________________ संसार 253 - अभिधानराजेन्द्रः - भाग 7 संसारपडिग्गह व्यतिव्रजेद्-अतिक्रामेत्, तद्यथा--विद्यया चैव-ज्ञानेन चैव चरणेन चैवचारित्रेण चैवेति, इह च संसारकान्तारव्यतिव्रजनं प्रति विद्याचरणयोयोगपद्येनैव करणत्वमवगन्तव्यम् / स्था० 2 ठा० 1 उ. / (त्रिभिः स्थान : संपन्नोऽनगार: संसारमतिक्रामति-इति 'अणगार' शब्दे प्रथमभागे 266 पृष्ठे गतम्।) “जम्मं दुक्खं जरा दुक्ख, रोगा य मरणाणि य / अहो दुक्खो हु संसारो, जत्थ कीसंति पाणिणो // 1 // " तथा "तण्हाइयरस पाणं, कूरो छुहियस्स भुजए तित्ती। दुक्खसयसंपउत्त, जरियमिव जगं कलयलेइ॥१॥" सूत्र०१ श्रु०७ अ०। अनादिरेष संसार:अनादिरेष संसारो, नानागतिसमाश्रयः। पुद्गलानां परावर्ता, अत्रानन्तास्तथा गताः॥७०।। अनादि:--अविद्यमानमूलारम्भः एषः--प्रत्यक्षतो दृश्यमानः संसारोभवः / कीदृश? इत्याह-नानागतिसमाश्रयः-नरका-दिचित्रपर्यायपात्रं वर्तते। ततश्च युगलानाम्- औदारिकादिवर्गणारूपाणां सर्वेषां परावर्ताग्रहणमोक्षात्मकाः अत्र-संसारे अनन्ता-अनन्तवारस्वभावास्तथातेन समयप्रसिद्धप्रकारेण गता-अतीताः। केषामित्याहसर्विषामेव सत्त्वानां, तत्स्वाभाव्यनियोगतः। नान्यथा संबिदेतेषां, सूक्ष्मबुद्ध्या विभाव्यताम्॥७५|| सर्वेषामेव सत्त्वानां-प्राणिनाम् तत्स्वाभाव्यात्-अनन्तपुद्गलपरावर्त्तपरिभ्रमणस्वभावता, तस्य नियोगो-व्यापारस्तस्मात् / अत्रैव व्यतिरेकमाह-न-नैव अन्यथा तत्स्वाभाव्यनियोगमन्तरेण संविदअवबोधो घटते एतेषाम्-अनन्तपुद्गलपरावतानां सूक्ष्मबुद्ध्यानिपुणाभोगेन विभाव्यताम-अनुचिन्त्यतामेतत् / यो०बि०। चरणविहिं पवक्खामि,जीवस्स उसुहावहं। जंचरित्ता बहू जीवा, तिन्ना संसारसागरं / / 1 / / उत्त०२० अ० ('चरणविहि' शब्दे तृतीयभागे 1128 पृष्ठे व्याख्यातेषा) (संसा- . रोऽशाश्वतस्तद्गतानां संसारिणा स्वकृतकर्मवशगानामितश्चेतश्च | गमनादिति। सूत्र०१ श्रु०१२ अ०। अनादिरेष संसार:अणादियं परिन्नाय, अणवदग्गे त्ति वा पुणो। सासयमसासए वा, इति दिढेि न धारए / / 2 / / सूत्र० 2 श्रु०२ अ०। ('अणायार' शब्दे प्रथमभागे 356 पृष्ठ - ख्यातेषा।) यत्र कर्मवशवर्तिनः प्राणिनः संसरन्ति समसार्पः संसरिष्यन्ति चेति संसारः / स्या०। उत्त० / नारकतिर्यनरामरलक्षणे मातापितृभार्यादिस्नेहलक्षणे च जगति, आचा० 1 श्रु०२ अ० 1 उ०ा एस संसारो त्ति पवुच्चइ मंदस्स अविजाणओ। एष अण्डजादिप्राणिकलापः ससारः प्रोच्यते नातोऽन्यस्त्रसानामुत्पत्तिप्रकारोऽस्तीति / आचा० 1 श्रु० 1 अ०६ उ०। (तस' शब्दे चतुर्थभागे 2216 पृष्ठऽत्रत्यविस्तारो गतः) सम्यग्दृष्टिमिथ्यादृष्टश्व समः संसार:-तथा “अंतोमुत्तमित्तं पि" त्ति-गाथया सम्मगदृष्टेन्यूँनार्धपुद्गलपरावतः रासार उत्कर्षतः प्रतिपादितोऽस्ति, जो अकिरियावाई सो भाविओ अभविओवा" इत्यादिदशाचूर्ण्यक्षरानुसारेण तु सम्यग्दृष्टः क्रियावादिना मिथ्यादृष्टे श्वात्कर्षतो न्यूनपुद्गलपरावतः संसारः, परं सोऽप्यागमान्तरानुसारेण न्यूनार्धपुद्गलरूपोऽवसीयते। अत्र सम्यग्दृष्टः क्रियावादिनी मिथ्यादृष्टश्व कथं संसारसाम्यमिति? अत्र यद्यपि आपातमात्रेण साम्यमुक्तमस्ति तथापि सम्यग्दृष्टेः कस्यचिदासातनाबहुलस्य विराधकस्यैतावान् संसारो भवति, नान्यस्य क्रियावादिमिथ्यादृष्टिसमुदाये तु कस्यचिल्लघुकर्मणः एवैकावतारित्वसंभव इति कथ साम्यशङ्केति प्रतिभाति / तत्त्वं तु तत्त्वविद् वेत्ति, इति / / 2 / / तथा कस्यचिज्जानतोऽभिनिविष्टस्य संसारवृद्धिहेतुः कर्मबन्धो भूयानुताभिनिविष्टस्य तन्मार्गानुयायिनो वा अजानत इति? अत्र व्यवहारेण जानतः कर्मबन्धो भूयानित्यवसीयते // 3 / / ही०३ प्रका० संसारकतार पु० (संसारकान्तार) संसार एव कान्तारः-निर्जलः समयस्त्राणरहितोऽरण्यप्रदेशः। संसाराटव्याम,सूत्र० 2 श्रु०३ अ०। संसारकलंकलीभाव पुं० (संसारकलङ्कलीभाव) असमञ्जसत्वे, औ०। संसारकलंकलीभावपुणब्भवगब्भवासवसहीपवंचमइकता। (सू० 434) संसारे कलङ्कलीभावेन असमञ्जसत्वेन ये पुनर्भवाः-पौनःपुन्यनोत्पादाः गर्भवासवसतयश्च गर्भाश्रयनिवासास्तासां यः प्रपञ्चो विस्तरः स तथा तमतिक्रान्ता निस्तीपर्णाः। औ०। संसारचक्क वाल पुं० (संसारचक्रवल) संसार एव चक्र वालः, चक्रवालशब्दः समूहार्थे / भवसमूहे, आतु०। सूत्र० / द०प०। संसारजलहि पुं० (संसारजलधि) भवोदधौ, पञ्चा० 6 विव०। संसारण न० (संसारण) ईषत्स्वस्थानात्स्थानान्तरनयेन चाल-ने, ज्ञा० 1 श्रु० 4 अ०। संसारनिगुण्ण न० (संसारनैगुण्य) वैराग्यसाधने, पं०व०३द्वार! संसारतरु पुं० (संसारतरु) कषायमूलके संसाररूपे वृक्षे, आचा०। यतो नारकतिर्यग्नरामरगतिस्कन्धस्य गर्भनिषेककललार्बुदमांसपेश्यादिजन्मजरामरणशाखस्य दारिद्रपाद्यनेकव्यसनोपनिपातपत्रगहनस्य प्रियविप्रयोगाप्रियसंप्रयोगार्थनाशानेकव्याधिशतपुष्पोपचितस्य शारीरमानसोपचिततीव्रतरदुःखोपनिपातफलस्य संसारतरोः (मूलम्) / आचा० 1 श्रु० 2 अ०१ उ०। संसारतरुबीय न० (संसारतरुबीज) भववृक्षकारणे, आव० 4 अ०। संसारपडिग्गह पुं० सारप्रतिग्रह) दृष्टिवादान्तर्गतसिद्धश्रेणिकापरिकर्मभेदे, स०१४७ समर