________________ संसारसंचिट्ठणकाल 256 - अभिधानराजेन्द्रः - भाग 7 संसाहग च– “एयं पुण ते जीवे, पडुच्च सुत्तं न तब्भवं चेव। एकीभावेनापन्ना एवं संसारसमापन्नकाः, प्राकृतत्वात्स्वार्थे कप्रत्ययः / जइ होज्ज तब्भवं तो, अनन्तकालो ण संभवइ॥१॥" संसारिषु जीवेषु, प्रज्ञा० 12 पद। (तभेदाः 'भासग' शब्दे पञ्चमभागे कस्मात् ? इति चेद् उच्यते-ये वार्त्तमानिका नारकास्ते स्वायुष्क- | उक्ताः / ) ('जीव' शब्दे चतुर्थभागे 1525 पृष्ठे च दर्शिताः। कालस्यान्ते उद्वर्त्तन्ते, असंङ्ख्यातमेव च तदायुः, अत उत्कर्षतो | संसारसागर पुं० (संसारसागर) संसरणं संसारस्तिर्यड नरकामद्वादशमौहूर्तिकाशून्यकालापेक्षया मिश्रकालस्यानन्तगुणत्वा- रभवानुभवलक्षणः; स एव भवस्थितिकायस्थितिभ्यामनेकधाऽभावप्रसङ्गादिति / आह च- "किं कारणमाइट्ठा, णेरझ्या जे इमम्मि वस्थानेनालब्धपारत्वात् सागर इव संसारसागरः / ल०1 आव०। द० समयम्मि / ते ठिइकालरसंते, जम्हा सवे खविज्जति / / 1 / / " इति।। प० / अतिगहनत्वात् सागरकल्पे संसारे, दर्श०४ तत्त्व। 'सव्वत्थोवे असुन्नकाले' ति–नारकाणामुत्पादोद्वर्त्तनाविरहका- | संसाराडवीमहाकडिल्ल न० (संसाराटवीमहाकडिल्ल) भवारण्यलस्योत्कर्षतोऽपि द्वादशमुहूर्तप्रमाणत्वात्, 'मीसकाले अणंतगुणे' त्ति- गुरुगहने, पञ्चा० 15 विव०। मिश्राख्यो विवक्षितनारकजीवनिर्लेपनाकालोऽशून्यकाला-पेक्षयाऽ- संसाराणुप्पेहा स्त्री० (संसारानुप्रेक्षा) संसारस्य चतसृषु गतिषु नन्तगुणो भवति, यतोऽसौ नारकेतरेष्वागमनगमनकालः, स च सर्वावस्थासु संसरणलक्षणस्यानुप्रेक्षा संसारानुप्रेक्षा। स्था० 3 ठा०१ त्रसवनस्पत्यादिस्थितिकालमिश्रितः सन्ननन्तगुणो भवति, त्रसवन- उ० / द० प० / भ० / "माता भूत्वा दुहिता, भगिनी भार्या च भवति स्पत्यादिगमनागमनानामनन्तत्वात्, स च नारकनिर्लेपनाकालो संसारे। व्रजति सुतः पितृतां भ्रातृतां पुनः शत्रुतां चैव // 1 // " इत्येवं वनस्पतिकायस्थितेरनन्तभागे वर्तत इति / उक्तं च- “थोवोअ- संसारस्यचतसृषु गतिषु सर्वावस्थासु संसरणलक्षणस्यानुप्रेक्षा सुन्नकालो, सो उक्कोसेण बारसमुहुत्तो / तत्तो य अणंतगुणो, मीसो | संसारानुप्रेक्षा इति। धर्मध्यानभेदे, स्था० 4 ठा० 1 उ०। निल्लेवणाकालो।।१।। आगमणगमणकालो, तसाइतरुमीसिओ अणत- | संसाराभिणंदि पुं० (संसराभिनन्दिन्) भवाभिनन्दिनि मुमुक्षौ, आ०म० गुणो। अह निल्लेवणकालो, अणंतभागे वणद्धाए॥” इति 'सुत्रकाले १अ०। अणंतगुणे' ति-सर्वेषां विवक्षितनारकजीवानां प्रायो वनस्पतिष्य- संसारावेस पुं० (संसारावेश) संसरणे, सूत्र०। “यथा प्रकारा यावन्तः, नन्तानन्तकालमवस्थानात्, एतदेवं वनस्पतिष्वनन्तानन्तकालाव- संसारावेशहेतवः / तावन्तस्तद्विपासा, निर्वाणावे-शहेतवः / / 1 / / " स्थानं जीवानां नारकभवान्तरकाल उत्कृष्टो देशितः समय इति / उक्तं | सूत्र० 1 