________________ समवाइकारण 423 - अभिधानराजेन्द्रः - भाग 7 समाण कारण च समवायिकारणम्, तन्तुसंयोगास्तु कारणरूपद्रव्यान्त- / समसहाव पुं० (समस्वभाव) समः-तुल्यःस्वभावःस्वरूपं यस्य तत्तथा। रधर्मत्वेन पटाख्यकार्यद्रव्यान्तरवर्त्तित्वात्समवायिनस्त एव कारणम्। तुल्यरूपे, स०२३ सम०। कार भेदे, विशे०। आ० चू०। ('कारण' शब्दे तृतीय-भागे 465 पृष्ठे / समसार त्रि० (शमसार) समप्रधाने, द्वा० 23 द्वा०। इदमुक्तम्।) समसील त्रि० (शमशील) समस्वभावे, अष्ट० ३अष्ट। समवाय पुं० (समवाय) समवयनं समवायः। वणिजादीनां संधाते, पिं०। समसुहदुक्ख त्रि० (समसुखदुःख) विगतरागे, पं० चू० 3 कल्प। ओघ० / गोठीनां मेलापके, आ० म०१ अ० / आचा० / समिति समसुहाकिरा स्त्री० (शमसुधाकिरा) क्रोधादिपरित्यागः समस्तदेव सम्यगवैत्याधिक्येन अयनमयः परिच्छेदो जीवाजीवादिविविध सुधा-अमृतं तस्याः किरणं किरा-सेवन यस्याः सा तथा / पदार्थसार्थस्यस्मिन्नसौ समवायः। समवयन्ति समवतरन्ति समिलन्ति शमतामृतमय्या दृष्टी,अष्ट०२ अष्ट। नानाविधा आत्मादयो भावा अभिधेयतया यस्मिन्नसौ समवायः समसेढि स्त्री० (समश्रेणि) अविषमश्रेणी, नं०। चतुर्थेऽङ्गे, स०१ सम०। पा०ा अनु०।नं०। स०। समस्सा स्त्री० (समस्या) समस्यते-संश्रिप्यतेऽनया। सम्-अस्-क्यः / से किं तं समवाए ? समवाएणं ससमया सूइज्जंति परसमया संक्षेपेण उक्तस्य श्लोकपदादेः परकृतेन स्वकृतेन वा अवशेषेण सूइज्जति ससमयपरसमया सूइज्जति 0 जाव लोगालोगा सूइ भागान्तरेण संघटनार्थ कृते प्रश्ने, वाच० / आ० म०१ अ०। अंति। समवाएणं एकाइयाणं एगट्ठाणं एगुत्तरियं परिवुड्डीए दुवा समा स्त्री० (समा) आत्मपरतुल्यतायाम्, दर्श० 1 तत्त्व। संवत्सरात्मके लसंगस्स य गणिपिडगस्स पल्लवग्गे समणुगाइज्जइ,ठाणगसय कालविशेष, व्य०३ उ० / स्था०। दो समाओ पन्नत्ताओ, तं जहा-उस्सप्पिणी समा चेव, ओसस्स य बारसविहवित्थरस्स सुयणाणस्स जगजीवहियस्स प्पिणी समा चेव / स्था० 2 ठा०१ उ० भगवओ समासेणं समायारे आहिज्जति, तत्थ य णाणाविहप्प ('लोक' शब्दे षष्ठे भागे विस्तरो गतः।) गारा जीवाजीवा यवणिया वित्थरेण, अवरे वि अबहुविहा विसेसा समाइण्ण त्रि० (समाचीर्ण) भाद्रपदशुद्धचतुर्थीपर्युषणापर्वदाच-रिते, नरगतिरियमणुअसुरगणाणं आहारुस्सालेसा आवा-ससंख जी०१ प्रति०। आयप्पमाणउववायचवणउग्गहणोवहिवेयणाविहाण-उवओग समाउ त्रि० (समायुष) उदयापेक्षया समकालायुष उदये, भ० 26 जोगा इंदियक साया विविहा य जीवजोणी विक्खं भु श०१ उ०। स्सेहपरिरयप्पमाणं विहिविसेसा य मंदरादीणं महीधराणं कुल समाउत्त त्रि० (समायुक्त) युक्ते, सूत्र०१ श्रु०१अ०३ उ०। औ०। गरतित्थगरगणहराणं सम्मत्तभरहाहिवाणं चक्कीणं चेव चकहर समाउय न० (समायुष्क) आयुषा तुल्ये, भ०६ श०१ उ०। हलहराण य वासाण य निगमा य समाए एए अण्णे य एवमाइ (अत्र दण्डकः 'सम' शब्देऽस्मिन्नेव भागे उक्तः।) एत्थ वित्थरेणं अत्था समाहिज्जंति / समवायस्स णं परित्ता समाउल त्रि० (समाकुल) सम्मिश्रे, जी०३ प्रति० 4 अधि० / जं०। वायणा० जाव से णं अङ्गट्ठयाए चउत्थे अंगे एगे अज्झयणे एगे रा०। उत्त०। सुयखंधे एगे उद्देसणकाले एगे समुद्देसनकाले एगे चउयाले समाओग पुं०(समायोग) सम्यग आयोगः समायोगः। आव०१ अ०। पदसहस्से पदग्गेणं पण्णत्ता, संखेजाणि अक्खराणि० जाव तं० / स्थिरीभावे,स्था० 4 ठा०४ उ०। चरणकरणपरू वणया आघविज्जति / सेत्तं समवाए। (सू० समागम पुं०(समागम) परस्परं संबद्धतया विशिष्टकपरिणाम-समुदाये, 136) स०। अनु० / संयोग, एकीभवने, समुदये, अनु० / संपर्के, व्य० 6 उ०। प्राप्तौ, “समवायववच्छेदो, तस्सहि होर्हिति वासाणीमाढरगो-तस्स सूत्र०१ श्रु०७ अ०। इह. संभूतजतिस्स मरणम्मि” ति० / संबन्धविशेषे, आ० म०१ अ०। समागय त्रि० (समागत) एकीभूते, पं०व०३ द्वार। स्था०। अयुतसिद्धानामकार्याधारभूतानाम् इहेति प्रत्ययहेतौ सम्बन्ध, सम्म० समाण धा० (भुज) जेमने, “भुजो भुज-जिम-जेम-कम्माण्ह३ काण्ड। सूत्र० / स्या०। (अत्रत्या व्याख्या 'धम्म' शब्दे चतुर्थभागे समाण-चमढ-चड्डाः" ||14|110 // इति भुजेः समाणादेशः / 2664 पृष्टतो द्रष्टव्या। रामाणइ / भुङ्क्ते। प्रा०४ पाद। समविसम त्रि० (समविषम) अनुकूलप्रतिकूले शय्यासनादौ, सूत्र०१ / *समाप् धा० समाप्तौ, "समापेः समाणः" ||814/142 / / इत्यनेनात्र श्रु०२ अ८२ उ०1 समाप्नोतेर्वकल्पिकः समान आदेशः / समाणइ। समावेइ। प्रा० 4 पाद। समवेयण वि० (समवेदन) वेदनया तुल्ये, भ०१श०२ उ०। *समान त्रि० समे, नि० चू० 4 उ० / उत्त० / रा०। सदृशे, उत्त०३२ समसण्ण त्रि० (समसंज्ञ) तुल्यबद्धौ, आव०५ अ०1 अ०।ज्ञा०॥