________________ समाहि 431 - अभिधानराजेन्द्रः - भाग 7 समाहिबहुल सीहं जहा खुडुमिगा चरंता, यान्यशुभानि कर्माणि तान्यत्यन्तं नरकादिषु यातनास्थानेषु दुःखानिदूरे चरंती परिसंकमाणा। दुःखो-त्पादकानि वर्तन्ते, तथा वैरमनुबध्नन्ति तच्छीलानि च वैरानुएवं तु मेहावि समिक्ख धम्म, बन्धीनि-जन्मशतसहस्रदुर्मोचानि, अत एव महदयं येभ्यः सकाशातानि दूरेण पावं परिवज्जएज्जा / / 20 / / महाभयानीति, एवं च मत्वा मतिमानात्मानं पापा-निवर्तयेदिति / वित्तं-द्रव्यजातं तथा पशवो-गोमहिष्यादयस्तान् सर्वान जहाहि- पाटान्तरं वा 'निव्वाणभूएव परिव्वएज्जा' अस्या-यमर्थः--यथाहि निर्वृतो परित्यज तेषु ममत्वमा वृथाः, ये बान्धवा-मातापित्रादयः श्व-शुरादयश्च निर्व्यापारत्वात्कस्यविदुपघातेन वर्तते एवं साधुरपि सावद्यानुष्ठानरहितः पूर्वापरसंस्तुता ये च प्रिया मित्राणि सह पांसुक्रीडिता-दयस्ते एते परि- समन्ताद् व्रजेदिति // 21 / / तथा आप्तो-मोक्षमार्गस्तगामीमातापित्रादयो न किंचित्तस्य परमार्थतः कुर्वन्ति, सोऽपि च तद्गमनशील आत्महित-गामी वा, आतो वा प्रक्षीणदोषः सर्वज्ञस्तवित्तपशुबान्धवमित्रार्थी अत्यर्थं पुनः पुनर्वा लपति लालप्यते तद्यथा-हे दुपदिष्टमार्गगामी मुनिः-साधुः मृषावादम्-अनृतमयथार्थ न ब्रूयात् मातः? हे पितरित्येवं तदर्थ शोकाकुलः प्रलपति, तदर्जनपरश्न सत्यमपि प्राण्युपधा-तकमिति, 'एतदेव मृषावादवर्जनम्' कृत्स्नं-संपूर्ण मोहमुपैति / रूपवानपि कण्डरीकवत्, धनवानपि मम्मणवणिग्वत् भावसमाधि निर्वाणं चाहुः, सांसारिका हि समाधयः-स्नानधान्यवानपि तिलक श्रेष्टिवद्, इत्ये--वमसावप्यसमाधिमान मुह्यते (ति) भोजनादिजनिताः शब्दादिविषयसंपादिता वा अनैकान्तिका नात्यन्तियच्च तेन महता क्लेशोनाप-रप्राण्युपमर्दैनोपार्जितं वित्तं तदन्ये जनाः कत्वेन दुःखप्रतीकाररूपत्वेन वा असंपूर्णा वर्तन्ते. तदेवं मृषावादमन्येषां 'से' तस्यापहरन्ति जीवत एव मृतस्य वा, तस्य च क्लेश एव केवलं वा व्रतानामतिचारं स्वयमात्मना न कुन्निाप्यपरेण कारये तथा पापबन्धश्वेत्येवं मत्वा पापानि कर्माणि परित्यजेत्तपश्चरेदिति / / 16 / / कुर्वन्तमप्यपरं मनोवाक्कायकर्मभिर्नानुमन्येन इति॥२२॥ सूत्र०१ श्रु० 10 अ० आ० चू०। सामर्थ्य , आव०६ अ० शीले, स्था० 4 ठा०१ तपश्वरणोपा-यमधिकृत्याह-यथा क्षुद्रमृगा:-क्षुद्राटव्यपशवो उ०। (आहारविषयकसमाधिवक्तव्यता 'आहार' शब्दे द्वितीयभागे 522 हरिणजात्याद्याः चरन्तः-अटव्यामटन्तः सर्वतो बिभ्यतः परिशङ्कमानाः सिंह व्याघ्र का आत्मोपद्रवकारिण दूरेण परिहृत्य चरन्ति-विहरन्ति, एवं पृष्ठे गता।) (समाधिद्वारं समाहाण' शब्दे-ऽस्मिन्भागे गतम्।) मेधावी..