________________ संलेहणा 226 - अभिधानराजेन्द्रः - भाग 7 संलेहणा स्याद् यथावादमेव कन्दादिकरणमित्याशङ्कयाह-- कंदप्पाईवाओ, न चेह चरणम्भिसुइकह चि। ताए असेवणं पिहु, तह वायविराहगं चेव।।१६६७।। कन्दादिवादो नचेहागमे चरणे चारित्रविषयः श्रूयते कृचिक- | रिमश्चित्सूत्रस्थाने, तत्तस्मादेतत्सेवन कन्दर्पसवनमपि तद्वाद-विराधकं चारित्रवादविराधकमेवेति गाथार्थः।। एवं निश्चयनयेनैतदुक्तम्किं तु असंखिजाई, संजमठाणा. जेण चरणे वि। भणियाइँजाइँ भेया, तेण नदोसो इहं कोई।।१६६८|| किं त्वसंख्येयानि संयमस्थानानि तारतम्यभेदेन येन चरणेऽपि-- चारित्रेऽपि भणितान्यागमे जातिभेदात्तजातिभेदेन तेन कारणेन दोषा इह कश्चित्कन्ददौ तथाविधसंयमस्थानभावादिति गाथार्थः। प्रकृतयोजनामाहएआण विसेसेणं, तच्चाओ तेण होइ कायव्यो। पुव्यिं तु भाविआण वि, पच्छातावाइजोगेणं / / 1666 / / एतासां भावनानां विशेषेण तत्यागो भवति तेन कर्त्तव्यो विवक्षिताऽनशनिना, पूर्वभावितानामपि सतीनां पश्चात्तापादियोगेन भवसारेणेति गाथार्थः। कयमित्थ पसंगेणं, पगयं वोच्च्छामि सव्वणयसुद्धं / भत्तपरिण्णाए खलु, विहाणसेसं समासेणं / / 1670 / / कृतमत्र प्रसङ्गेन, प्रकृतं वक्ष्यामि / किंभूतं सर्वनयविशुद्धम्, किमित्याह-भक्तपरिज्ञायाः खलु विधानशेष यन्त्रोक्तं तं समासनसंक्षेपेणेति गाथार्थः। वियडणअब्भुट्ठाणं, उचिअंसंलेहणं च काऊण। पच्चक्खाइऑहारं, तिविहं चउव्विहं वाऽवि।।१६७१।। विकटनां दत्त्वा तदन्वभ्युत्थानं संयमे उचिता संलेखना च संहननादेः कृत्वा प्रत्याख्यात्याहारं गुरुसमीपे त्रिविधं चतुर्विध चापि यथासमाधानमिति गाथार्थः। उव्वत्तइ परिअत्तइ, सयमण्णेणावि कारवइ किंचि। जत्थऽसमत्थो नवरं,समाहिजणगं अपडिबद्धो।।१६७२।। उद्वर्तते परावर्त्तते स्वयमात्मनैव अन्येनापि कारयति, किं चित् वैयावृत्त्यकरणे यत्रासमर्थो नवरं तत्कारयति, समाधिजनक दयात्मनः अप्रतिबद्धः सन सर्वत्रेति गाथार्थः / मेत्तादी सत्ताइसु, जिणिंदवयणेण तहय अच्चत्थं। भावेइ तिव्वभावो, परमं संवेगमावण्णो।।