________________ संभोग 213 - अभिधानराजेन्द्रः - भाग 7 संभोग अतिमहत्तया गच्छस्य नास्त्येकत्र, संस्तरणं, यद्यस्ति वा अशिवादिभिः कारणैर्देशान्तर गताः, एतैः कारणैर्बहवः पृथक् पृथक् स्थिताः / तत्र पूर्वस्थितेषु पश्चादागतानां परस्परं यत्र मेलापको भवति तत्रेयं (वक्ष्यमाणा) यतना-- दोण्णि विजइगीयत्था, राइणिए तत्थ विगडणा पुव्वं / पच्छाइयरो विदए, समाणतो छत्तछायातो॥७७।। अगीतार्थेन गीतार्थस्य पुरत आलोचयितव्यम्, यदि पुनावपि गीतार्थों / ततोऽवमरत्नाधिकेन गुरुरत्नाधिकस्य पुरत आलोचयितव्यम् / अवमरत्नाधिकेनालोचिते पश्चादित रोऽपि अवमरत्नाधिकस्य पुरतः आलोचनां ददाति, यः पुनः समानछायाकः स-अवमरत्नाधिकस्तत्र यः पश्चादाचार्यसमीपान्निर्गतस्तस्य पुरतः प्रथममालोचयितव्यं पश्चादितरस्य सनीप तेन 1 यदि पुनरनालोचिते। परस्परं भुञ्जते तदा प्रायश्चित्तं प्रत्येक चत्वारो गुरुकाः। एतेन 'अनालोइए भवे गुरुगा गीयत्थे आलोयण' इति व्याख्यातम्। संप्रति 'सुद्धमसुद्ध विगिंचती' त्यस्य व्याख्यानमाहनिकारणे असुद्धोउ, कारणे वाऽणुवायतो। अंतिए उवहिं दो वि, तस्स सोहिं करेंतिय।७८|| य उपधिनिष्कारणं-पुष्टालम्बनमन्तरेणोद्मादिभिर्दोषैरशुद्धो गृहीतः, यश्च कारणऽनुपायतोऽयतनया गृहीतस्तमुपधिं द्वावपि परित्यजतः। तस्य परस्परमालोचनायां येन दोषन अशुद्धोपधिस्तत्प्रत्यपायमयतनाप्रत्ययं च प्रायश्चित्तं प्रतिपद्यते। एवं तु विदेसत्थे, अयमन्नो खलु भवे सदेसत्थे। अभिणीवारीगादी, विणिग्गए गुरुसगासातो ||7|| एवम उक्तेन प्रकारेण खलु विदेशस्थे यतना भणिता, अयभन्यः खलु यतनाप्रकारः स्वदेशस्थे। तमेवाह-अभिनिवारिका प्रागुक्तस्वरूपा तया आदिशब्दादुपधिकार्येण स्पर्द्धकयतीना वा साराकरणेन गुरूपदेशतो गुरुसकाशाद्विनिर्गत विनिर्गमनैव प्रत्यागतैराचार्यपादमूले कस्यां वेलायामागन्तव्यम्। तामेव नियुक्तिगाथां भाष्यकारो विवृणोतिअभिनिवारिऍ निग्गते, अहवा अन्नेण वाऽवि कलेणं। विसणं समणुण्णेसुं, काले को वा विकालो तु ||80 / / अभिनिवारिक या-प्रागुक्तस्वरूपया निर्गत, अन्येन वा उपध्यु-- त्पादादिना कार्येण निर्गत, भूयः समनोज्ञेषु सांभोगिकेषु आचार्यपादमूल इत्यर्थः , विशन-प्रवेशः काले कर्तव्यः / शिष्यः प्राह-कः कालः। सूरिराहभत्तट्ठियआवासग, सोहेउमति त्ति एत्थ अवरण्हे। अब्भुट्ठाणं दंडा-इयाण गहणेगवयणेणं / / 81 / / भक्तार्थितां कृत्वा बाह्यग्रामेषु भिक्षामटित्वा भोजनं च विधाय तदनन्तरमावश्यकमुचारादि शोधयित्वा पश्चादपराहे काले वे लायामाथान्ति। वास्तव्यैरपि नैषधिकाशब्दं श्रुत्वा अभ्युत्थान कर्त्तव्यम्। दण्डादीनामादिशब्दात्पात्रादिपरिग्रहः, ग्रहण