मर्यादावान्, तुर्विशेषणे सुतरां धर्म समीक्ष्यपर्यालोच्य पापं समाहिइंदिय पु० (समाहितेन्द्रिय) संयतेन्द्रिये, सूत्र०१ श्रु० 2 अ० 220 / समाहिकाम त्रि० (समाधिकाम) समाधिमभिलषति, व्य०१ उ०। कर्म-असदनुष्ठानं दूरेण मनोवाकायकर्मभिः परिहृत्य परिसमन्ताद् व्रजेत् समाहिजोय पुं० (समाधियोग) समाधिः-धर्मध्यानं तदर्थं तत्प्रधानो संयमानुष्ठायी तपश्चारी च भवेदिति, दूरेण वा पापंपापहेतुत्वा योगः-मनोवाकायव्यापारः / मनोवाक्कायव्यापारेण धर्मध्याने, सूत्र०१ त्सावद्यानुष्ठानं सिंहमिव मृगः स्वहितमिच्छन् परिवर्जयेत्-परित्यजे श्रु०४ अ०१उ01 दिति // 20 // समाहिट्ठाण न० (समाधिस्थान) समाधे-रागादिरहितचित्तस्य अपि च स्थानानि-आश्रयाः समाधिस्थानानि / पा० / प्रशान्ताश्रयेषु, स० 10 संबुज्झमाणे उ गरे मतीमं, सम० / दशा० / वित्तसमाधिस्थानानि 'चित्तसमाहिट्ठाण' शब्दे पावाउ अप्पाण निवट्टएना। तृतीयभागे 1183 पृष्ठे गतानि।) हिंसप्पसूयाइँ दुहाइँ मत्ता, (ब्रह्मचर्यसमाधिस्थानान्यपि स्वस्वस्थाने।) वेराणुबंधीणि महब्भयाणि / / 21 / / समाहिट्ठाय वि०(समाधिष्ठातृ) प्रभौ, आचा०। गृहपतौ,आचा०२ श्रु० मुसं न बूया मुणि अत्तगामी, १चू०७ अ०१ उ०। णिव्वाणमेयं कसिणं समाहिं / समाहिपडिमा स्त्री० (समाधिप्रतिमा) समाधिः श्रुतचारित्रं च तद्विषया सयं न कुजा नय कारवेजा, प्रतिमा-प्रतिज्ञाभिग्रहः समाधिप्रतिमा। प्रतिमाभेदे, स्था० 3 ठा०१ करंतमन्नं पि य णाणुजाणे // 22 // उ०। समाधिप्रतिमा दशाश्रुतस्कन्धोक्ता द्विभेदाश्रुतसमाधिमननं मतिः सा शोभना यस्यास्त्यसौ मतिमान, प्रशं साया मतुप, प्रतिमा,सामायिकादिचारित्रसमाधिप्रतिमा च / स्था०२ ठा०३ उ०। तदेवं शोभनमतियुक्तो मुमुक्षुर्नरः सम्यक् श्रुतचारित्राख्यं धर्म भावसमाधि चत्तारि पडिमाओ पण्णत्ताओ, तंजहा-समाहिपडिमा, उवहावा बुध्यमानस्तु-विहितानुष्ठाने प्रवृत्तिं कुर्वाणस्तु पूर्व तावन्निषिद्धा- णपडिमा, विवेगपडिमा, विउसग्गपडिमा। (सू० 2514) चरणात् निवर्तेत, अतस्तदर्शयति-पापात्-हिंसानृतादिरूपात्कर्मण (व्याख्या 'पडिमा' शब्दे पञ्चमभागे 332 पृष्ठे गता।) आत्मानं निवर्तयेत्, निदानोच्छेदेन हि निदानिन उच्छेदो भवतीत्यतोऽ- | समाहिबहुल त्रि० (समाधिबहुल) चित्तस्वास्थ्यप्रचुरे,प्रश्न०३ सर्व० शेषकर्मक्षयमिच्छन्नादावेव आश्रवद्वाराणि निरुध्यादित्यभिप्रायः। किं द्वार। समाधिस्तु प्रशमवाहिता ज्ञानादि वा। तत्प्रचुरे, स्था० 3 ठा० चान्यत्-हिंसा-प्राणिव्यपरोपणं तया ततो वा प्रसूतानि-जातानि 4 उ०।