________________ समय 421 - अभिधानराजेन्द्रः - भाग 7 समयपरिसुद्ध स्वभावः, यथा 'एगेण वि से पुण्णे, दोहि वि पुण्णे सयं पि माएजा। वा पभासिंति वा पभा-सिस्संति वा, कति सूरिया तविंसु वा० 3 कइ लक्खसऍण दि पुण्णे, कोडिसहस्सं पि माएजा' / / 1 / / यदिवा- णक्खता जोयं जोइंसुवा' इत्यादिकानि प्रत्येकं ज्योतिष्कसूत्राणि, देवकुरुप्रभृतीना क्षेत्राणामीदृशोऽनुभावो यदुत तत्र प्राणिनः सुरूपा तथा- 'सेकेण?णं भते! एवं वुच्चइ जंबुद्दीवे दीवे गोयमा ! जंबूदीवेणं दीव नित्यसुखिनो निर्वराश्च भवन्तीति, क्षेत्रस्य वा परिकर्मणावसरः क्षेत्रसय मंदररस पटवयरस उत्तरेण लवणस्स दाहिणेण० जाव तत्थ 2 बहवे इति, कालसमयस्तु सुषमादेरनुभावविशेषः उत्पलपत्रशतभेदाभि- जबुरुक्खा जंबुवणा० जाव उवसोभेमाणा चिटुंति से तेण-टेणं गोयमा ! व्यङ्ग्यो वा कालविशषः कालसमय इति, अत्र द्रव्यक्षेत्रकाल- एवं वुचइ जंबुद्दीवे दीवे' इत्यादीनि प्रत्येकमर्थसूत्रा-णि च सन्ति, प्राधान्यविवक्षया द्रव्य क्षेत्रकालसमयता द्रष्टव्ये ति कुतीर्थसमयः ततश्चैतविहीनं यथा भवत्येव नीवाभिगमवक्तव्य तया नेयमस्योद्देश पाखण्डिकानामात्मीय आगमविशेषः। तदुक्तं वाऽनुष्ठानमिति, संगार: कस्य सूत्रम्- 'जाव इमा गाह' त्ति-संग्रहगाथा। सा च–'अरहंतसमयसंकेतस्तद्रपः समयः संगारसमयः यथा सिद्धार्थसाराथिदेवेन वायर-विज्जूथणिया वलाहगा अगणी। आगरनिहिनइउवरागनिगमे पूर्वकृतसंगारानुसारेण गृहीतहरिशवो-बलदेवः प्रतिबोधित इति, वुड्डिवयणं च' / / 1 / / अस्याश्चार्थ-स्तत्रानेन सम्बन्धेनायातो कुलसम्यः-कुलाचारो यथा शकानां पितृशुद्धिः, आभीरकाणां जम्बूद्वीपादीनां मानुषोत्तरान्तानामर्थानां वर्णकस्यान्ते इदमुक्तम्- 'जावं मन्थनिकाशुद्धिः, गणसमयो यथा मल्लानामयमाचारो-यथा यो ह्यनाथो चणं माणुसुत्तरे पव्वए तावं च णं अस्सि लोए त्ति पवुचई' / मनुष्यलोक मल्लो म्रियते स तः संस्क्रि-यते, पतितश्चोद्धियत इति संकरसमयस्तु उच्यत इत्यर्थः। तथा 'अरहते' ति जावं च णं अरहंता चकवट्टी०जाव संकरो-भिन्नजाती-यानां मीलकस्तत्र च समयः-एकवाक्यता, यथा सावियाओ मणुया पागइभद्दया विणीया तावं चणं अस्सिलोए त्ति पवुचइ, समय त्ति, जावं च णं समयाइवा आवलियाइ वा० जाव लोए त्ति पवुच्चइ, वाममार्गादाव-नाचारप्रवृत्ताव पि गुप्तिकरणमिति, गण्डीसमयो-यथा एवं जावं चणं बायरे विज्जुयारे बायरे थणियसद्दे जावं चणं बहवे उराला शाक्यानां भोजनावसरे गण्डीताडनमिति,भावसमयस्तु नोआगमत बलाया संसेय त्ति, अगणि त्ति, जावं च णं बायरे तेउयाए जावं च णं इदमेवा-ध्ययनम्, अनेनैवात्राधिकारः शेषाणां तु शिष्यमतिवि आगराइ वा निहीइ वा नईइ वा उवराग त्ति, चंदोवरागाइ वा सूरोवरागाइ काशार्धमु-पन्यास इति। सूत्र०१ श्रु०२ अ०। वातावं च णं अरिंस लोए त्ति पवु-चइ / उपरागो-ग्रहणम् / 'निग्गमे समयंतर न० (स्मयान्तर) परसमये, पं०व०५ द्वार। युड्डिवयणं व'ति-यावन्निर्गमादीनां वचनं प्रज्ञापनं तावन् मनुष्यलोक समयकप्प पुं० (समयकल्प) सिद्धान्तविचारणायाम, संथा०। इति प्रकृतम्, तत्र- 'जावं च ण चंदिमसूरियाणं 0 जाव तारारूवाण समयकयपिंडणाम न० (समयकृतपिण्डनामन्) समयकृतपि अइगमणं निग्गमण वुड्डि-निवुड्डी आघविज्जइ, तावं चणं अस्सिलोएत्ति ण्डनाम्नि, पिं० (व्याख्या 'पिंड' शब्दे पञ्चमभागे 617 पृष्ठे।) पवुचइ अतिगम-नमिहोत्तरायणं, निर्गमनं दक्षिणायनं वृद्धिर्दिनस्य समयखेत्त न० (समयक्षेत्र) समयः कालस्तद्विशिष्ट क्षेत्र समय-क्षेत्रम्। वर्द्धन,निर्वृद्धि-स्तस्यैव हानिः / भ०२ श०६ उ०। मनुष्यक्षेत्र, स्था० 3 ठा०४ उ०। मनुष्यलोके, स्था०३ ठा०१ उ०। स०। समयचज्जा स्त्री० (समयचर्या) समयपरिभाषया उपक्रमे, विशे०। किमिदं भंते ! समयक्खेत्ते त्ति पवुचइ ? गोयमा ! अड्डाइजा समयज्झयण न० (समयाध्ययन) समयाख्ये सूत्रकृताङ्गस्य प्रथमे दीवा दो य समुद्दा एस णं पव्वइए समयखेत्ते त्ति पवुचइ। तत्थ अध्ययने. सूत्र०१ श्रु०१ अ०१ उ०। आ० चू०। णं अयं जंबुद्दीवे सव्वदीवे सव्वदीवसमुद्दाणं सव्वमिंतरे एवं समयणा (ण्णा) य पुं० (समयन्याय) आगमप्रामाण्ये, पञ्चा० 12 विव०। जीवा-भिगमवतव्वया नेयव्वा जाव अतरपुक्खरद्धं समयणिबद्ध न० (समयनिबद्ध) मनसा निबद्धेसङ्केते, ज्ञा० 1 श्रु०६ अ०। जोइसविहूणं / / / समकनिबद्ध त्रि० सहितैरुपात्ते ज्ञाताङ्गसूत्रे, ज्ञा०१ श्रु०६ अ० 'किमि' त्यादि / तत्र समयः कालस्तेनोपलक्षित क्षेत्र समयक्षेत्र, कालो समयणीइ स्त्री० (समयनीति) सिद्धान्तव्यवस्थायाम, आव० 1 अ०। हि दिनमासादिरूपः सूर्यगतिसमभिव्यग्यो मनुष्यक्षेत्र एव न परतः, समयण्णु त्रि० (समयज्ञ) सिद्धान्तविदि, पं० व०२ द्वार। आग-मज्ञे, परतो हि नादित्याः सञ्चरिष्णव इति / एवं जीवाभिगम-वत्तव्वया नेयव्य' षो०१५ विव० / आचा०। त्ति। एषा चैवम्- 'एग जोयणसयसहस्सं आयामविक्खंभेणमि' त्यादि। समयपरमत्थवित्थर पुं० (समयपरमार्थविस्तर) सम्यगीयन्ते परिच्छि'जोइसबिहूणं' ति-तत्र जम्बूद्वीपादिमनुष्यक्षेत्रवक्तव्यतायां द्यन्तेऽनेनार्था इति समय आगमस्तस्य परमः अकल्पितश्वासावर्थश्च जीवाभिगमोक्तायां ज्योतिष्कवक्तव्यताऽप्यस्ति, ततस्तद्विहीनं यथा समयपरमार्थस्तस्य विस्तरो रचनाविशेषः। सिद्धान्तस्याकल्पितार्थस्य भवत्येवं जीवाभिगमवक्तव्यता नेतव्येति, वाचनान्तरे तु-'जोइस- परमार्थरचनायाम, सम्म०३ काण्ड। अट्टविहूणं' इत्यादि बहु दृश्यते, तत्र-जंबुद्दीवेणं भंते ! कइ चंदा पंभासिंसु | समयपरिसुद्ध त्रि० (समयपरिशुद्ध) शिष्टव्यवहारविशुद्धे, पश्चा० 4 विव०।