________________ संलेहणा 225 - अभिधानराजेन्द्रः - भाग 7 संलेहणा म् / एतच्चाभिमानाभिनिवेशादित्यभिमानतीव्रतया व्याकृतं, सदा आसुरीं भावनां करोति तद्भावाभ्यासरूपत्वादिति गाथार्थः / निष्कृपमाह दारंचंकमणाईसत्तो, सुणिक्किवोथावराइसत्तेसु। काउंचणाणुतप्पइ, एरिसओ णिकिवो होइ॥१६५३॥ चङ्क्रमणादि-गमनासनादि तत्र सक्तः सन् क्वचित्सुनिष्कृपः सुष्ठ | गतघृणः स्थावरादिसत्त्वेषु करोत्यजीवप्रतिपत्त्या कृत्वा वा चक्रमादि नानुतप्यते केनचिन्नोदितः सन्नेतादृशो निष्कृपो भवति, लिङ्गमेतदस्येति गाथार्थः। निरनुकम्पमाह दारंजो उपर कंपंतं, दतॄणन कंपए कठिणभावो। एसोउणिरणुकंपो,पण्णत्तोवीअरागेहिं॥१६५४|| यस्तु परं कम्पमानं दृष्ट्वा कुतश्चिद्धेतुतः न कम्पते कठिनभावः सन् क्रूरतया एष पुनः निरनुकम्पो जीवः प्रज्ञप्तो वीतरागैराप्तैरिति गाथार्थः। उक्ता आसुरी भावना। सांप्रत संमोहनीमाह दारंउम्मग्गदेसओम-गदूसओमग्गविप्पडीवत्ती। मोहेण य मोहित्ता, संमोहणि भावणं कुणई॥१६५५॥ उन्मार्गदेशकः वक्ष्यमाणः,एवं मार्गदूषकः एवं मार्गविप्रतिपत्तिः तथा मोहेन स्वगतेन तथा मोहयित्वा परं संमोहिनीं भावनां करोति। तद्भावाभ्यासरूपत्वादिति गाथार्थः। उन्मार्गदशकमाहनाणाइदूसयंतो, तविवरीअंतु उडिसइमगं। उम्मग्गदेसओएस होइ अहिओ असपरेसिं॥१६५६|| ज्ञानादीनि दूषयन्पारमार्थिकानि तद्विपरीतं तु पारमार्थिकज्ञानविपरीतमेवोदिशति मार्ग धर्मसंबन्धिनमुन्मार्गदेशक एष एवंभूतः भवत्यहितः, एवं परमार्थेन स्वपरयोद्धयोरपीति गाथार्थः / पं०व०४ द्वार / (मार्गदूषकव्याख्या 'मग्गदूसग' शब्दे षष्ठभागे 58 पृष्ठे गता।) मार्गविप्रतिपत्तिमाहजो पुणतमेव मग्गं, दूसित्ताऽपंडिओ सतकाए। उम्मग्गं पडिवाइ, विप्पडिवत्तेस मग्गस्स॥१६५८|| यः पुनस्तमेव मार्ग-ज्ञानादि दूषयित्वा अपण्डितः सन् स्वतर्कया | जातिरूपया देशे उन्मार्ग प्रतिपद्यते एष एव मार्गविप्रतिपत्तिरिति / गाथार्थः। मोहमाहतह तह उवहयमइओ, मुज्झइ णाणचरणंतरालेसु। इड्डीओ अबहुविहा, दटुं जत्तो उमोहो य॥१६५६।। तथा तथा चित्ररूपतया उपहतमतिः सन् मुह्यति ज्ञानचरणान्तरालेषु गहनेषु ऋद्धीश्च बहुविधा दृष्ट्वा परतीथिकानां यतो मुह्य-त्यसौ मोह इति / गाथार्थः। मोहयित्वेति व्याचिख्यासुराहजो पुण मोहेइपरं, सब्भावेणंच कइअवेणं वा। समयंतरम्मि सो पुण, मोहित्ताघेप्पइ अणेणं // 1660 // यः पुनर्मोहयति परमन्यं प्राणिनं सद्भावेन वा तथ्येनैव कैतवेन वा परिकल्पितेन समयान्तरे-परसमये मोहयतिस पुनरेवंभूतः प्राणी 'मोहयित्वे ति गृह्यते अनेन द्वारगाथावयवेनेति गाथार्थः / आसां भावनानां फलमाहएयाओं भावणाओ,भावित्ता देवदुग्गइंजंति। तत्तो विचुआसंता, पडिंति भवसागरमणंतं॥१६६१।। एता भावना भावयित्वा अवश्यं देवदुर्गतिं यान्ति प्राणिनः, ततस्तस्या अपिच्युताः सन्तः देवदुर्गतः पर्यटन्ति भवसागर-संसारसमुद्रमनन्तमिति गाथार्थः। प्रकृतोपयोगमाहएयाओं विसेसेणं,परिहरई चरणविग्धभूआओ। एअन्निरोहओ चिअ, सम्मंचरणं पिपावेइ॥१६६२।। एता भावना विशेषेण परिहरति चरणविघ्रभूताः / एता इति एतनिरोधादेव कारणात्सम्यक्करणमपि प्राप्नोति प्रस्तुतानशनीतिगाथार्थः / आहण चरणविरुद्धा,एआओ एत्थचेवजं भणिओ। जो संजओ विभइओ, चरणविहीणो अचाई॥१६६३|| आह न चरणविरुद्धाः एता भावनाः, अत्रैव यद् भणितं ग्रन्थे यः संयतोऽप्येतास्वित्यादि तथा भाज्यश्चरणहीनश्चेत्यादि प्रागिति गाथार्थः। अत्रोत्तरम्ववहारणयाचरणं, एआसुंजं असंकिलिट्ठो वि। कोई कंदप्पाई,सेवइणउणिच्छऍण एसुं॥१६६४॥ व्यवहारनयाचरणम् एतासु भावनासु यदसंक्लिष्टोऽपि प्राणी कश्चित्कन्दप्पादीन् सेवते, नतु निश्चयेनतेन चरणमेतास्विति गाथार्थः। एतदेवाहअखंडं गुणट्ठाणं, इ8 एअस्स णियमओचेव। सइउचियपवित्तीए,सुत्ते विजओइमं भणियं // 1665 // अखण्डंगुणस्थानं निरतिचारमिष्टमेतस्यां नियमत एव निश्चयनयेन यस्य सदौचित्यप्रवृत्त्या हेतुभूतया सूत्रेऽपि यत इदं भणितं वक्ष्यमाणमिति गाथार्थः। किं तदित्याहजो जहवायंन कुणइ, मिच्छादिट्ठीतओहुको अण्णो। व अमिच्छतं, परस्ससंकं जणेमाणो॥१६६६|| यो यथावादं यथाऽऽगमं न करोति विहितं मिथ्यादृष्टिस्तत एवंभूतात्कोऽन्यः स एवाज्ञाविराधनादि विवर्द्धयति च, मिथ्यात्ववशादात्मनः परस्य शङ्कांजनयन्सदनुष्ठानविषयामिति गाथार्थः।