________________ समय 416 - अभिधानराजेन्द्रः - भाग 7 समय - वात्र वर्णनात्, यत्रापि परो भयसमयपदार्थवर्णनं तत्रापि स्वसमयवक्तव्यतव परोभयसमययोरपि सम्यग्दृष्टि परिगृहीतत्वेन स्वसमयत्वात्, अत एव साध्ययनानामपि स्वसमयवक्तव्यतायामेवावतारः / उत्त०१ अ०। दर्श०। आत्मीयप्रवचने, व्य० 3 उ०। सांख्यादीनां सिद्धान्ते, स्था० 3 ठा० 3 उ०! अवसरे, आचा० 1 श्रु०८ अ०६ उ०। कल्प०। रा०। ज्ञा०। विशिष्टकाले,आचा०२ श्रु०३ चू० / चं० प्र० / निर्विभागे सर्वसूक्ष्मकालांश, अनु० / विशे० / परमनिकृष्ट काले, आ० म० 1 अ० / नं० / काल-विशेषे, नि०१ श्रु०१ वर्ग०१ अ० / स्था० / विश० / आ० म० / त० / अहोरात्रादिकालस्य विशिष्ट भागे,भ०१शः 1 उ० / कल्प०। विपा० / सम्म०। चं० प्र० / अनु० / __ समयप्ररूपणम्से किं तं समए ? समयस्स णं परूवणं करिस्सामि, से जहाना-मए तुण्णागदारए सिआ तरुणे बलवं जुग जुवाणे अप्पातंके थिरग्गहत्थे दढपाणिपायपासपिटुंतरोरुपरिणते तलजमलजु-यलपरिघणिभबाहू चम्मेट्ठगदुहणमुट्ठिअसमाहतनिचित (य) गत्तकाए उरस्सबलसमण्णागए लंघणपवणजइणवायामसमत्थे छे ए दक्खे पत्तट्टे कुसले मेहावी निउणे निउणसिप्पावगए एगं महतीं पडसाडियं वा पट्टसाडियं वा गहाय सयराहं हत्थमेत्तं ओसारेज्जा, तत्थ चोअएपण्णवयं एवं वयासीतेणं कालेणं तेणं समएणं तुण्णागदारएणं तीसे पडसाडिआए वा पट्टसाडिआए वा सयराहं हत्थमेत्ते ओसारिए से समए भवइ ? नो इणढे समढे, कम्हा ? जम्हा संखेजाणं तंतूणं समुदयसमितिसमागमेणं एगा पडसाडिआ निप्फज्जइ, उवरिल्लम्मि तंतुम्मि अच्छिण्णे हिडिल्ले तंतू न छिज्जइ, अण्णम्मि काले उवरिल्ले तन्तू छिनइ, अण्णम्मि काले हेडिल्ले तन्तू छिज्जइ, तम्हा से समए न भवइ / एवं वयंतं पण्णवयं चोयए एवं वयासी--- जेणं कालेणं तेणं तुण्णागदारएणं तीसे पडसाडि आए वा पट्टसाडिआए वा उवरिल्ले तंतू छिण्णे से समए भवइ ? न भवइ। कम्हा? जम्हा संखेज्जाणं पम्हाणं समुदयसमितिसमागमेणं एगे तंतू निप्फज्जइ, उवरिल्ले पम्हे अच्छिण्णे हेढिल्ले पम्हे न छिज्जइ, अण्णम्मि काले उवरिल्ले पम्हे छिज्जइ, अणम्मि काले हेढिल्ले पम्हे छिज्जइ, तम्हा से समए न भवइ / एवं वयंतं पण्णवयं चोअए एवं वयासी-जेणं कालेणं तेणं तुण्णागदारएणं तस्स तंतुस्स उपरिल्ले पम्हे छिण्णे से समए भवइ ? न भवइ / कम्हा ? जम्हा अणंताणं संघायाणं समुद-यसमितिसमागमेणं एगे पम्हे निप्फज्जइ, उवरिल्ले संघाए अवि-संघाइए हेट्ठिल्ले संघाए न विसंघाइजइ,अण्णम्मि काले उवरिल्ले संघाए विसंघाइज्जइ अण्णम्मि काले हिट्ठिले संघाए विसंघाइजइ तम्हा से समए न भवइ / एत्तो वि अण्णं सुहुमतराए समए पण्णत्ते समणाउसो ! (सू०१३८४) अथ कोऽयं समय