________________ संवेयणी 244 - अभिधानराजेन्द्रः - भाग 7 संसट्ठा किंपुनस्तिर्यगादय इति, आत्मशरीरसंवेगनी-यदेतदस्मदीय शरीरमेत- क्षिप्तौ न तावन्मुखे क्षिपति तच लेपालेपकरणस्वभावमिति। स्था० दशुचि अशुचिकारणजातमशुचिद्वारविनिर्गतमि ति न प्रतिबन्धस्थान- 3 ठा० 3 उ० / “असंसट्टे संसट्टे चेव बोद्धव्व।" दश० / मित्यादिकथनरूपा, एवं परशरीरसंवेगनी / अथवा-परशरीरं-- संसद्रुण हत्थेण, दव्विए भायणेण वा।। मृतकशरीरमिति / स्था० 4 ठा०२ उ०। दिज्जमाणं पडिच्छेज्जा, जंतत्थेसणियं भवे॥३६|| मता संवेजनी स्वान्य-देहेहप्रेत्यगोचरा। संसृष्टेन हस्तेन-अन्नादिलिप्तेन तथा दा भाजनेन व दीयमानं यया संवेज्यते श्रोता, विपाकविरसत्वतः॥१३॥ प्रतीच्छेत् गृह्णीयात्किं सामान्येन ? नेत्याह... यत्तवैषणीयं भवति, ममेति-यया कथया विपाकविरसत्वतो विपाकवरस्यात् प्रदर्शितात् तदन्यदोषरहितमित्यर्थः, इह च वृद्धसंप्रदायः "संसढे हत्थे संस? मत्ते श्रोता संवेज्यते-संवेग ग्राह्यते: सा संवेजनी स्वान्यदेहेह-प्रेत्यगोचरा- सावसेसे दव्ये, संसट्टे हत्थे संसट्टे मत्ते णिवसेसे दव्वे, एवं अट्ठभंगा एल्थ स्वशरीरपरशरीरेहलोकपरलोकविषया चतुर्विधा मता। द्वा० 6 धा० / पढमभङ्गो सव्वुत्तमो अन्नेसु विजत्थ सावसेस दव्यं तत्थ धिप्पइण इयरेसु संवेल्लेमाण त्रि० (संवेष्टयत) “समोलः11८1५।२२२।। अनेन सम्पूर्वस्य पच्छाकम्मदोसाउ" त्ति सूत्रार्थः / दश० 5 अ० 1 उ०। द्विरुक्तोलकारः 1 सङ्कोचयति, प्रा०४ पाद। संसट्ठकप्पेण चरिज भिक्खू, संवेलिअ त्रि० (संवेष्टित) संवर्त्तिते, भ०१६ श०६ उ० / मुकुलिते, तज्जायसंसट्ठ जईजइजा // 6 // "सवेल्लिअंमउलिअ" पाइ० ना० 181 गाथा। संवृते, दे० ना०८ वर्ग 12 संसृष्टकल्पेन-हस्तमात्रकादिसंसृष्टविधिना चरेत् भिक्षुरित्यु-पदेशः, * गाथा। अन्यथा पुरःकर्मादिदोषात्। संसृष्टमेव विशिनष्टि-तज्जा-तसंसृष्ट इत्यामे संसइय त्रि० (संशयित) कथमिदं स्यादित्येवं संशयशीले, आ०म० | गोरसादिसमानजातीयसं सृष्टे हस्तमात्रकादो यतिर्य ते तयत्न 1 अ०। दर्श०। संशयविषये,सूत्र०२ श्रु०२ अ०। कुर्यात्,अतज्जातसंसृष्टे संसर्जनादिदोषादित्यने-नाष्टभड़ सूचनम् / *संशयिक त्रि० संशयेन निवृत्ते मिथ्यात्वे, यदशाद्भगवदर्हदुपदिष्टष्वपि तद्यथा- "संसट्टे हत्थेसंसट्टे मत्तेसावसेसे दव्वे" इत्यादि,अप्रथमभङ्गः जीवाजीवादितत्त्वेषु संशय उपजायते , यथा-न जाने किमिदं भगवदुक्तं श्रेयान्, शेषास्तु चिन्त्या इति सूत्रार्थः / दश०२ चू०। आ० चू०। प्रव० / धर्मास्तिकायादि सत्यमुतान्यथेति। कर्म० 