________________ संभाणय 207 - अभिधानराजेन्द्रः - भाग 7 संभूतविजय अ चंदकुले सिरिवद्धभणसूरिसीसजिणे सरसूरीण सीसो सिरिअ- संभिन्नानि श्रोतासि सर्वाण्यपिपरस्परेन्द्रियाणि यस्याऽसौ संभिन्नश्रोता भयदेवसुरी गुज्जररन्नाए संभाणयट्टाणे विहरिओ।" ती० 52 कल्प० / इति भावः / इत्यत्रापि स एवार्थः / अथवा-द्वादशयोजनस्य संभार पुं० (साभार) बहुद्रव्यसंयोगे, 702 उ० / उपरिप्रक्षेपद्रव्यै-- चक्रवर्त्तिकटस्य युगपद् ब्रुवाणस्य तत्तूर्यसंघातस्य वा युगपदास्फाल्यस्त्वगेलाप्रभृती, ज्ञा० 1 श्रु० 16 अ० / आवश्यकतया कर्मणो मानस्य संभिन्नान् लक्षणतोऽभिधानतश्च परस्परतो विभिन्नान विपाकानुभवने, वेदने, सूत्र०२ श्रु०७ अ० / प्रा० / सम्भ्रियते धार्यत जननिवहसमुत्थान् शङ्कभेरीपणवढक्कादितूर्यसमुत्थान् वा युगपदेव सुबहून सम्भरणं वा धारण संभारः / षष्ठे गौणपरिग्रहे, प्रश्न०५ आश्र० द्वार।। शब्दान्यः शृणोति स संभिन्नश्रोता / एवं च संभिन्नश्रोतृत्वलब्धिरपि संभारघय न० (संभारघृत) संभारो बहुद्रव्यसंयोगस्ततप्रधान घृत ऋद्धिरेवेति। आoचू० 1 अ० सम्भारघृतम्। बहुद्रव्यमिश्रिते घृते, बृ०२ उ०। संमिण्णालाव पुं०(सम्भिन्नालाप) सम्बद्धभाषणे, द्वा०८द्वान संभालणा स्त्री० / सम्भालना) अन्यत्राव्यापारणे, विशे०। संभिय त्रि० (संभृत) संस्कृते, विशे०। सम्यगभृते, सूत्र०१ श्रु०६ अ०। संभाव धा० (लुभ) विमोहने, “लुभेः संभावः" ||8/4/153 / / अनेन __ आ० म० / स्था०। लुभ्यतेः पाक्षिकः संभाव इत्यादेशः / संभावइ / लुभ्यते। प्रा० / संभु पुं० (शम्भु) शिवे, को। संभावि धा० अनेन संभावयतेः पाक्षिक आसनादेशाभावेसम्भावइ / | संभुजंत त्रि० (सम्भुज्जान) एकमण्डल्यां सम्भोगं कुर्वाणे, नि०चू० सम्भावयति। प्रा०। 10 उ०। संभावणत्थतक्क पुं० (संभावनार्थतर्क) प्राकृतशैल्या अर्थसंभावनातर्कः। | संभुंजण न० (सम्भोजन) एकमण्डल्या भोजनादिव्यवहारे, पं०भा० एवमेव चायमर्थ उपपद्यत इत्यादिरूपेतर्के, दश०४०। 1 कल्प / एकमण्डल्या सम्-एकीभूय भोजने, बृ० 4 उ०। संभुजणा संभावणा स्त्री० (सम्भावना) अर्थालङ्कारभेदे, व्याकरणोक्ते क्रियासु तिविहा-लोइया, लोउत्तरिया, कुप्पावयणिया / पं० चू०१ कल्प० / योग्यताध्यवसाय लिङ् र्थभदे, उत्कटकोटिकसंशयरूपे ज्ञानभेदे च। साम्भोगिकः सह भोजने, व्य०३ उ०। वावः / आचा०॥ संभंजित्तए अव्य० (सम्भोक्तुम्) एकमण्डलीसमुद्देशादिना व्यसंभास पुं० (संभाष) परस्परालापे,बृ० 1 उ० 3 प्रक० / वहारयितुमित्यर्थे , बृ० 4 उ० / स्था०। संभासण न० (संभाषण) उचितकाले स्मरकथाभिर्जल्पे, प्रव० 166 संभुंजिय अव्य० (सम्भुज्य) एकमण्डल्या समुद्देशनादिव्यवहारं कृत्वेत्यर्थे, द्वार। दश०। पं०व०२ द्वार। संभासिय पुं० (संभाषिक) समाप्तभाषाव्यवहारिणि, व्य०४ उ०। संभुल्ल (देशी) दुर्जने, दे० ना०८ वर्ग 7 गाथा। संभिण्ण त्रि० (संभिन्न) सम्-एकीभावेन भिन्ने, विशे० / अबहुभेदमापके, | संभूत (य) त्रि० (सम्भूत) सजाते, आचा०१ श्रु०६ अ० 1 उ० / औ० / प्रव० / आ० चू० आव० / प्रश्नः / समुत्पन्ने, सूत्र० 1 श्रु०१ अ०४ उ० / सम्यक् संभिण्णवरणाणदंसणधर पुं० (संभिन्नवरज्ञानदर्शनधर) संभिन्ने प्रतिपालनाय संछन्ने, आचा० 1 श्रु० 2 अ० 3 उ० / मिलित्वेत्यर्थे, सम्पूर्ण वरे श्रेष्ठ ज्ञानदर्शन धरन्ति येतेतथा। केवलिषु, कल्प०१ अधिः अने० / बलदेववासुदेवयोःप्रथमे धर्माचार्ये, स०। ति० / ब्रह्मदत्तचक्र६क्षण। वर्तिजीवे, उत्त० 13 अ० / (सम्भूतकथा 'बभदत्त' शब्दे पञ्चमभागे संभिण्णवित्त पुं० (संभिन्नवृत्त) अखण्डनीयखण्डितचारित्रे, दश०१ चू० / उक्ता।) यशोभद्रशिष्ये, "जसभहसीसो संभूतो संभूअस्सथूलभदं जाव संभिण्णसोय पुं० (सम्भिन्नश्री (तृ) तस्) सम्भिन्नान-बहुभेदभिन्नान पृथक् सव्वेसिं” नि० चू० 5 उ० / वीरजिनजीवस्य पूर्वभवविश्वभूतेनामपृथक् श्टण्वन्तीति सम्भिन्नश्रोतारः / संभिन्नानि-शब्देन व्याप्तानि क्षत्रियस्य दीक्षाग्राहके यतौ, आ०म०१ अ०। शब्दग्राहीणि प्रत्येकं वा शब्दादिविषयैः श्रोतांसि सर्वेन्द्रियाणि येषां ते संभूत(य)विजय पुं० (सम्भूतविजय) भद्रबाहुस्वामिनो गुरुभ्रातरि तथा / औ० / रा०ा आ० म०। ग० / लब्धिविशेषशालिषु, पा० / 'जे स्थूलभद्रस्य शकटालपुत्रस्य दीक्षादातरि, स्था० 10 ठा०३ उ०। संभिन्नसोय' त्ति- यः सर्वतः सर्वेरपि शरीरदेशैः शृणोति स संभिन्नश्रोता / आ० चू० / नं० / कल्प० / (तद्वक्तव्यता दीर्घदशानामष्टमेऽध्ययने अथवा-श्रोतासीन्द्रियाणि संभिन्नान्येकैकशः सर्वविषयैर्यरय स तथा। प्रोक्ता तत एवावगन्तव्या, परन्त्विदानीं स ग्रन्थ एव व्युच्छिन्नः।) एकतरेणापीन्द्रियेण समस्तापरेन्द्रियगम्यान्विषयान्यो मुणत्यवगच्छति "केवली, चरमो जम्बूस्वाम्यभूत् प्रभवप्रभूः / शय्यं भवो यशोभद्रः, स संभिन्नश्रोता इत्यर्थः। अथवा-श्रोतासीन्द्रियाणि संभिन्नानि परस्परत संभूतविजयस्तथा / / भद्रबाहुः, स्थूलभद्रः श्रुतकेवलिनो हि षट् एकरूपतामापन्नानि यस्य स तथा / श्रोत्रचक्षुः-कार्यकारित्वा- / / 1 / / " अजमहागिरित्तए" आर्यमहागिरिजिनकल्पविच्छे देऽपि च्चक्षुरूपतामापन्नं चक्षुरपि श्रोतृकार्यकारित्वात्तदूपतामापन्नमित्येवं जिनकल्पतुलनामकार्षीत् / कल्प० 2 अधि० 5 क्षण / (अस्य