________________ संवास 240 - अभिधानराजेन्द्रः - भाग 7 संविग्ग गं वा जाम, चउरो जामा, कसिणराती, वा विकप्पेण तिण्ण जामा किचणं अपसित, आयु सजएहि। उद्दविओगेण्हणादिया दोसा पावेति / एगवसहीए संवासा वसाहि ति भणाति, अण्ण वा अणुमोदेति, जो तं ण | कोइ सहो असहो वा अपुट्ठधम्मीत हिरण्ण जाणेत्ता तं से हरिउं णासेज, पडिसेधेति, अण्ण वा पडिसेधत णाणुमोदेति तस्स चउगुरु। एवं गमणगह-णपक्खेवि। सहिरण्णगं जाणित्ता तं निहत्थं अण्णो कोइ गाहा-- गिही हरेज ताहे संजतासिं किं कजंति, ताहे सो रायकुलं गतं कहेजा णायगमणायगंवा, सावगमस्सावगं च जे भिक्खू। संजएहि मे हिरण्णं आसियावियं, तत्थ गेण्हणादिया दोसा। आदिग्गहणाता अद्धं वा कसिणं वा, रातिंतुसंवसाणादी॥१२६|| वा उभयं हरेन्ज / जम्हा एते दोसा। आणाअणवत्थिया दोसा। तम्हा ण संवसेजा, खिप्पं णिक्खामते ततो ते उ। जे भिक्खूण निक्खामे, सोपावति आणमादीणिं / / 132 // साधं उवासमाणो, उवासगो सो वतीव अवतीवा। णिक्खमणं णिप्फडणं तत आश्रयात्ते इति-गृहस्थाः साहूहिं च तजा तो पुण णायग इतरो, एवऽणुवासे विदो भंगा।।१२७।। णिग्गच्छहिति / नि०चू०८ उ०। (कारणे वसेदपीति निशीथसाधु उवासतीति उवारागो, थूलगपाणवहादिया यवा जेणं गहिता सो ग्रन्थादष्टमोद्देशकादवसेयम्।) (अत्रत्यं वक्तव्यं 'टाण' शब्दे चतुर्थभागे वती. इयरो अवती। सो दुविहो वि सयणो, असयणो य। एवं आणुवासए | 1665 पृष्ठे।) ('णिग्गंथी' शब्दे चतुर्थभागे 2047 पृष्ठे च गतम्) वापकानां वि दो भंगा ; भंगा इति प्रकारा इत्यर्थः / कर्षकाणामावासे, अन्नत्थ किसिं करेत्ता अण्णत्थ वोढुं वसंतितं संवार्स इमं पुण सुत्तं / गाहा भण्णति। नि०५० 12 उ०। इत्थिं पडुच्च सुत्तं, सहिरण्णसभोयणे व आवासो। संवासभद्दय पुं० (संवासभद्रक) संवासश्चिरं सह वासस्तरिमजति णिस्सागयं जे वा,मेहुणणिसिभोयणं कुजा॥१२८|| भद्रकाहिसकरपात संसारपारणनियोजकत्यायोति संधारभद्रकः / जइ इत्थी उवासगे संवसति, सइत्थीओ वा पुरिसो, अणित्थीओ वा संवासभद्रकारिणि, स्था० 4 ठा०१ उ०। सहिरण्णो, अहिरण्णो गहियपत्तपाणभोयणो एते वा साधू वसहीए | संवासित्तए अव्य० (संवासयितुम्) एकसमीपे आसयितुमित्यर्थे , वृ० आवासेति, रातो साधुंवा पडुच आगता वसहिट्ठिया मेहुणं करति, रातो 4 उ० / स्था० / संस्तारकमण्डल्या निवेशयितुमित्यर्थे, स्था० 2 ठा० वा भुंजति / एएसु सुत्तणिवातो-ह / एतद्दोसविप्पमुक्के पुरिसेह / पुण १उ०। अद्धराईए एग वा जाम