________________ संवच्छर 226 - अभिधानराजेन्द्रः - भाग 7 संवच्छर तानि सप्तविंशत्यधिकानि एकपञ्चाशच सप्तषष्टिभागा अहोरात्रस्य, एताव -प्रमाणो नक्षत्रसवत्सरः / युगं पञ्चवर्षात्मकं तत्पूरकः संवत्सरो युगसंवत्सरः युगस्य प्रमाणहेतुः संवत्सरः प्रमाणसंवत्सरः। लक्षणेन यथावस्थितेनोपपेतः संवत्सरो लक्षणसंवत्सरः / शनैश्वरनिष्पादितः संवत्सरः शनश्वरसवत्सरः / शनैश्चरसंभवः / सू. प्र० 10 पाहु० / नक्षत्रसंवत्सर 'णक्खत्तसंवच्छर' शब्दे चतुर्थभागे 1762 पृष्ठे उक्तः।) (युगसंवत र र: 'जुग' शब्दे चतुर्थ भागे 1567 पृष्ठे उपतः।) (प्रमा गसंवत्सरः ‘पमाणसंवच्छर' शब्दे पञ्चमभागे 476 पृष्ठे उक्तः।) (लक्षणसंवत्सरः 'लक्खणसंवच्छर' शब्दे षष्ठभागे उक्तः।) प्रमाणसंवत्सरेऽत्र विशेषमाहतापमाणसंवच्छरे पंचविहे पण्णत्ते,तं जहा-नक्खत्ते चंदे उडू आइचे अभिवड्डिए। (सू०५७) 'पमाणे' त्यादि, प्रमाणसंवत्सरः पञ्चविधः प्रज्ञप्तः, तद्यथा--नक्ष संवसर ऋतुसंवत्सरश्चन्द्रसंवत्सरः आदित्यसंवत्सरोऽभिव-- द्धितसंवत्सरश्च / तत्र नक्षत्रचन्द्राभिवर्द्धितसंवत्सराणां स्वरूप प्रागेवक्तमितानीमृतुसंवत्सरादित्यसंवत्सरयोः स्वरूपमुच्यते-तत्र द्वे घटिके एको मुहूर्त्तस्त्रिंशन्मुहूर्ता अहोरात्रः, पञ्चदश परिपूर्णा अहोरात्राः पक्षः, द्वौ पक्षं मासो, द्वादश मासाः संवत्सरो, यस्मिश्च संवत्सरे त्रीणि शतानि षष्टाधिकानिपरिपूर्णान्यहोरा–त्राणां, भवति एष ऋतुसंवत्सरः / ऋतवालोका सिद्धाः वसन्ता-दयः तत्प्रधानः संवत्सर ऋतुसंवत्सरः। अस्य चापरमपि / नाम-द्वयमस्ति, तद्यथा-कर्मसंवत्सरः, सवनगंवत्सः / तत्र कर्मलौकिको व्यवहारस्तत्प्रधानः संवत्सरः कर्मसंवत्सरः, लोको हि प्रायः सर्वोऽप्यनेनेव संवत्सरेण व्यवहरति / तथा चेतगरमा-समधिकृत्यान्यत्रोक्तम्- "कम्मो निरंसयाए, मासो यवहारकारगो लोए। सेसाओं संसयाए, क्वहारे दुक्करो चित्तु / / 1 / / " तथा सेवन कर्मसु प्रेरण 'षु' प्रेरणे इति वचनात्, तत्प्रधानः संवत्सरः सवनसंवत्सर इत्ययस्य नाम, तथा चोक्तम्"बे नालिया मुहुत्तो, सट्ठी उण नालिया अहोरत्तो। पन्नरस अहं रत्ता, पक्खो तीसं दिणा मासो।।१।। संवम्छरो उ बारस, मासा पक्खाय तेचउव्वीसं। तिन्नेव सया सट्टी, हवंति राइंदियाणं तु // 2 // एसो उ कम भणिओ, निअमा संवच्छरस्स, कम्मस्स। कम्गो त्ति रावणो त्ति य, उउइ ति य तरस नामाणि // 3 // " तथा यावता कालेन षडपि प्रावृद्धादयः ऋतवः परिपूर्णाः प्रावृत्ता भवन्ति तावान कार्ला शेिष आदित्यसंवत्सरः। उक्तं च- "छप्पि उऊवरियट्टा, एसो संवच्छरो उ आइयो" तत्र यद्यपि लोके षष्ट्यहोरात्रप्रमाणः प्रावृडादिक ऋतुः प्रसिद्ध तथापि परमार्थतः स एकषष्ट्यहोरात्रप्रमाणो वेदितव्यः, तथैवोत्तरकालामव्यभिचार-दर्शनात्, अत एव चास्मिन् संवत्सरे त्रीणि शतानि षट्षष्ट्यधिकानि रात्रिन्दिवाना द्वादशभिश्व मासैः संवत्सरं भवति, तथा चान्यत्रापि पञ्चस्वपि संवत्सरेषु यथोक्तमेव रात्रिन्दिवानां परि- | मागमुक्तम् "तिन्नि अहोरत्तराया, छावट्ठा भक्खरो हवइ वासो। तिन्नि सया पुण सट्टी, कम्मो संवच्छरो होइ।।