________________ संवेग 243 - अभिधानराजेन्द्रः - भाग 7 संवेयणी ते त्रयोऽपि शिवं प्रापु-मन्त्री राज्ञा प्रवासितः। सुजातस्य गुणान्मन्त्री, श्रुत्वा सर्वत्रगानिमान् / / 30 / / यथा नेत्रे तथा शील, यथा नासा तथाऽर्वजम् यथा रूपं तथा चित्त, यथा शीलं तथा गुणाः // 31 // ततश्च सोऽपि निर्विण्णो, दध्यौ पापं मया कृतम्। गतो राजगृहे साधु-संनिधौ व्रतमात्तवान् // 32 // अभूद्वहुश्रुतो भाम्यन्, वारत्तगपुरं ययौ। तत्रेशोऽभयसेनोऽभू-न्मन्त्री वारत्तकः पुनः॥३३।। तद्गृहे धर्मघोषोऽगा--भ्रमन् भिक्षामुपाहरत्। परमान्नं सखण्डाज्यं, बिन्दोः पाते न सोऽग्रहीत् // 34 // वारत्तको गवाक्षस्थो, दध्यौ नैच्छदिदं कथम्। तावद्विन्दी लगन्ति स्म, मक्षिकास्ताश्च खादितुम् // 35 // गृहालिका समायासी-त्कृकलासश्च तां पुनः / ततस्तदर्थ मा रि-र्जिघत्सूतां पुनः शुनौ / / 36 / / एकः स्थाय्यपरो यायी, एकद्रव्यार्थिनीस्तयोः। बभूवास्फलनं पश्चा-त्कलिस्तत्स्वामिनोऽभवत् / / 37|| ततो बल मेलयित्वा, चक्रे ताभ्या महारणः। वारत्तकस्ततो दध्यौ, स नैच्छत्कारणादतः / / 38 / / इति ध्यायन् सोऽपि जाति-मस्मरत् प्रतिबुद्धवान्। उपधि देवताऽयच्छ-द्वारत्तकमुनिस्ततः।।३६।। सुसुमारपुरेऽयासी-द्विहरन् क्ष्मामनिश्रया। धुन्धुमारो नृपस्तत्र, तस्याङ्गारवती सुता / / 4 / / सा परिवाजिकाधर्म-विचार जितवत्यथ। सापत्न्येऽमुंक्षिपामीति, वैरात्प्राब्राजिकाऽधमा / / 41 / / लिखित्वा चित्रफलके-ऽवन्त्यां प्रद्योतभूतेः। ऐक्षयिष्ट स पप्रच्छ, साऽख्यगन्धोऽथ तत्कृते॥४२।। प्रेषीद् दूतं ततो धुन्धु-मारस्तमिदमुक्तवान्। विद्यावद्विनयेनव, लभ्यन्ते कन्यका अपि // 43|| आख्यत् प्रतिग दूत-स्तत्तदुक्ताधिक प्रभोः / कुपितः सोऽथ सर्वोघे–णागत्याऽवेष्टयत्पुरम् / / 44 / / धुन्धुमारोऽल्पसेनागो, बिभ्यन्नैमित्तिक जगौ। स ऊचे वीक्ष्य वक्ष्यामि, तद् द्रष्टुमथ सोऽगमत्॥४५।। कीडन्त्येकत्र डिम्भानि, भीषयामास वीक्ष्य सः। तत्र चास्ते नागगृहे, वारत्तकमहाऋषिः / / 46 / / प्रतिमास्थस्तत्र तानि, सदति प्रययुर्भयात्। वारत्तकोऽवदनानि, मा भैषुरिति संभ्रमात् // 47 / / नैमित्तिकस्तदाकर्ण्य, नृपस्याख्यन्न ते भयम्। अवस्कन्दमथो दत्त्वा, धृत्वा प्रद्योतभूषतिम् / / 48|| धुन्धुमारोऽन्तराऽऽनीय,पुरद्वाराण्यबन्धयत् / अथ प्रद्योतमूचे ते, किमातिथ्यं विधीयताम् / / 46 / / सोऽवदद्रोत्तते यत्ते, धुन्धुमारो ददौ ततः। महाभूत्याऽङ्गारवतीं, तया सार्द्धमथास्ति सः / / 50 / / राजपाटीमथान्येधु-स्तत्र कुर्वन्नवन्तिराट्। दृष्ट्वा बलाल्पतामूचे. गृहीतोऽहं कथं प्रिये ! // 51 // सा साधुवाक्यमाचख्यौ, तन्मूलं स गतोऽवदत्। नैमित्तिकमुने ! वन्दे, सस्माराथोपयुज्य सः॥