१६७३।। मे त्र्यादीनि मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि सत्त्वादिषु सत्त्वगुणाधिकस्य मानाविनेयेषु जिनेन्द्रवचनेन हेतुभूतेन तथा चात्यर्थ नितरां भावयति तीव्रभावः सन् परमं संवेगमापन्नः अतिशयेनान्तिःकरण इति गाथार्थः। देहसमाधौ यतितव्यमित्याह-- सुहझाणाओ धम्मो, तं देहसमाहिसंभवं पायं / ता धम्माऽपीडाए, देहसमाहिम्मि जइअव्वं // 1674 / / शुभध्यानाद्धर्मादः धर्मो भवति तच्छुभध्यानं देहसमा धेसंभट प्राया वाहुल्येनास्मद्विधानाम् / यत एवं तत्तस्माद्धापीडा हेतु-भूतया देहसमाधी-शरीरसमाधाने यतितव्यं-प्रयत्नः कार्य इति गाथार्थः / इहरहछे यवट्टम्मिय,संघयणे थिरधिईए रहिअस्स। देहस्स समाहीए,कत्तोसुहझाणभावो ति॥१६७५।। इतरथा छेदवर्तिनि संहनने सर्वजघन्य इत्यर्थः / स्थिरधृत्त्या रहितस्य दुर्बलमनसः देहस्याऽसमाधौ संजाते सति कुतः भध्यानभाने नैवेति गाथार्थः। तयभावम्मि अ असुहा, जायइलेसा वि तस्स णियमेणं। तत्तो अपरभवम्मि अ, तल्लेसेसुंतु उववाओ॥१६७६।। तदभावे च -शुभध्यानाभावे च अशुभा जायते लेश्याऽपि तथा - विधात्मपरिणामरूपा तस्य नियमेन देहासमाधिमत ततश्च शुभलेश्यातः परभवे-जन्मान्तरेऽपि तल्लेश्यास्वेवोपपातो महाननर्थ इति गाथार्थः। तम्हाउसुहं झाणं, पञ्चक्खाणिस्स सव्वजत्तेणं / संपाडेअव्वं खलु, गीअत्येणंसुआणाए।१६७७।। यरमादेवं तस्मात् शुभमेव ध्यानं प्रत्याख्यानिनः सव्यत्ने न कवचज्ञातासंपादयितव्यं खलु नियोगतः गीतार्थेन श्रुतान-साधुनेति गाथार्थः। सो विअ अप्पडिबद्धो, दुलहलाभस्स विरइभावस्स। अप्पडिपडणत्थं विअ,तंतं चिट्ठे करावेइ।।१६७८|| सोऽपि च प्रत्याख्यानी अप्रतिबद्धः सर्वत्र दुर्लभलाभत्य दुर्लभप्राप्तेः विरतिभावस्य-चारित्रस्य अप्रतिपतनार्थमेव चाज्ञापर-तन्त्रः सन् तां तां चेष्टां कारयति कवचादिरूपामिति गाथार्थः / तह वितया अद्दीणो, जिणवरवयणम्मिजायबहुमाणो। संसाराउ विरत्तो, जिणेहिं आराहओ भणिओ।।१६७६।। तथापि तदा अदीनः सन भावेन जिनवरवचने जातबहुमानः वचनैकनिष्ठः सन् संसाराद्विरक्तः संविग्नो जिनैराराधको भा गतः परमार्थत इति गाथार्थः। __ अत्रोपपत्तिमाहजंसो सया वि पायं, मणेण संविग्गपक्खिओ चेव। इअरोउ विरइयणं, नलहइचरमे वि कालम्मि।।१६८०|| यदसावेव विधः सदापि प्रायः मनसा भावेन संदिग्न्पाक्षिक एवम् इतरस्त्वसं विग्नपाक्षिकः विरतिरत्न-चारित्रं न लभर न प्राप्नोति चरमकालेऽपीति गाथार्थः। संविग्गपक्खिओपुण, अण्णत्थ पयट्टओ विकाएणं / धम्मे चिअ तल्लिच्छो, दढरति त्थिव्व पुरिसम्मि॥१६८१॥ स विग्नपाक्षिक : पुनः शीतलविहारी अन्यत्र प्रवृतोऽपि कायादि-भोगे कायेन प्रमादात् धर्म एव तल्लिप्स : तद्गतचित्तः दृढ रक्तस्त्रीवत् पुरुषे / सा यथा कुलजा प्रोषित भत--