________________ समाण 424 - अभिधानराजेन्द्रः - भाग 7 समावत्ति *सत् त्रि० विद्यमाने, स्था०३ ठा०१ उ०। ज्ञा०। आचा०। प्रश्न जी० ! उत्त०। हा०। ('सामायारी' शब्दे अस्मिन्नेव भागे दशधा औत्तराहे आज्ञप्तिकेन्द्र, स्था०२ ठा०३ उ०। सामाचारी वक्ष्यते।) समाणइत्ता अव्य०(समाप्य) समाप्ति नीत्वेत्यर्थे, आव०५ अ० समार-धा०(सम् आ रच्) निर्माणे, "समारचेरुवहत्थ-सारवसमाणकप्प पु० (समाणकल्प) तुल्याध्यवसाये, कल्प०१ अधि०६ समार-केलायाः" ||8|4|| अनेन समारचे:समारादेशः समारइ। -क्षण। समारचयति। प्रा० 4 पाद। समाणी स्त्री० (सती) विद्यमानायाम्, प्रज्ञा०१५ पद। ज०। समारंभ पुं० (समारम्भ) उपादानहेतौ, आचा०१ श्रु० 101 उ० / समाणु अव्य० (समम्)“एवं-परं-सम-ध्रुवं-मा-मना---एम्ब- परितापकरे व्यापारे, व्य० 1 30 / व्यापादने, सूत्र० 1 श्रु० 1 अ०२ पर-समाणु-धुवु-मं-मणा" ||84418|| अनेन अप-भ्रशऽर्थे उ० / परपीडाकरोच्चाटनादिनिबन्धनध्याने, दशा०। त्रिविधः समासममः समाणु इत्यादेशः। सहार्थे, समाणु। समम्। प्रा० 4 पाद। रम्भः मानसिकवाचिककायिकभेदात्, तत्र मानसिकः मन्त्रादिध्यासमादहमाण त्रि० (समादहत) शीतस्पर्श सहमाने, आचा०१ श्रु०६ / नम्,परमारणहेतोः प्रथमः समारम्भः परपीडाकरोच्चाटनादिनिबअ०२ उ०। न्धनध्यानम् / वाचिको यथा आरम्भः परव्यापदनसमक्षुद्रविद्यादिसमादाण न० (समादान) ग्रहणे, सूत्र०२ श्रु०२ अ०। परावर्तनासंकल्पसूचको ध्वनिरेव समारम्भः। परपरितापकरमन्त्रादिसमादाय अव्य० (समादाय) गृहीत्वेत्यर्थे, आचा०१ श्रु० 3 अ०१ परावर्तनम् / कायिको यथा आरम्भोऽभिघाताय यष्टिमुष्ट्यादिकरणं, उ०। सूत्र। समारम्भः परितापकरो मुष्ट्याद्यभिधातः / दशा०६ अ०1 अडारकर्मणि, समादेज त्रि० (समादेय) ग्राह्ये, विशे०। पं० सू०१ सूत्र / "संकप्पो संरंभो, परितापकरो भवे समारंभी।" भ०३ समादेस पु० (समादेश) निर्ग्रन्थानां साधूनां कृते औद्देशिकभेदे, ध०३ / श०३ उ०। स्था०नि० चू०। आचा०1 उत्त०। सूत्र०ाजीवोपमर्दे,सूत्र० अधि०। 1 श्रु०११ अ० / प्रस्थापने, विशे० / सेवने, सूत्र० 1 श्रु०८ अ० समाय पुं० (सयवाय) समवायनं समवायः, प्राकृतत्वेन वकार-लोपः। आचा०।