१।। तिन्नि अहोरत्तसया, चउपन्ना नियमसो हवइ चंदो। भागो य बारसेव य, बावट्ठिकएण छेएण॥२॥ तिन्नि अहोरत्तसया, सत्तावीसा य हॉति नक्खत्ता। एक्कावन्न भागा, सत्तट्टिकरण छेएण।।३।। तिन्नि अहोरत्तसया, तेसीई चेव होइ अभिवड्डी। चोयालीस भागा, बावट्टिकरण छेएण // 4 // " एताश्चतस्रोऽपि गाथाः सुगमाः / इदं च प्रतिसंवत्सरं रात्रिन्दिवपरिमाणमग्रेऽपि वक्ष्यति परमिह प्रस्तावादुक्तम् / सम्प्रति विनेयजनानुग्रहाय संवत्सरसंख्यातो माससंख्या प्रदर्श्यते-तत्र सूर्यसंवत्सरस्य परिमाण-त्रीणि शतानि षट्षष्ट्यधिकानि रात्रिन्दि-वानां द्वादशभिश्च मासैः संवत्सरस्तत्र त्रयाणां शतानां षट्षष्ट्य-धिकानां द्वादशभिर्भागो हियते, लब्धाः त्रिंशत् 30. शेषाणि तिष्ठन्ति षट् 6, ते अद्ध क्रियते, जाता द्वादश, ततो लब्धमेक दिवसस्यार्द्धमतावत्परिमाणः सूर्यमासः, तथा कर्मसंवत्सरस्य परिमाणंत्रीणि शतानि षष्ट्यधिकानि रात्रिन्दिवानां तेषां द्वादशभिभागहते लब्धास्त्रिंशदहोरात्रा एतावत्कर्ममासपरिमाणम, तथा चन्द्रसंवत्सरस्य परिमाणं त्रीण्यहोरात्रशतानि चतुष्पशाशदधिकानि द्वादश च द्वाषष्टिभागा अहोरात्रस्य, तत्र त्रयाणां शतानां चतुष्पशाशदधिकानां द्वादशभिर्भाग हृते लब्धा एकोनत्रिंशदहोरात्राः, शेषाः तिष्ठन्ति षट् अहोरात्राः, ते द्वाषष्टिभागकरणार्थ द्वापाच्या गुण्यन्ते, जातानि त्रीणि शतानि द्विसप्तत्यधिकानि 372, येऽपि द्वादश द्वापष्टिभागा उपरितनास्तेऽपि तत्र प्रक्षिप्यन्ते, जातानि त्रीणि शतानि चतुरशीत्यधिकानि, तेषां द्वादशभिर्भाग हृते लब्धा द्वात्रिंशत् द्वाषष्टिभागाः, एतावचन्द्रमासपरिमाणम् / तथा नक्षत्रसंवत्सरस्य परिमाणंत्रीणि शतानि सप्तविंशत्य-िकानि रात्रिन्दिवानामेकस्य च राविन्दिवस्य एकपशाशत्सप्तषष्टिभागाः / तत्र त्रयाणां शताना सप्तविंशत्यधिकानाद्वादशभिर्भागो हियते, लब्धाः सप्तविंशतिरहोरात्राः, शेषास्त्रयस्तिष्ठन्ति, ततस्तेऽपि सप्तषष्टिभागकरणार्थ सप्तषष्ट्या गुण्यन्ते, जाते द्वे शते एकोत्तरे 201, येऽपि च उपरितना एकपञ्चाशत्सप्तषष्टिभागास्तेऽपि तत्र प्रक्षिप्यन्ते, जाते द्वे शते द्विपञ्चाशदधिके 252, तेषां द्वादशभिर्भागे हृते लब्धा एकविंशतिः सप्तषष्टिभागाः, एतावन्नक्षमासपरिभाणमा तथा अभिवर्द्धितसंवत्सरस्य परिमाणंत्रीणि रात्रिन्दिवशतातित्र्यशीत्यधिकानि चतुश्चत्वारिंशच्च द्वाषष्टिभागा रात्रिन्दिवस्य, तत्र त्रयाणां शताना त्र्यशीत्यधिकानां द्वादशभिर्भागो हियते, लब्धा एकत्रिंशदहोरात्राः शेषास्तिष्ठन्त्यहोरात्रा एकादश,तेच चतुर्विशत्युत्तरशतभागकरणार्थ चतुर्विशत्युत्तरशतेन 124 गुण्यन्ते, जातानि त्रयोदश शतानि चतुःषष्ट्यधिकानि 1364, येऽपि चोपरितनाश्चतुश्चत्वारिंशद्द्वाषष्टिभागास्तेऽपि चतुर्विंशत्युत्तरशतभागकरणार्थ द्वाभ्यां गुण्यन्ते, जाता अष्टाशीतिः। साऽनन्तरराशौ प्रक्षिप्यते, जातानि चतुर्दश शतानि द्विपञ्चाशदधिकानि 1452, तेषां द्वादशभिर्भागो हियते, लब्ध