________________ संसत्त 250 - अभिधानराजेन्द्रः - भाग 7 संसय संप्रति संसक्तसूत्रं वक्ष्यति : तच्च प्राग्वत् परिभावनीम् / अधुना संसक्तप्ररूपणामाह- 'संसक्तः अलिन्द इब नट इव बहुरूपी नटरूपी एडक इव ज्ञातव्य इति शेषः।। एतदेव व्याचिख्यासुराहगोभत्ताऽलिंदो विव, बहरूवों नडो व्व एलगो चेव। संसत्तो सो दुविहो, असंकिलिट्ठो य इयरो वा।।२६८।। गोभक्तयुक्तोऽलिन्दा गोभक्तालिन्दः स इव। किमुक्तं भवति-यथा अलिन्दे गोभक्त कुक्कुसा ओदननिश्रयः अवश्रावणमित्यादि। सर्वमेकत्र मिलित भवतीति संसक्त उच्यते / एवं यः पार्श्वस्थादिषु मिलितः पार्श्वरथसदृशो भवति, संविगेषु मिलितः संविग्रसदृशः स संसक्त इति। यथा वा नटो रङ्गभूमौ प्रविष्टः कथानुसारतः तत्तद्रूपं करोलि एवं वहुरूपनट इव सोऽपि पार्श्व--स्थादिमिलितः पार्श्वस्थादिरूपं भजते,सविग्नमिलितः संविग्नरूममिति। यदिवा-यथा एडको लाक्षारसे निमग्नः सन लोहितवर्णो भवति, गुलिकाकुण्डे निमग्नः सन नीलवर्ण इत्यादि / एवं पायस्थादिर्द्विधा, तद्यथा-असंक्लिष्टः इतरश्च-संविलष्टः। तत्रासंक्लिष्टमाहपासत्थे अहाच्छंदे, कुसील ओसण्णमेव संसत्ते। पियधम्मा पियधम्मसु, (चेव) असंकिलिट्ठो भवे एसो॥२६६।। पार्श्वस्थे मिलितः पार्श्वस्थः, यथाच्छन्दे यथाच्छन्दः,कुशीले कुशीलः, अवसन्ने अवसन्नः, संसक्ते संसक्तः, तथा प्रियधर्मसु मिलितः प्रियधर्मा , एष संसक्तोऽसंक्लिष्टो ज्ञातव्यः। सक्लिष्टमाहपंचासवप्पसत्तो, जो खलु तिहिं गारवेहि पडिबद्धो। इत्थिगिहिसंकिलिट्ठो,संसत्तो संकिलिट्ठोसो॥२७०।। यः खलु पशसु आश्रवेषु हिंसादिषु प्रवृत्तः, तथा विभिर्गा स्व:ऋद्धिरससातलक्षणः प्रतिबद्धः, तथा स्त्रीषु च प्रतिबद्धः स संविलष्टः संसक्तो ज्ञातव्यः / अस्य वा संक्लिष्ट रम्य प्रायश्चित्तविधिदेशतः पार्श्वस्थस्येव वेदितव्यः। व्य०१ उ०। “संसक्ते संकिलिट्टो उरासक्तः संसर्गवशात स्थापितादिभाजी संक्लिष्टः संक्लिष्टाचारः / व्य०३ उ०। (संसक्तस्य आहारो न देया न वा ग्राहा इति 'दाण' शब्द चतुर्थभागे 2463 पृष्ठे उक्तम्।) संसत्तणिज्जुत्ति स्त्री० (संसक्तनियुक्ति) अग्रायणीयाख्यद्वितीयपूर्वादुदधृतं सम्मछिमजीवसंसक्तिमभोज्याभोज्यप्रदर्शक पूर्वधररचिते नियुक्तिगन्थे, संसः निः / उसहाइवीरचरिमे, सुरअसुरनमंसिए पणमिऊणं / संखेवओ महत्थं, भणामि संसत्तनिज्जुत्तिं / / 1 / / बीयाओ पुव्वीओ, अग्गेणीयस्स इमं सुअमुआरं। संसेइम समुच्छिम--जीवाणं जाणिऊणंगं / / 2 / / संस०नि०। संसत्ततव पुं० (संसक्ततपस्) आहारादिपूजासु नित्यं परिणत- | भावे. बृ०। अथ संसक्ततपसमाहआहारोवहिपूया-सु जस्स भावो उ निचे संसत्तो। भावोवहतो कुणइ अ, तवोवहाणं तदट्ठाए॥