4 कर्म०। संदिग्धे, "सदिद्ध रा० / पूर्वपरिचिते उद्भ्रामके, बृ०१ उ० 3 प्रक० / संश्लेषिते, प्रव० 5 संसइ पाइ० ना० 185 गाथा। द्वार। गोरससंश्लिष्टे भाजने प्रक्षिप्तत्वेन गोरसरसेन परिणामिते उदके, संसग्ग पुं० (संसर्ग) सम्यक् सर्गो योगः संसर्गः सम्यक् संबन्धे, विशे०। बृ० 1 उ० 2 प्रक० / ('लेव' शब्द षष्ठभागे संसृष्टोदकेन लेपकरणे सूत्र० / सांगत्ये, सूत्र०१ श्रु०२ उ०। आव० / उत्त० / प्रश्नः / “गवाशनानां दर्शितम्।) स गिरः शृणोति, वयं च राजन् ! मुनिपुङ्गवानाम् / प्रत्यक्षमेतद्भवताऽपि संसट्ठकप्पिय पुं० (संसृष्टकल्पिक) संसृष्टन खरण्टितेनेत्यर्थी दृष्ट, संसर्गजा दोषगुणा भवन्ति / / 1 / / " आ० चू० 3 अ० (संसर्गविशेष हस्तभाजनादिना दीयमानं कल्पिकं कल्पवत् कल्पनीयमुचितमदर्दुरकथा 'दडुर' शब्दे चतुर्थभागे 2451 पृष्ठे उक्ता।) (पार्श्वस्थादि- भिग्रहविशेषाद्भक्तादि यस्य सः। तथाविधाभिग्रहविशेषधारके साधी, संसर्गः "किइकम्म' शब्दे 517 पृष्ठे 3 भागे निषिद्धः / संसर्गाद् स्था०५ ठा०१ उ० / सूत्र०। औ०। गुणाऽगुणव्यवस्थाऽपि तत्रैव।) संसट्ठचरय पुं० (संसृष्टचरक) संसृष्टेन खरण्टितेन इत्यादिना दीयमान संसग्गि पुं० (संसर्गि) प्राकृतत्वात्संसर्गः / उत्त० 1 अ० 1 / संगतौ, | संसृष्टमुच्यते ; तचरति यः स तथा / संसृष्टकल्पिके, औ०। उत्त० 1 अ० / संसक्ती, वृ० 4 उ०। आ० चू०। कुशीलादिसंसर्गिनिषिद्धाः | संसट्ठा स्त्री० (संसृष्टा) भिक्षाभेदे, नि०चू०१६ उ०। / व्य०७ उ० / पं० व० / मैथुनसम्पर्क-स्त्रीपुंसंसर्गविशेषरूपत्वा- तम्मी या संसट्ठा, हत्थमत्तए इमा पढमभिक्खा // 747 / / त्संसर्गजत्वात् संसर्गिरित्युच्यते। प्रश्न० 4 आश्र० द्वार। 'तम्मि' त्ति प्राकृतत्वात् तासु भिक्षासु मध्ये संसृष्टा संसज्जिय त्रि० (संसर्जित) सामस्त्येन प्रगुणित जीवेन स्वप्रदेशेषु हस्तमात्रकाभ्यां भवति / कोऽर्थः संसृष्टेन तक्रतीमनादिना खरण्टिते सम्बन्धिनि चारित्रमोहनीयादिकर्मणि, पञ्चा० 4 विव०। हस्तेन संसृष्टे नैवं च मात्रके ण करोटिकादिना गृहातः साधोः संसट्ठ त्रि० (संसृष्ट) खरण्टित, स्था० 5 ठा० 1 उ० / खरण्टितेन संसृष्टा नाम भिक्षा भवति / इयं च द्वितीयाऽपि मूलगाथोक्तहस्तादिना दीयमाने, सूत्र० 2 श्रु० 2 अ० / अन्यदीयपिण्डैः सह | क्रमापेक्षया प्रथमा / अत्र च संसृष्टासं सृष्ट सावशेषनिरवशेषसम्मीलिते, बृ०२ उ० / संसृष्टं नाम भोक्तुकामेन गृहीतं कूरादौ हस्तः द्रव्यरष्टौ भङ्गास्तेषु चाष्टमो भङ्गः-संसृष्टो हस्तः संसृष्ट मात्र सावशेष