ताडने, सूत्र०१श्रु०५ अ०२ उ०। आचा०। स्था०। सम्यकपरिच्छेदे सद्धेतौ, गन्थे च / समो रागद्वेषरहित्या-दयो-गमन | समारंभमाण त्रि० (समारम्भमाण) समारम्भं कुर्वति, स्था० १०टा०३ समायः / आ० म०१ अ०। समो रागद्वेषवियुक्तो यः सर्वभूतान्यात्म- उ० / जीवानां विनाशके, औ० / व्यापादयति, स्था०६ ठा०३ उ०। वत्पश्यति, अयो-लाभः-प्राप्तिरितिपर्यायाः। समस्यायः समायः / समी संघट्टादीनां विषयीकुर्वति, स्था०५ ठा०२ उ०। हि प्रतिक्षणमपूर्वज्ञानदर्शनचरणपर्या-यै निरुपमसुखहेतुभिः | समारंभावण न० (समारम्भण) समनुज्ञाने, आचा०१ श्रु०१अ०२ उ०। अधःकृतचिन्तामणिकल्पद्रुमैयुज्यते स एव समायः, आव० 6 समारंभि (न्) त्रि० (समारम्भिन्) कृतसमारम्भे, कर्तरि, आचा० 1 अ० / अनु० / सामायिके, आव०६ अ० सूत्र० स्था० / चतुर्थेऽड़े, श्रु०१ अ०५ उ०। स०१३६ सूत्र। समारंमित्ता अव्य० (समारभ्य) प्रज्ज्वाल्येत्यर्थे , सूत्र० 1205 *समा(म)क न० युगपदित्यर्थ, भ०२६ श०१ उ०। मृषावादे. सूत्र० / अ०१उ01 1 श्रु०८ अ०। समारोव पु० (समारोप) अतस्मिन् तदध्यवसाये, अतत्प्रकारे पदार्थ समायकरण न० (समायकरण) समतासमागमपरिज्ञाननिमि- तत्प्रकारतानिर्णये, (रत्ना० 1 परि०। ) यथा क्षणिके, अक्षणिकज्ञानम् / त्तरेखाकरणे, ज्यो०२ पाहु०। सम्म०१ काण्ड। समायरंत त्रि० (समाचरत्) सेवमाने, ५०व०१द्वार। कुर्वति, स्था०६ / समारोह पुं० (समारोह) सम्यक् क्लेशेनोर्ध्वगमने, आव०४ अ०। ठा०३ उ01 समालवण न० (समालपन) अतिविषमत्वादल्पाक्षरैरसम्यग-वबोधे, समायरण न० (समाचरण) करणे, सूत्र० 1 श्रु०३ अ० 3 उ०। सूत्र०१ श्रु०१४ अ०। समायरित्ता अव्य० (समाचर्य) कृत्वेत्यर्थे , विपा०१ श्रु०१ अ०॥ समाव धा० (समाप) समाप्तिनयने, “समापेः समाणः" ||8|| समायरियव्व त्रि०(समाचरितव्य) सेव्ये, आव०६ अ०। 142 / / अनेन पाक्षिकः समाणादेशः / तत्पक्षे-समावेइ। समापयति / समायाण न० (समादान) ग्रहणे, आचा०१ श्रु०५ अ०३ उ०। प्रा०४ पाद। समायार पुं० (समाचार) समाचरणं समाचारः। अनुष्ठाने, आचा०१ श्रु० / समावडिय त्रि० (समापतित) समापन्ने, औ०। प्रश्न०। 1 अ० 5 उ०। सूत्र० / स्था०। शिष्टाजनाचरिते क्रियाकलापे, समावण्ण त्रि० (समापन्न) निष्ठानयने,आव० 3 अ० भ०। आचा० / अनु०1 स्था०1 समागते, सूत्र० 1 श्रु०३१०३ उ०। सम्यगापन्ने, प्राप्ते, आचा० १श्रु० समायारग त्रि० (समाचारक) समाचरतीति समाचारकः / कर्तरि, 5 अ०५ उ०। नं0 1 आ० म०। समावत्ति स्त्री० (समापत्ति) अवधानेन मनस्तादात्म्यापादने, द्वा० 22 समायारी स्त्री० (समाचारी) समाचरणे, पं० 50 5 द्वार / व्या ती०।। द्वा० / प्रति० / षो० //