४८७|| आहारोपधिपूजासु यस्य भावः-परिणामो नित्यसंसक्तः सदा प्रतिबद्धः स एवं रसगौरवादिना भावेनोपहतः करोति तपउपधानमनशनादिकं तदर्थमाहाराद्यर्थ यः ससंसक्ततपा इति / बृ० 1 उ० 2 प्रक०। ध०। संसत्ततवोकम्म न० (संसक्ततपःकर्मन्) आहारोपविशय्यादि प्रतिबद्धभावतपश्चरणे, स्था० 4 ठा०४ उ०॥ संसद्दण न०(संशब्दन) उत्कीर्तने, आव० 4 अ०। संसप्पग पुं० (संसर्पक) संसर्पन्तीति संसर्पकाः / शून्यगृहादिष्यहिनकुलादिषु, आचा०१ श्रु० अ०२ उ० / संसर्पणशीलेषु, अहिनकुलादिषु, बृ० 1 उ०१ प्रक० / पिपीलिकाकोष्ट्रादिषु, आचा० 1 श्रु०१ अ०८ उ० / नि० चू०। संसप्पिअ (देशी) उत्प्लुत्य गमने, दे० ना०८ वर्ग 15 गाया। संसय पुं० (संशय) एकतरविशेषनिश्चयचिकीर्षोः किमिदमिति विमर्शरूप, (विशे० / स्था०।) अनवधारितार्थज्ञाने, चं०प्र०१ पाहुा दोलायमानमानसात्मके,उत्त० 1 अ०नि००। आ०म०। अनि रितार्थमुभयवस्त्वाशावलम्बितया प्रवृत्ते ज्ञाने, ज्ञा० 1 श्रु० 1 अ०। औ० / रा० नं० / किमित्यनवधारणार्थे प्रत्यये, सूत्र०१ श्रु० 12 अ० संशयं लक्षयन्तिसाधकबाधक प्रमाणाभावादनवस्थिताऽनेककोटिसंस्पर्शिज्ञानं संशयः / / 11 // उलिख्यमानस्थाणुत्वपुरुषत्वाद्यनेकांशगोचरयोः साधकबाधक प्रगाणयोग्नुपलम्भादनवधारितनानांशावलम्बिविधि प्रतिषेधयोरसमर्थ सवेदन संशय इत्यर्थः, समिति-समन्तात् सर्वप्रकारैः शेत इवेति व्युत्पत्तेः / / 11 / / उदाहरन्तियथाऽयं स्थाणुर्वा पुरुषो वा / / 12|| व्यक्तम् / अयं च प्रत्यक्षविषये संशयः / परोक्षविषये तु यथा वाऽपि विपिनप्रदेशे शृङ्गमात्रदर्शनात् किंगौरय स्याद् गवयो वा? इन्यादि।।१२।। रत्ना० 1 परि० / नं०। संशयोऽपि ग्रन्थादौ प्रवृत्त्यङ्गम्, संशयश्च द्विधाअर्थसंशयः, अनर्थसंशयश्च / तत्रार्थसंशयो यथा, यदि वृष्ट्यादिसामग्री ततः संभवति सस्यनिष्पत्तिः, अनर्थसंशया यथाविषमिदं यो भक्षयति स मियते। तत्रानर्थसंशयान्न कस्य चित्सचेतसः प्रवृत्तिरनर्थतः संशयस्यापि विभ्यत्त्वात्,अर्थसंशयस्तु प्रेक्षावतोऽपि प्रवृत्यङ्गमनर्थशङ्काया अभावात्, फलरय च केषाचिद्दर्शनात् / न चायमधिकृतप्रयोजनाडुपन्यासजनित संशयोऽनर्थसंशय इति भवति प्रेक्षावतां प्रवृत्तिरिति न किचिदनुपपन्नम्। आ०म०१ अ०! रत्ना० / आचा० / संसयं परिआणओ संसारे परिन्नाए भवइ,संसयं अपरियाणओ संसारे अपरिन्नाए भवइ / (सू०-१४३) (अस्य सूत्रस्य व्याख्या 'लोग सार' शब्दं षष्ठ भागे