________________ संलेहणा 228 - अभिधानराजेन्द्रः - भाग 7 संवच्छर जो मरइ सो हु णियमा, उक्कोसाराहओ होइ॥१६६४॥ सकलव्याबाधानिवृत्तेः स आराधको मुक्तः तत्र सिद्धो जन्मादिशुक्लाया लेश्यायाः सर्वोत्तमाया उत्कृष्टमंशकं विशुद्ध परिणम्य- दोषरहितः-जन्मजरामरणादिरहितः संस्तिष्ठति भगवान् स्दा-कालतद्भावमासाद्य यो म्रियते कश्चित्सत्त्वः स नियमादेवोत्कृष्टाऽऽराधको भवति सर्वकालमेव नत्वभावी भवति यथाऽऽहुरन्ये- 'प्रविध्यातदीप-कल्पोपमो स्वल्पभवप्रञ्च इति गाथार्थः। मोक्षः' इति गाथार्थः / पं०व०४ द्वार। आव०। ध०। ('ज्जुसवणा' मध्यमाऽऽराधकमाह शब्दे वर्षासु संलेखनाविधिः) / जे सेसा सुक्काए, अंसाजे आवि पम्हलेसाए। संलेहणाझुसिय त्रि० (संलेखनाझोषित) संलेखना-शरीरस्य तपसा ते पुणजो सो भणिओ, मज्झिमओ वीयरागेहिं।।१६६५|| कृशीकरण तथा वा 'झू सिय' ति जुष्टाः सेविताय ते तथा। ये शेषा उत्कृष्ट विहाय शुक्लायाः अशाः-भेदाः, ये चापि पद्म- | संलेखनाख्यतपःकारिषु, ओद्या लेश्यायाः, सामान्येन तान् पुनर्विपरिणम्य यो मियते स मध्यमो भणितो | संलेहणाझोसणाझु (झू) सिय त्रि० [संलेखनाजोषणा(इषित) जुष्ट] मध्यमाराधको वीतरागैर्जिनैरिति गाथार्थः / सलेखनाया-कषायशरीरकृषीकरणे या जोषणा-प्रीतिः सवा वा जुषी जघन्यमाराधकमाह प्रीतिसेवनयोरिति वचनात्, तया तां वा ये जुष्टाः सेवितास्ते तथा तेओलेसाएजे, असा अह नेओंजे परिणमित्ता। 'झूसिय' ति झूषिताः क्षीणा येते तथा / संलेखनातपः कारिषु, भ०३ मरइतओ विहुणेयो, जहण्णगाराहओ इत्थ।।१६६६।। श०७ उठा औ०। तेजोलेश्यायाः ये अंशाः-प्रधानाः, अथवा तान् यः परिणम्याऽशकान् | संलेहणासुय न० (संलेखनाश्रुत) यत्र संलेखनायां श्रुतं प्रतिपाद्यते तत् काश्चित् म्रियतेऽसावप्येवंभूतो ज्ञेयः, किंभूत इत्याह-जघन्याराधकोऽत्र संलेखनाश्रुतम् / उक्तलक्षणसंलेखनाप्रतिबद्धे उत्क लिकश्रुतप्रवचन इति गाथार्थः। विशेषे, पा०। अस्यैव सुसंस्कृतभोजनलवणकल्पविशेषमाह संलोग पुं० (संलोक) संलोक्यत इति संलोकः / चतुर्दशर ज्वा-त्मके एसो पुण सम्मत्ताऽऽ-इसंगओ चेव होइ विण्णेओ। लोके, आव० 2 अ०। (लोकस्य ध्रुवाध्रुवत्वविचारः 'भूगोल' शब्दे ण उलेस्सामित्तेणं,तं जमभव्वाण विसुराणं / / 1667 / / पञ्चमभागे 1601 पृष्ठे गतः।) (लोके गोलानामसंख्येर त्व-विचारः एष पुनर्लेश्याया द्वारोक्ताराधकः सम्यक्त्वादिसंगत एवसम्य 'लोक' शब्दे षष्ठभागे 706 पृष्ठे गतः।) प्रकाशे, आचा० 1 अ०१ श्रु०१ क्त्वज्ञानतद्भावस्थायिचरणयुक्त एव भवति विज्ञेय आराधको न तु अ०२ उ० / संदर्शन, आचा०१ श्रु०१ अ० 3 उ०। लेश्यामात्रेण केवलेन आराधकः / कुत इत्याह- 'तत्'-लेश्यामात्र 'यत्' संवग्ग पुं० (संवर्ग) संवर्यत इति संवर्गः / गुणिते, व्य०६ उ० / गुणने, यस्मात् कारणात् अभव्यानामपि सुराणां भवति, यल्लेश्याच मियन्ते नि० चू०१ उ०। तल्लेश्या एवोत्पद्यन्ते इतिगाथार्थः। संवच्छर पुं० (संवत्सर) “हस्वात् थ्य-श्व-त्स-प्सामनिश्चले" आराधकगुणमाह ॥चा।२१।। अनेनात्र ह्रस्वात्परस्य त्सस्य छकारः। प्रा० / द्वादशआराहगो अजीवो, तत्तो खविऊण दुक्कडं कम्म। मासात्मके वर्षे, आ०म०१ अ०। पञ्चा०ा "दो अयणा संवच्छरो" जं०२ जायइ विसुद्धजम्मा,जोग्गो विपुणो विचरणस्स।।१६६८।। वक्ष० / कर्म० / भ० / ज्यो० / अयनद्वयेन संवत्सरः / तं० / अनु० आठ आराधकश्च जीवः तत आराधकत्वात् क्षपयित्वां दुष्कृतं कर्म प्रमादज म०। विशे०। अनु० / स्था०। ज्ञानावरणादि जन्मादिकुलाद्यपेक्षया योग्यस्य पुनरपि चरणस्य ता कतिणं भंते ! संवच्छरे आहिताति वदेजा?, ता पंच संव-च्छरा तद्भावभाविन इति गाथार्थः। आहितेति वदेजा, तं जहा-णक्खत्तसंवच्छरे, जुगसं-वच्छरे, आराधनाया एव प्रधानफलमाहआराहिऊण एवं,सत्तट्ठभवाण सारओ चेव। पमाणसंवच्छरे, लक्खणसंवच्छरे, सणिच्छरसंवच्छरे। (सू०५४) तेल्लुक्कमत्थअत्थो, गच्छइ सिद्धिं णिओगेणं / / 1666 / / 'ता कइण' मित्यादि, ता इति पूर्ववत्, कति-किंसङ्ग्याः णमिति आराध्यैवमुक्तप्रकार, किमित्याह-सप्ताष्टभवेभ्यः सप्ताष्टजन्मभ्यः वाक्यालङ्कार, संवत्सरा आख्याता इति वदेत्? भगवानाह- 'ता' आरत एव त्रिषु वा चतुषु वा जन्मसु, किमित्याह-त्रैलोक्यमस्तकस्थः इत्यादि, ता इति प्राग्वत्, पञ्च संवत्सरा आख्याता इति वदेत, सकललोकचूडामणिभूतो गच्छति सिद्धिमुक्तिं नियोगेनावश्यंतयति तद्यथा नक्षत्रसंवत्सरमित्यादि, तत्र यावता कालेनाष्ट विंशत्याऽपि गाथार्थ: नक्षत्रः सह क्रमेण योगपरिसमाप्तिस्तावान् कालविशेष्ो द्वादशभितत्रच गतः सन गुणितो नक्षत्रसंवत्सरः,उक्तं च- “नक्खत्तचंदजोगो बारगुणिओ सवण्णु सव्वदरिसी, निरुवमसुहसगंओ य सो तत्थ। य नक्खत्तो" अत्र पुनरे कोनितनक्षत्रपर्याययोग को नक्षत्रजम्माइदोसरहिओ, चिट्ठइ भयवं सयाकालं / / 1700 / / मासः, स च सप्तविंशतिरहोरात्रा एकविंशतिश्च सप्तषष्टिभागा सर्वज्ञः सर्वदर्शी नाचेतनो गगनकल्पः तथा निरुपमसुखसंगतश्व | अहोरात्रस्य, एष राशिर्यदा द्वादशभिर्गुण्यते तदा त्रीण्यहोरात्रश