श्रु०१२ अ०। च- "सुन्नो य अणंतगुणो, सो पुण पायंवणस्सइगयाणं। एयं चेव य नारय-- संसारि(न) पुं० (संसारिन्) संसरणं संसारः, संसरणं ज्ञानावरभवंतरं देसियं जेटुं // 1 // " इति / 'तिरिक्खजोणियाणं सव्वत्थोवे ___णादिकर्मयुक्तानां गमनं स एषामस्तीति संसारिणः / दश० 2 अ० असुन्नकाले' त्ति-स चान्तर्मुहूर्त्तमात्रः, अयं च यद्यपि सामान्येन विशे० / संसारो गतिचतुष्काविर्भावः, सोऽस्ति येषां ते संसारिणः। तिरक्षामुक्तस्तथाऽपि विकलेन्द्रियसम्मूछिमानामे वावसे यः, | द्रव्या०५ अध्या० / संसारमध्यवर्तिषु अमुक्तेषु, द्रव्या०६ अध्या०। तेषामेवान्तर्मुहूर्तमानस्य विरहकालस्योक्तत्वात, यदाह-“भिन्नमुहत्तो / संसारिकज न० (संसारिकार्य) गृहकार्ये, “जइ मे हुन्ज पमाओ, इमस्स विगलिदिएसु समुच्छिमेसु वि स एव।” एकेन्द्रियाणांतूद्वर्तनीपपातवि- देहस्स इमाइ रयणीए। आहारमुवहिदेहं, सव्यं तिविहण वोसिरिअं॥१॥" रहाभावेनाशून्यकालाभाव एव / आह च- “एगो असंखभागो, वट्टइ एतद्राथानुसारेण श्राद्धन रात्रौ निद्रापगमे सासारिककार्य कृत्वा सुप्यते उव्वट्टणोवदायम्मि। एगनिगोए निच्चं, एवं सेसेसु वि स एव // 1 // " तदा पुनर्गाथोचारो विधीयते, कि वा प्राक् कृतोच्चार एव प्रमाणमिति पृथिव्यादिषु पुनः 'अणुसमयमसंखेज' त्ति वचनाद्विरहाभाव इति, प्रश्नः? अत्रोत्तरम्-श्राद्धः शयनवेलायामेवं प्रत्याख्यानं कृत्वा स्वपिति 'मिस्सकाले अणंतगुणे' त्ति-नारकवत्, शून्यकालस्तु तिरश्चां नास्त्येव, यद्रात्रौ प्रमादो भवति तदाहारप्रमुखं व्युत्सृजामि, तस्मान्निद्रापगमेऽपि यतो वार्त्तमानिकसाधारणवनस्पतीनां तत उद्त्तानां स्थानमन्यन्नास्ति, कश्चित्कदाचित्संसारकार्य करोति तदा प्रत्याख्यानभङ्गोन भवति इति 'मणुस्सदेवाणं जहा नेरइयाण' ति अशून्यकालस्यापि द्वादशमुहूर्त- 74 / / सेन० 4 उल्ला०। प्रमाणत्वात्, अत्र गाथा- 'एवं नरामराण वि. तिरियाणं नवरि नत्थि / संसारिय पुं०(सांसारिक) परस्परसंसरणशीलेषु, सूत्र०२ श्रु०७ अ०। सुन्नद्धा। जं निग्गयाण तेसिं, भायणमन्नं तओ नऽत्थि॥१॥' भ०१श० | संसारो विद्यते येषु ते सांसारिकाः। संसारिषु, सूत्र०२ श्रु०७ अ०! २उ०। संसारुत्तारण न० (संसारोत्तारण) महाभीमभवभ्रमणपारगमने, पा० / संसारसमावण्ण न० (संसारसमापन्न) संसरणं संसारो नारक- / संसारुत्तारणी स्त्री० (संसारोत्तारणी) संसारादुत्तारयति मुक्तितिर्यग्ररामरभवानुभवलक्षणस्तं सम्यग-एकीभावेनापन्नः संसा- प्रापकत्वेन निस्तारयतीति संसारोत्तारणी। तथाविधायां धमश्रुतौ, उत्त० रसमापन्नः। संसारवर्तिनि, प्रज्ञा०१ पद। स्था० / संसारभवं समाप- 3 अ०। नकाः-आश्रिताः संसारसमापन्नकाः / संसारिषु, स्था०२ ठा० 1 उ०। / संसाहग पुं० (संसाधक) दोलायके पृष्ठतः कुतश्चिदागते साधौ, बृ० भववर्तिषु, स्था०। 4 ठा० 2 उ० / संसारं चतुर्गतिभ्रमणरूपं सम्यग- 4 उ० /