________________ संविग्गपक्खिय 241 - अभिधानराजेन्द्रः - भाग 7 संवेग संविग्गपक्खिय पुं० (संविग्नपाक्षिक) संविग्नाः सुसाधवः तेषां पक्षण चरति यः सः संविग्नपाक्षिकस्तेषां वा पाक्षिकः पक्षग्राही संविग्नपाक्षिकः / संम्यक्त्वसंयमपरिपालनासमर्थसंयतिपक्षपातेन आत्मनिस्तारके, दर्श०१ तत्त्व / पञ्चा० / पं०व०। (अत्रत्यव्याख्या 'संलेहणा' शब्देऽस्मिन्नेव भागे 218 पृष्टे गता।) अथ संविग्नपाक्षिकस्यैव किंचित् कर्त्तव्यं दर्शयन्नाहसम्मग्गमग्गसंपडिआण साहूर्णं कुणइ वच्छल्लं। ओसहभेसजेहि अ, सयमन्नेणंतुकारेइ॥३५।। सन्मार्गमार्गसंप्रस्थितानां-सन्मुनिमार्गे सम्यक् प्रवृत्तानां साधूनांमुनीना करोति-विधत्ते, स्वयम् आत्मना वात्सल्यं समाधिसंपादनम्, अधिकारात् संविनपाक्षिकः, कैः? औषधभैषज्यैः / तत्र औषधानिके वलद्रव्यरूपाणि बहिरुपयोगीनि वा भैषज्यानि सांयोगिकानि अन्त ग्याणि वा, चशब्दोऽनेकान्य-प्रकारसूचकः / तथाऽन्येनात्मव्यतिक्तेन कारयति, तुशब्दात् कुर्वन्तमन्यमनुजानातीति गाथाछन्दः / ग०१ अधि०। द्वा० / “संविग्गोऽणुवएस, ण देइ दुब्भासिअंकडुविवाग। जाणतो तम्मि तहा, अतहकारो उ मिच्छत्तं / / 1 // " इति। द्वा० 1 द्वा०। संविग्गभाविय त्रि० (संविग्नभावित) उद्यतविहारिसंभाविते, णि० चू० 4 उ०। संविग्गविहार पुं० (संविनविहार) संविनानुष्ठाने, भ० 1206 उ०। संविग्गविहारि(ण) पुं० (सविनविहारिण) संविग्नानुष्ठानकर्तरि उद्यतविहारिणि, भ० 11 श० 12 उ०। संविग्गसुहाभिगम त्रि० (संविग्नसुखाभिगम) संविग्गैः संसारभयोद्वेगाविर्भूतमोक्षाभिलाषैरपकृष्यमाणरागद्वेषाहंकारकालुष्यैरिदमेव जिनवचनं तत्त्वमित्येवं सुखेनावगम्यते यत्तत् संविग्नसुखाभिगमनम्। संविग्नानां स्वावबोधे, सम्म० 3 काण्ड। संविढत्त त्रि० (समर्जित) सम्पादिते, पं०व०१द्वार। संवित्ति स्त्री० (संवित्ति) ज्ञाने, आ०म०१ अ०। स्था०। संविधुणिय अव्य० (संविधूय) प्रमथ्येत्यर्थे, आचा० 1 श्रु० 6 अ० 8 उ०। संविभागि(ण) पुं० (संविभागिन्) संविभजति आनीताहारमन्येभ्यः साधुभ्यः प्रार्थयतीत्येवंशीलो यः स संविभागी। परेभ्यो दत्त्वा भोक्तरि, उत्त०११ अ०॥ संविभाविऊण अव्य० (संविभाव्य) पर्यालोच्येत्यर्थे, महा० 1 चू०। संविह पुं० (संविध) आजीविकोपासकभेदे, भ०८ श०५ उ०। संवीत त्रि० (संवीत) आकुले, सूत्र०१ श्रु०३ अ०२ उ०। संवुअ त्रि० (संवृत) इति आदेः ऋत उत्त्वम् / संवुअं। निरुद्धे, प्रा०१ पाद। संवुड त्रि० (संवृत) उपयुक्ते सत्साधौ, दश० 5 अ० 1 उ० / निरुद्धन्द्रिये, औ० / सामान्येन प्राणातिपाताद्याश्रवद्वारसंवरोपेते, भ० 11 श०११ उ०। विरुद्धाश्रवद्वारे सर्वविरते, भ०१६ श० 6 उ०। उत्तः / आचा० / मनोवाक्कायगुप्ते, सूत्र० 1 श्रु० 4 अ० 1 उ० / यमनियमरते, सूत्र० 1 श्रु० 1 अ० 4 उ० / त्रिगुप्तिगुप्ते, सूत्र० 1 श्रु० 2 अ० 3 उ० / उत्त० / इन्द्रियनोइन्द्रियैः संयते, सूत्र० 1 श्रु० 1 अ० 4 उ० / (संवृतस्यानगारस्य क्रियाया विषयः 'अणगार' शब्दे प्रथमभागे 272 पृष्ठे दर्शितः / समन्तत आवृते,चं० प्र० 20 पाहु० / पार्श्वतः कटकुड्मादिनाऽऽच्छादिते, उत्त० 1 अ० / काल्पनिके, द्वा० 8 द्वार। संवुडकम्म पुं० (संवृतकर्मन्) संवृतानि-निरुद्धानि कर्माण्यनुष्ठानानि सम्यगुपयोगरूपाणि वा मिथ्यादर्शनाविरतिप्रमादकषाययोगरूपाणि या यस्य स तथा। निरुद्धकर्मणि, सूत्र०१ श्रु०२ अ०३ उ०। संवुडचारि (ण) पुं० (संवृतचारिन्) यमनियमाद्युपेते शब्दमनस्के, सूत्र० 1 श्रु०१ अ० 2 उ०। संवुडबहल त्रि० (संवृतबहुल) प्राणातिपाताद्याश्रवद्वार--निरोधप्रचुरे, प्रश्र०३ संव० द्वार। संवुडवियडा स्त्री० (संवृतविवृता) संवृतविवृतोपमरूपे योनिभेदे, स्था० 3 ठा० 1 उ०। प्रज्ञा०। संवुडा स्त्री० (संवृता) घटिकालयवत् योनिभेदे, स्था० 3 ठा० 1 उ०। प्रज्ञा०। संवुडासंवुड न० (संवृतासंवृत) संवृतासंवृताः स्थगितास्थगिताः परित्यक्तापरित्यक्ताः सावद्ययोगाः यस्मिन् सामायिके तत्संवृतासंवृतम् / देशविरतिसामायिके, विशे० / आ० म०। संवुड पुं० (संवृद्ध) अव्युत्क्रान्ते, आचा०२ श्रु०१ चू० 1 अ०८ उ०। संवेग पुं० (संवेग) संवेजनं संवेगः। भ०१७ श० 3 उ० / सम्यग् वेग उद्वेगः संवेगः / आ०० 4 अ० / मोक्षोत्कण्ठे, आ०चू० 4 अ० / व्य० नरसुरसुखपरिहारेण मोक्षसुखाभिलाषे, दश०१ अ० प्रव० / द्वाण श्रा० / संघा० / ध० / संथा०। दर्श० / अष्ट० / विरतिप्रतिपत्तिकारणभूते मोक्षाभिलाषाध्यवसाये, पञ्चा० 5 विव० / दश० / जी० / बृ० / उत्ता आव० / अवश्यभाविनिर्वेद, उत्त० २६अ० / भवभये, भ०१ श०७ उ० / दश० / स० / शुभाध्यवसायविशेषे, पञ्चा० 15 विव० / संवेगलक्षणम्- "तथ्ये धर्मे ध्वस्तहिंसाप्रबन्धे, देवे रागद्वेषमोहादिमुक्ते। साधौ सर्वग्रन्थसंदर्भहीने, संवेगोऽसौ निश्चलो योऽनुरागः।।१।" यो. विं० / ध० समुद्रपालः संवेग, प्राप्तः सन्निदमब्रवीत् " किं कृत्वा तं चौरं वध्यं दृष्ट्वा इदम् इति, किम् ? अहो इत्याश्चर्ये अशुभानां कर्मणामिदं पापकं निर्याणम्, अशुभं प्रान्ते दृश्यते। उत्त० 21 अ० /