इति पृष्ट सत्याह-समयस्य प्ररूपणांविस्तरवर्ती व्याख्या करिष्यामि, सूक्ष्मत्वात् संक्षेपतः कथितोऽपि नासौ सम्यक प्रतीतिपथभवतरतीति भावः, तदेवाह- ‘से जहानामए' इत्यादि, स कश्चित् यथानामकोयत्प्रकारनामा देवदत्तादिनामेत्यर्थः, 'तुण्णागदारए' सूचिकइत्यर्थः स्यात् भवेत्,यः किमित्याह-तरुणादिविशेषणविशिष्टः पट साटिका पट्टसाटिकां वा गृहीत्वा 'सयराह' झटिति कृत्वा हस्तमात्रमपसारयेत-पाट-येदिति सण्टङ्कः, अथवा- 'स' इति पूर्ववत् 'यथे' त्युपदर्शने, 'नामे' ति सम्भावनायाम्, 'ए' इति वाक्यालङ्कारे, ततश्च स कश्चि–देव तावत्संभाव्यते तुण्णागदारको यस्तरुणादिविशेषणः, स्यात्-कदाचित् पटसाटिका पट्टसाटिकां वा गृहीत्वा झटितिहस्तमात्रमपसारयेत-पाटयेदिति तथैव सम्बन्धः, तत्र तरुणः-प्रवर्द्धमा-नवयाः आह-दारकः प्रवर्द्धमानवयाः एव भवति, किं विशेष-णेन ? नैवम्, आसन्नमृत्योः प्रवर्द्धमानवयस्त्वाभावात्, तस्य चासन्नमृत्युत्वेन विशिष्टसामर्थ्यानुपपत्तः, विशिष्टसामर्थ्यप्रति-पादनार्थश्चायमारम्भः अन्ये तु वर्णादिगुणोपचितोऽभिनवस्तरुण इति व्याचक्षते, बलं-- सामर्थ्य तदस्यास्तीति बलवान्. युग-सुषभदुष्षमादिकालः सोऽदुष्टोनिरुपद्रवो विशिष्ट बलहेतुर्यस्यास्त्यसौ युगवान्, कालोपद्रवोऽपि सामर्थ्यविघ्नहेतुरितीत्थं विशेषणम्, 'जुवाणो' त्ति-युवा-यौवनस्थः प्राप्तवया एष इत्येवम् अणति-व्यपदिशति लोको यमसौ निरुक्तिवशात् युवानः बाल्यादिकालेऽपि दारकोऽभिधीयते अतो विशिष्टवयोऽवस्थापरिग्रहार्थमतद्विशेषणम्, अल्पशब्दोऽभाववचनः, अल्प आत-को-रोगो यस्य स तथा, निरातङ्क इत्यर्थः, स्थिर:-प्रकृतपट पाटयतोऽकम्पोऽग्रहस्तो हस्तागं यस्य स तथा,दृढ पाणिपादं यस्य, पाश्वा पृष्ठ्यन्तरे च ऊरू च परिणते-परिनिष्ठिततां गते यस्य स तथा, सर्वावयवैरुत्तमसंहनन इत्यर्थः, 'तलजमलजुयलपरि-घणिभबाह' तलौ तालवृक्षौ तयोर्यमलंसमश्रेणीक यद् युगलं-द्वयं परिघश्व-अर्गला तन्निभौ- तत्सदृशौ दीर्घसरलपीनत्वादिना बाहू यस्य स तथा, आगन्तुकोपकरणज सामर्थ्य माह- चर्मेष्टका-द्रुघणमुष्टिकसमाहतनिचितगात्रकायःचर्मेष्टकया दुघणेन मुष्टिकेन च समाहतानि प्रतिदिनमभ्यास प्रवृत्तस्य निचितानि-निविड़ीकृ-तानि गात्राणि स्कन्धोरुपृष्ठादीनि यत्र स तथाविधः कायो-देहो यस्य स तथा, चर्मेष्टकादयश्च लोकप्रतीता एव, औरर यबलसमन्वागतः-आन्तरोत्साहवीर्ययुक्तः, व्यायामवत्ता दर्शयति- 'लङ्घनप्लवनजवनव्यायामसमर्थ:-जवनशब्दः शीघ्रवचनः छेक:-प्रयोगज्ञः दक्षः-शीघ्रकारी प्राप्तार्थ:-अधिकृते कर्मणि निष्ठां गतः, प्राज्ञ इत्यन्ते, कुशलः-आलोचितकारी मेधावीसकृच्छुतदृष्टकर्मज्ञः निपुणः-उपायारम्भकः निपुणशिल्पो