________________ संसय 251 - अभिधानराजेन्द्रः - भाग 7 संसार गता / ) "स्यान्निश्चय कनिष्ठानां, कार्यसिद्धिः परानृणाम् / संशयक्षुण्णचित्ताना, कार्ये संशीतिरेव हि / / 1 // " ज्ञा०१ श्रु०१६ अ०। *संश्रय पुं० आश्रयणे, सूत्र०१ श्रु० 10 अ०॥ संसयकरणी स्त्री० (संशयकरणी) संदेहजनिकायां भाषायाम, संशयकरणी या एका वागनेकार्थाभिधायितया परस्य संशयमुत्पादयति, यथा-सैन्धवमानीयतामित्यत्र सैन्धवशब्दो लवणवस्त्रपुरुषवाजिषु वर्तमान इति / प्रज्ञा० 11 पद / दश० / संथा०। ध० भ०। संसरंत त्रि० (संसरत्) परिभ्रमति.आतु०। संसरण न० (संस्मरण) सकल्पिकस्यादिदर्शनतः स्मरणरूपे असंप्राप्तकामभेदे, दश०६ अ०। संसार पुं० (संसार) संसरण संसारः / भावे घञ्प्रत्ययः / आ०म० 4 अ० / भवाद्भवान्तरगमने, विशे० / नरकादिषु पुनः पुनर्भमणे, विशे०। दुर्गतिभ्रमणे, सूत्र०१ श्रु०५ अ० 2 उ० 1 आव० / दर्शी (एतत्संभवः 'परलोग' शब्दे पञ्चमभागे 542 पृष्ठे साधितः।) तेषु तेषु उच्चावचेषु कुलेषु पर्यटने, उत्त०३ अ० / चतसृषु गतिषु सर्वावस्थासु संसरणे; स्था०४ डा०१ उ० चतुर्गतिकभेदेन संसृती, सूत्र० 1 श्रु०६ अ० / पं० सू०। दश० / स० / गतिषूत्पादे, आचा० 1 श्रु०१ अ०७ उ०। संसारो द्रव्यादिभेदाचतुर्धाचउठिवहे संलारे पण्णत्ते, तं जहा-दव्वसंसारे खेत्तसंसारे कालसंसारे भावसंसारे। (सू०-२६१)। तत्र संसरणम्-इतश्चेतश्च परिभ्रमणं संसारः, तत्र संसारशब्दार्थज्ञस्तत्रानुपयुक्तो द्रव्याणां वा जीवपुद्गललक्षणानां यथायोग भ्रमण द्रव्यसंसारः, तेषामेव क्षेत्रे-चतुर्दशरज्ज्वात्मके यत्संसरणं स क्षेत्रसंसारः, यत्र वा क्षेत्रे संसारो व्याख्यायतेतदेव क्षेत्रमभेदो-पचारात संसारो, यथारसवतीगुणनिकेत्यादि / कालस्यदिव-सपक्षमासययनसंवत्सरादिलक्षणस्य संसरणचक्रन्यायेन भ्रमणं पल्योपमादिकालविशेषविशेषितं वा यत्कस्यापि जीवस्य नरकादिषु स कालसंसारः, यस्मिन् वा कालेपौरुष्यादिके संसारो व्याख्यायते स कालोऽपि संसार उच्यते अभेदाद्यथाप्रत्युपेक्षणाकरणात् कालोऽपि प्रत्युपेक्षणेति। तथा संसारशब्दार्थज्ञः तत्रोपयुक्तो जीवपुद्गलयोर्वा संसरणमात्रमुपसर्जनीकृतसम्बन्धिद्रव्यं, भावानां चौदयिकादीनां वर्णादीनां वा संसरणपरिणामो भावसंसार इति। स्था०४ ठा०१ उ०। सूत्र०। लक्खणमेयं चेव उ, पयरस्स असंखभागमेत्ता ते। निक्खमणे य पवेसो, एगा बीया वि एमेव / / 7 / / निक्खमपवेसकाले, समयाई एत्थ आवलियभागो। अंतोमुहुत्तविरहो, उदहिसहस्साहिए दोण्णि ||8|| आचा० 1 श्रु०१ अ०६ उ० / द्रव्यसंसारो व्यतिरिक्तो द्रव्यससृतिरूपः, क्षेत्रसंसारो येषु क्षेत्रेषु