तिणि वा जामा स भवति। संवाह पुं० (संवाह) समभूमौ कृषि कृत्वा येषु दुर्गभूमिभूतेषु धान्यानि गाहा कृषीवलाः संवहन्ति रक्षार्थमिति। कृषीवलानां धान्य-रक्षार्थ निर्मितेषु जति पत्ता तु निसीहे, एगे व णितेसु अण्णमण्णतरे। समभूमितलेषु, स्थानेषु, स्था० 1 ठा० / एगतरमुभयतो वा, वाघातेणं तु अद्धणिसिं / / 126 // संविक्खमाण त्रि० (संवीक्षमाण) समतया ईक्षमाणे, उत्त०२४ अ०) जइ अद्धरत्ते वा एगम्मि वा जामे गते तेहिं वा जामेहिं गतेहिं पत्ता हवेजा।। संविग्ग पुं० (राविग्न) मोक्षाभिलाषिणि, बृ० 3 उ० / आव० / पं० वः एगतरं ति गिहत्था संजता वा, उभय ति निहत्था संजया य, एवं औः / पञ्चा० / आ०म० / दर्श०। प० / व्य० / वक्ष्यमाणलक्षणसंवेगमन, बाधायकारणेण वा अप्पणो वा रातीए एए णिग्गच्छताणं अद्धणिस्सादि- सूत्र० 1 श्रु० 1 अ० 1 उ० / पञ्चा० / यो बि० / ध० / उत्त्रस्ते, व्यः संभवो भवति। 1 उ० / संविग्ना नाम उत्त्रस्तास्ते च द्विधा द्रव्यतो, भावतश्च / द्रव्यतः गिहिणा सह वसंताण इमे दोसा। गाहा संविना मृगारतेषां इतस्ततो वा विभ्यता प्रायः सदैवोत्रसमानत्वात्। सागारिय अधिकरणे,भासादोसा पबालमातंको। भावसंविनाये संसारादुनस्तमानसतया सदैव पूर्वरात्रादिष्येतचिन्तयआउयवाघातम्मिय,सपक्खपरपक्खतेणादी॥१३०॥ न्ति / 'कि मे कड किवा मेऽत्थि सेस किं सक्कणिज्जनसमायरामि' इत्यादि। किं वा णट्ठा एएहिँ, घाइतो गहणदोसगमणं वा। व्यः१ उ० / (संविग्नस्य विशेषतो व्याख्या 'उस्सारकप्प' शब्द अण्णेणावि अवहिते, संकागहणादिया दोसा॥१३१।। द्वितीयभागे 1176 पृष्ठे गता।) संविनोदव्वसविग्गो, भावसंवियो। सव्वा काइयराण्णां वोसिरति तो उदगस्स अभावे कारणतो मोयपमजणेण अवनस्स वीहेति। उक्तं च-"मृगा यथा मृत्युभयस्य भीता, उद्विग्रवास पायपमजणेण वा सागरियं भवति, आउज्जोए वणवणियादि अधिकरणं। न लभन्ति निद्राम। एवं बुधा ज्ञानविशेषबुद्धाः, संसारभीता न लभन्ति अहवा णिताणित चलणादिसंघट्टिते अधिकरणं कलहो हवेल / जति निद्राम्॥१॥" आ० धू० 3 अ०। आव०। पं० भा०। पं० चू०। संसारभीरो, संजतिभासाहिं भासंति तो गिहत्था गेण्हति / अह गारस्थियभासाए पशा० 12 विव० / सामाचार्या सम्यगुद्युक्ते, व्य० 4 उ० / सम्यग् व्याने भारसति तो असंजता वोलेंति। सो निहत्थो सप्पेण खइतो, आयंकण वा वशीभूते, सूत्र०१ श्रु०१ अ०२ उ०। उद्यतविहारिणि, नि०० 4 उi मतो, अधय कालेण वा मतो, ताहे संका। किंच णूण एयस्स गिहत्थरस | बृ० / आय० / 20