कर्तव्यम्। कथमित्याहएकवचनेन दण्डादिकं गृह्णामीत्येवंरूपेणैकेन वचनेन यदि समर्थयन्ति तदा ग्रहीतव्याः / किं कारणमित्येतदुच्यते-वास्तव्येनातिशयेन गृहीतमिति मन्यमानेन प्राधूर्णकेन वास्तव्यागृहीते मुक्त भाजनभेदो भवति। तेन पततः प्राणजातिविराधना ततस्तनिष्पन्नं प्रायश्चित्तम्। तस्मादेकवचनेन दण्डादिग्रहणम् / वक्ष्यमाणकारणैः पुनरपवादतः कालवेलायां न प्रविशेत्। तान्येव कारणान्याहखुड्गविगिडगामे, उण्हं अवरण्हे तपोतु पागे वि। पक्खित्तं मुत्तूणं, निक्खिवि उक्खित्तमोहेणं / / 2 / / क्षुल्लको ग्रामे यत्र प्राप्तो वर्तते तत्र पर्याप्त न भविष्यतीति विचार्य दिवा विकृष्टमन्तर ततः कृतभिक्षाकान् प्राप्स्यामः / अथवाऽपराह्ने व्रजतां तापस्तत एतैः कारणैः प्रागपि प्रातरपि प्रविशेत्। तत्र च नैषधिकीशब्द श्रुत्वा तन्मुख प्रक्षिप्तं तन्मुक्त्वा तत् गलनीयमित्यर्थः / यत उक्षिालम्बने वर्तते तत्पात्रे निक्षिप्य वास्तव्यैरभ्युत्थातव्यम् / अत्र यदि प्राघूर्णकाः कृतपर्याप्ताः ततस्तैर्वक्तव्यं वा अभ्युत्तिष्ठत वयं कृतपर्याप्ताः समागताः। यदि वा-यस्य कस्यार्थः, स समं भुड्क्ते। अथ कदाचित प्राघूर्णका न कृतपर्याप्ता भवेयुस्तदा तेषां दत्त्वा वास्तव्या अन्यत् गृह्णन्ति / अथ वास्तव्यैरतिशयन पर्याप्त लब्धे ते प्राघूर्णका समागतास्ततो यदि तपोऽहं प्रायश्चित्तमापन्नास्तदा ओघाऽऽलोचनया आलोच्य तैः समं भुजते. एष नियुक्तिगाथासमासार्थः / साम्प्रतमेनामेव विषमपदव्याख्यानतो व्याख्यानयति 'तत्र आहेणे' ति एनं व्याचिख्यासुराहजइ उ तवं आवन्नो,जा भिन्नो अहव होजनावन्नो। तहियं ओहालोयण, तेण परेणं विभागो उ॥८३|| वास्तव्यैर्भिक्षावेलामतिशयेन पर्याप्त लब्धे यदि प्राघूर्णकाः समा-- गच्छन्ति तदा यदि प्राघूर्णकास्तपोऽर्ह प्रायश्चित्तमापन्नाः, यावदद्यापि भिन्नान भवन्तिछेदादिकमप्राप्ता इत्यार्थः / अथवा तपोऽर्हमपि प्रायश्चित्तं नापन्नाः, तदा ओघालोचनया आलोच्य तैः समं मण्डल्यां समुद्दिशन्ति। ततः समुद्देशानन्तरं परतो विभागालोचनयाऽऽलोच्य प्रायश्चित्तं प्रतिपद्यन्ते। अथ छेदादिकमापन्नास्ततो मण्डल्या उत्कृष्य दीयते। अथ वेलाया न प्राप्ताः कित्वनागाढायां पौरुष्यां प्राप्तास्तत्र विधिमाहअहवा भुत्तुव्वरियं, संखडि अन्नेहि वा वि कजेहिं / तं सुत्ता पत्तेयं, इमे य पत्ता तहिं होज्जा / / 4 / / अथवे ति प्रकारान्तरे वास्तव्यभुक्तोद्वरितं वर्तते / अथवा सं खडयां निमन्त्रिताः श्राद्धादिभिवास्तव्यास्तत्र पर्याप्त गृहीतमस्ति / यदि वाऽऽचार्याः कुलादिकार्ये विनिर्गतास्तत् कियन्तं कालं प्रतीक्ष्य तद् योग्यं मण्डल्या भुक्तं प्रत्येक मुद्व