________________ समयपाहुड 422 - अभिधानराजेन्द्रः - भाग 7 समवाइकारण समयपाहुड न० (समयप्राभृत) स्वनामख्याते ग्रन्थविशेषे, अष्ट० 13 | *समर पुं० जनमरक्युक्ते, प्रश्न०३ आश्र द्वार। संग्रामे, ज्ञा०१ श्रु०१ अष्ट। अ०। उत्त। समयभणिय न० (समयभणित) सिद्धान्तप्रतिपादिते, दर्श०१ तत्त्व। / सम त्रि० समत्वेन युक्ते, रकारः प्राकृतत्वात्। उत्त०२ अ०। शत्रुजयसमयय न० (समयज) अन्वर्थरहिते समय एव प्रसिद्ध नामनि, पिं०। पर्वतस्य मूलनायकोद्धारकर्तरि स्वनामख्याते साधौ, ती 1 कल्प। समयलुक्खया स्त्री० (समयरूक्षता) कालरूक्षतायाम, भ०७२०६७०। समरवहिय त्रि० (समरव्यथित) संग्रामे हते, भ०७ श०६ उ० / समयविउ त्रि० (समयविद) आगमवेदिनि, पो० 12 विव० / भद्रबाहु- समरभड पुं०(समरभट) संग्रामभेदे, प्रश्न०३ आश्रद्वार। प्रभृतिषु सिद्धान्तवेदिषु, पञ्चा० 4 विक०। समरसावत्ति स्त्री० (समरसापत्ति) समे भावे रसोऽभिलायो यस्या सा समयविरुद्ध वि० (समयविरुद्ध) स्वसिद्धान्तविरुद्धे, विशे० / यथा समरसा सा चासावापत्तिश्च प्राप्तिरधिगतिरधिगम इत्यनर्थान्तरम् / षो० सांख्यस्यासत्कारणम्, कार्य सवैशोषिकस्येत्यादि। आ० म०१ अ०। 6 विव० / समतापतो, आगमाहितसर्वज्ञरूपोपयोगोपयुक्तस्य अनु० / यथा वैशेषिको व्रते प्रधान कारणं जैनो वदति नास्ति जीव तपोयोगानन्यवृत्तः परमार्थतः सर्वतरूपत्वाबाहाालम्बनाकारोपयुक्तइत्यादि / बृ० 1 उ०१ प्रक०। त्वेन मनसो ध्यानविशेषरूपायां तत्फलभूतायां वा समाप्ती, षा० 2 विव० / समयविहाण न० (समयविधान) सिद्धान्तनीती, पं० व० 4 द्वारा समरसीह पुं० (र.मरसिंह) स्वनामख्याते मेदघाट (मेवाड) देशाधिपती, समयसण्णा स्त्री० (समयसंज्ञा) आगमपरिभाषायाम, बृ०१3०३ प्रक०। / ती०१६ कल्प: समयसम्माव पुं० (समयसद्भाव) सिद्धान्तार्थे, आव० 4 अ०। समराइच पुं० (समरादित्य) स्वनामख्याते राजनि, तचरित्रं श्रीसमयसागर पुं० (समयसागर) समयः-आगमस्तस्य सागर इव / हरिभद्रसूरिकृतं समरादित्यचरित्रादवसेयम्। ध०२ अधि०। रत्नाकरः / स्वनामख्याते ग्रन्थभेदे, स्था०२ ठा०३ उ०। समरीइय त्रि० (समरीचिक) बहिर्विनिर्गतकिरणजालसहिते, जी०३ समयसिद्ध त्रि० (समयसिद्ध) आगमोक्ते,पञ्चा०१६ विव०। प्रति० / स०। रा०1 औ०। समयसुन्दर पु० (समयसुन्दर) सकलचन्द्रगणिशिष्ये, येन 1686 | समल्लीण त्रि० (समालीन) आसन्ने, ज्ञा० 1 श्रु०१ अ०। आ० म०। संवत्सरे गाथासाहसी विवादशतक दशवैकालिकटीका चेति ग्रन्था | समलेस्स त्रि० (समलेश्य) लेश्यया तुल्ये, म०१ श०२ उ०। (अत्र रचिताः / जै० इ०। दण्डकः 'सम' शब्देऽस्मिन्नेव भागे गतः।) समयसो अव्य० (समयशस) समयेनेत्यर्थे, क० प्र०१ प्रक० / समवण्ण त्रि० (समवर्ण) वर्णतस्तुल्ये, भ०१श०२ उ० समया खी० (समता) समो रागद्वेषमध्यस्थस्तद्भावस्तत्ता। आ० म० (अत्र दण्डकः 'सम' शब्देऽस्मिन्नेव भागे गतः।) 1 अ०। समभावे, आचा०१ श्रु०३ अ०१3०1 सूत्रा आ० चू०।। समवतार पु० (समवतार) सम्यगवतारणे, नि० चू०१ उ०। आत्मपरतुल्यतायाम्, सूत्र०१ श्रु०२ अ०३ उ०॥ अरक्तादिष्टतायाग, समवया त्रि० (समवयस्) सवयस्ये, सूत्र०१ श्रु०१४ अ०। अष्ट० 14 अष्ट० / सामायिके, रागद्वेषविरहे, सूत्र० 1 श्रु० 14 अ० / समवसरण न० (समवसरण) अवसरणकरणे, ही०२ प्रका० आ० चू०। आचा०।माध्यस्थे, आचा०१श्रु०८ अ०२ उ०। यो०वि०। औपपातिकदेवतानिमित्ते जिनधर्मदेशने, पञ्चा०२ विव०। समयाजोगि पुं० (समतायोगिन) ध्यानबलेन भस्मीभूतमोह-कर्मातप्त- ('समोसरण' शब्देऽस्मिन्नेव भागे व्याख्यां वक्ष्यामि।) त्वादिपरिणतिरहिते योगिनि, अष्ट०६ अष्ट०। समवसरणबिंबरूव न० (समवसरणबिम्यरूप) समवसरणे जिनधर्मसमताणुपेहि(ण) त्रि० (समतानुप्रेक्षिन) समतया प्रेक्षितुं शीलमस्येति देशनार्थमाघपातिकदेवतानिर्मितानि तस्यैव बिम्बानिप्रतिकृतयसमतानुप्रेक्षी। प्रियद्वेष्यरहिते, सूत्र०१ श्रु०१० अ०। स्तेषामिव रूपं स्वभावो यस्य स समवसरणविम्बरूपः। विशिष्टरूप समयातीय त्रि० (समयातीत) आगमादतिक्रान्ते, सूत्र०१ श्रु०६ अ01 चतुर्मुखे, पञ्चा० 2 विव०। समयाणुभाव पु० (समतानुभाव) कालविशेषसामर्थ्य , भ०७ श०६ अ०। समवाइकारण न० (समवायिकारण) सम्-एकीभावे अवशब्दः अपृथक्त्वे समर त्रि० (शवर) “शबरे बो मः" ||1 / 258 / / इत्यनेनात्र अव गतौ इण गतौ वा। ततश्चैकीभावेन अपृथगमनं समवायः-संश्लेषः स बकारस्य मकारः / समरो। प्रा० / वन्यमनुष्यजातिभेदे, को० / अप० / विद्यतेयेषातेसम्यायिनरतन्तवः, यस्मात्तेषुपटः समवैति इति।समवायिनश्चले