहितात्ममनस्के, प्रश्न०१ संव० द्वार। समाहिरय त्रि० (समाधिरत) ऐकान्तिकात्यन्तिकसुखोत्पादके समाधी रते, सूत्र०१ श्रु०१० अ०॥ समाहिराय पुं० (समाधिराज) सर्वयोगाग्रसरत्वात् (बौद्धमतेन) नैरात्म्यदर्शने, द्वा० 24 द्वा०। समाहिवीरिय न० (समाधिवीर्य) मनआदीनां समाधाने, नि० चू० 1 उ०। समि त्रि० (शमिन्) शमोऽस्यास्तीति शमी / जितमनोवेगे, आचा० 1 श्रु०५ अ०३ उ०। समिइ स्त्री० (समिति) सम्पूर्वस्येण गतावित्यस्य क्तिन्प्रत्यया-न्तस्य समितिर्भवति। समेकीभावेनेतिः-समितिः / शोभनेकान-परिणामस्य चेष्टायाम, आव०४ अ०। उत्त०। सूत्रका दशा० / सम्यक् प्रवृत्तौ, प्रश्न० 1 संव० द्वार। संथा०। समितिरिति पश्चानां चेष्टानां तान्त्रिकी संज्ञा। ध० 2 अधि०। नि० चू०। प्रव० / दश० / चतुर्विंशतिसङ्ख्याके उत्तराध्ययने, स०३६ सम० / उत्त० / सम्य-विजने, प्राणातिपातवर्जने, ओघ01 | स०। आचा० / रथा / आव० / डा० / सम्गग्गगने.रागक प्रवर्तने, | उत्त०२४ अ०। समागमे, स०। पंच समिईओ पण्णत्ताओ, तं जहा-इरियासमिई भासासमिई एसणासमिई आयाणभंडमत्तनिक्खेवणासमिई उच्चारपासवणखेलसिंघाणजल्लपारिट्ठावणियासमिई। (सू०५+) तथा समितयः-सङ्गताः प्रवृत्तयः, तत्रेयर्यासमितिः-गमने सम्यक् सत्त्वपरिहारतः प्रवृत्तिः, भाषासमितिः-निरवद्यवचनप्रवृत्तिः, एषणासमितिः-द्विचत्वारिंशद्दोषवर्जनेन भक्तादिग्रहणे प्रवृत्तिः, आदाने-गृहणे भाण्डमात्रयोरुपकरणपरिच्छदस्य निक्षेपणे अवस्थापने समितिःसुप्रत्युपेक्षितादिसाङ्गत्येन प्रवृत्तिश्चतुर्थी, तथोच्चारस्यपुरीषस्य प्रश्रयणस्य-मूत्रस्य खेलस्य-निष्ठीवनस्य शिक्षाणस्य-नासिकाश्लेष्मणो जल्लस्य-देहमलस्य परिष्ठाप-नायां परित्यागे समितिः-स्थण्डिलादिदोषपरिहारतः प्रवृत्ति-रिति पञ्चमी। स०५ सम०। अट्ठ समितितो पण्णत्ताओ, तंजहा-ईरियासमिति भाससमिती एसणासमिति आयाणमंडमत्तणिक्खेवणासमिती उच्चारपासवणखेलसिंघाणजल्लपारिट्ठावणियासमिती मणसमिति वइसमिती कायसमिती। (सू०६०३) 'अट्ठ समिई' त्यादि, सम्यगितिः-प्रवृत्तिःसमितिः, ईर्यायां-गमने समितिश्चक्षुर्व्यापारपूर्वतयेतीर्यासमितिः,एवं भाषायां निरवद्यभा-षणतः, एषणायामुद्गमादिदोषवर्जनतः, आदाने-ग्रहणे भाण्डमा-त्रायाः-- उपकरणमात्राया भाण्डस्य वा-वस्वाद्युपकरणस्य मृन्म-यादिपात्रस्य वा मात्रस्य च साधुभाजनविशेषस्य निक्षेपणायां च समितिः सुप्रत्युपेक्षितप्रमार्जितक्रमेणेति, उच्चारप्रश्रवणखेलशिवाणजल्लानां पारिष्ठापनिकायां समितिः स्थण्डिलविशुद्धादिक्रमेण, खेलो, निष्ठीवनं शिड्डाणोनासिकाश्लेष्मेति, मनसः कुशलतायां समितिः, वाचोऽकुशलत्वनिरोधेसमितिः, कायस्य स्थानादिषु समितिरिति। स्था०८ ठा०३ उ०। अट्ठसु वि समिईसु अ, दुबालसंगं अमोअरइ जम्हा। तम्हा पवयणमाया, अज्झयणं होइ नायव्वं // 456|| 'अष्टास्वपि' अष्टसंख्यास्वपि समितिषु द्वादशाङ्गं प्रवचनं स्मवतरतिसंभवति यस्मात्, ताश्चेहाभिधीयन्त इति गम्यते, तस्मात्प्रवचनमाता प्रवचनमातरो वोपचारत इदमध्ययनं भवति ज्ञातव्यमिति गाथार्थः / गतो नामनिष्पन्नो निक्षेपः / उत्त०। (यः समितः स गुप्तः इति 'अब्भुट्ठाण' शब्दे, प्रथमभागे 663 पृष्ठे उक्तम्।) एषणासमितिमाहगवेसणाए गहणे य, परिभोगेसणा य जा। आहारमुवहिसिज्जाए, एए तिण्णि विसोहिए।।११।। उग्गमुप्पायणं पढमे, बिइए सोहेज एसणं। परिभोगम्मि चउक्कं तु, विसोहेज्ज जयं जई।१२।। गवेषणायाम- अन्वेषणायां गृहणे च-स्वीकारे, उभयत्र प्राकत त्वादेषणे ति संवयते. ततो गये पाणायामेषाणा गाणे .