५२|| डिम्भाभयगिरं दत्ता, संवेगं परमं गताः। सुजातो धर्मघोषश्च तथा चन्द्रयशा अपि।।५३॥" आ०क०४अ०। संवेगकरणत्थ पुं० (सवेगकरणार्थ) संवेगहेतुषु भावेषु, स०१४७ सम०। संवेगपर पुं० (संवेगपर) संविग्ने चारित्रिणि, पञ्चा० 16 विव०। संवेगपरायण त्रि० (संवेगपरायण) संवेगः संसारभयं मोक्षाभिलाषो वा परमयनं गमनं येषु तानि संवेगपरायणानि / संवेगतात्पर्यकषु, षो० 8 विव०। संवेगभावियमइ पुं० (संवेगभावितमति) मोक्षाभिलाषत्वासितमतिके, पञ्चा० 10 विव० / जी। संवेगरसायणय त्रि० (संवेगरसायनद) संवेगः संसारनिर्वेदो मोक्षानुरागो वा स एव रसायनममृतमजरामरनरत्वहेतुत्वात् संवे-गरसायनम्, तद्ददाति प्रयच्छतीति संवेगरसायनदः / संवेगोत्या-दके,पञ्चा०२ विव० / संवेगविसेसजोग पुं० (संवेगविशेषयोगा) भवभयातिशयसंबन्धे, पञ्चा० 16 विव०। संवेगवुड्विजणग त्रि० (संवेगवृद्धिजनक) मोक्षाभिलाषातिशय कारिणि, पञ्चा०६ विव०। संवेगसमावण्ण त्रि० (संवेगसमापन्न) मोक्षसुखाभिलाषमेवानुगते. पं० व० 4 द्वार। संवेगसारगुरु पुं० (संवेगसारगुरु) प्रशस्तभावप्रधाने, पं० व०५ द्वार। संवेगसुद्धजोग पुं० (संवेगशुद्धयोग) संवेगेन शुद्धव्यापारे, पं० व०३ द्वार। संवेज त्रि० (संवेद्य) संवेदनाहे, योगिनामेतदन्येषां श्रुतिगोचर उपमाभावातो व्यक्तमभिधातुं न शक्यते। हा०३२ अष्ट० / संवेध पुं० (संवेध) संयोगे, व्य० 1 उ०। (बन्धोदयसत्ताप्रवृत्ति-स्थानाना परस्पर प्ररूपणा 'कम्म' शब्दे तृतीयभागे 265 पृष्ठे 'पच्छित्त' शब्दे पञ्चमभागे 156 पृष्ठे विस्तरत उक्ता।) संवेयण न० (संवेदन) वस्तुस्वरूपपरामर्श, षो०१२ विव०। पुरोऽवस्थिते घटादौ विषये तद्भावेतराभावाध्यवसायरूपे विज्ञाने, अने०२ अधि० / णाण ति वा संवेदणं ति का अहिगम ति वा वेयण त्ति वा भावो ति वा एगट्ठा / आ० चू० 1 अ० / नं० / आचा० / संवेयणी स्त्री० [संवे (द) (ग) जनी] संवेगयति संवेगं करोतीति संवेद्यते वा संवेज्यते वा संवेग ग्राह्यते श्रोता अनयेति संवेगनी संवेदनी संवेजनी वेति। कथाभेदे, स्था० 4 ठा०२ उ०। संवेयणीकहा चउव्विहा पण्णत्ता, तं जहा-इहलोगसंवेयणी परलोगसंवेयणी आयसरीरसंवेयणी परसरीरसंवेयणी (सू०२८२४) इहलोको मनुष्यजन्म तत्स्वरूपकथनेन संवेगनी इहलोकसवेगनी, सर्वमिदं मानुषत्वमसारमधुवं कदलीस्तम्भसमानमित्यादिरूपा, एवं परलोक संवेदनी-देवादिभवस्वभाव -- कथनरूपा, देवा अपीप्यांविषाद-भयवियोगादिदुःखैरभिभूताः