द्रव्याणि संसरन्ति, कालसंसारः यस्मिन् काल इति नारकतिर्यग्नरामरगतिचतुर्विधानुपूर्वृदयावान्तरसंक्रमणं, कालसंसरः, भावसंसारस्तु संसृतिस्वभाव औदयिकादिभाव परिणतिरूपः, तत्र च प्रकृतिस्थित्यनुभागप्रदेशबन्धानां प्रदेशविपाकानुभवनम, एवं द्रव्यादिकः पशविधः संसारः / अथवा-- द्रव्यादिकश्वतुर्धा संसारः, तद्यथा-अश्वाशस्तिन, ग्रामानगर, वसन्ताद् ग्रीष्मम्, औदयिकादीपशमिकमिति गाथार्थः / आचा० 1 श्रु० 2 अ० 10 // नरकादिःचउविहे संसारे पण्णत्ते, तं जहा-णेरतियसंसारे जाव देवसंसारे। (सू०४२६४) 'वउविहे' इत्यादि, व्यक्तं, किन्तु संसरण संसार:-मनुष्यादिपर्यायान्नारकादिपर्यायगमनमिति। स्था० 4 ठा०२ उ०।दश। सूत्र० / आचा० / नानि० चू०। संसारश्वतूरूपो गतिचतुष्कभेदात्। पञ्चप्रकारश्च एकेन्द्रियद्वीन्द्रियादिभेदात्, षट्प्रकारश्च पृथिव्यप्प्रभृतिभिर्भेदात् इति संभाव्यते। निचू०२० उ०। आव०। नवभिः स्थानैः संसार वर्तयन्ति / स्था० / जीवाणं नवहिं ठाणेहिं संसारं वत्तिंसु वा वत्तंति वा वत्तिस्संति वा, तं जहा-पुढविकाइयत्ताएन्जाव पंचिंदियकाइयत्ताए। (सू० 666+) 'वत्तिंसुवति' संसरणं निर्वर्तितवन्तोऽनुभूतवन्तः, एवमन्यदपि। स्था० 6 ठा०३ उ० / ("अधुवे असोसयम्मि, संसार (प)-यम्मिदुक्खपउराए। किं नाम होज त कम्म, जेणाहं दुग्गई न गच्छेज्जा / / 1 / / " इति कपिलनिर्वेदः 'कविल' शब्दे तृतीयभागे 388 पृष्ठ उक्तः) संसारमुच्छेतुमना अष्टप्रकारं कर्म छेदयेत् / आचा०१ श्रु०२ अ०१ उ०। "संसारम्मि अणते, अविलाजोणीएँ एक्कए सत्ता। हविवन्नकुहियमाणा, जोणीए मज्झदेसम्मि / / 1 / / " महा०६ अ०। ससारं ज्ञात्वा रतिं कुर्यात् संसार इति चतुर्थं भेदं व्याचिख्यासुराहदुहरूवंदुक्खफलं, दुहाणुबंधी बिडंबारूवं। संसारमसारंजा-णिऊण नरइंतहिं कुणइ॥६३|| इह तत्र संसार रतिं न करोतीति योज्यम्-किं कृत्वा ज्ञात्वा संसारम्, कि विशिष्टम् ? दुःखरूपं-जन्मजरामरणरोगशाकादिग्रस्तत्वेन दुःखस्वभावम्, तथा दुःखफलं जन्मान्तरे नरकादिदुःख-भावात्, दुःखानुबन्धीति दुःखानुबन्धिनं पुनः पुनर्दुःखसन्तानसंधानात, तथा विडम्बनायामिव जीवानां सुरनरनैरयिकतिर्यक्-सुभगदुर्भगादीनि विचित्राणि रूपाणि यत्र स विडम्वनारूपस्तमेवंविधं संसारं चतुर्गतिरूप सुखसाराभावादसार ज्ञात्वा-अवबुध्य न रति-धृति तस्मिन् कुरुतेविदधाति श्रीदत्तवत्। तदृष्टान्तश्चायम्“पाउसंकालंसिमिय, बहुसस्सकूलागसंनिवेसम्मि। आसि जिणधम्मरत्तो, सिरिदत्तो सिविवरपुत्तो / / 1 / / तस्सऽन्नदिण भजा, अतक्कियं चेव मरणमणुपत्ता। संसारविरत्तमणो, तो सो इय चिंतिउंलग्गो / / 2 / /