________________ संबुद्धा 206 - अमिधानराजेन्द्रः - भाग 7 संभाणय संबुद्धा स्त्री० (सम्बुद्धा) अपरोपदेशमन्तरेण जायमाने प्रव्रज्याभेदे, | संमंत त्रि० (संभ्रान्त) व्याकुलीभूते,ज्ञा० 1 श्रु०१ अ०। आ० म० / "संबुद्धा तित्थकरा" पं०भा०१ कल्प०। “सम्बुद्धो भरहो राया" पं० चू० | संभंति स्त्री० (संभ्रान्ति) सम्भ्रमे, भ०१६ श० 5 उ०। -1 कल्प। संभंतियवंदणय न० (सम्भ्रान्तिकवन्दनक) सम्भ्रान्तिः सम्भ्रमसंबेल्लि स्त्री० (सम्बेल्लि) मालायाम, ज्ञा०१ श्रु०१ अ०। औत्सुक्यं; तया निवृत्तं सम्भ्रान्तिकं यद् वन्दनं तत्तथा। औत्सुक्यसम्बेल्लिय त्रि० (सम्बेलित) संवृत्ते किञ्चिदाकुञ्चिते, जं० १वक्षा जवन्दनक्रियायाम्, भ०१६ श०५ उ० / संकोचिते, ज्ञा० 1 श्रु० 1 अ०। संभग्ग त्रि० (सम्भन) चूर्णिते, उत्त० 16 अ० / ज्ञा०। प्रश्न / संबोह पुं०(संबोध) सुप्तस्य प्रबोधे, स च नामस्थापनाद्रव्यभावभेदात् 'सम्भग्गमउडविडओ-संभग्नो मुकुटविटपः शेखरकविस्तारो यस्य स चतुर्दा / तत्र नामस्थापने सुगमे। द्रव्येद्रव्यविषये सुप्तस्य बोधनम्, भावे- तथा। भ०३ श०३ उ०। भावविषये पुनर्बोधो दर्शनज्ञानचारित्रतपःसंयमा द्रष्टव्याः। सूत्र०१ श्रु० संभम पुं० (सम्भ्रम) व्याकुलत्वे, अनु०। सूत्र०। प्रमोदवृतौत्सुक्ये, ज्ञा० 2 अ० 1 उ०। ( 'वैयालिया' शब्दे षष्ठभागे तदध्ययनोक्तः सम्बोध 1 श्रु० 1 अ०। संक्षोभे, जीत०। प्रश्न० / भक्तिकृतौत्सुक्ये, औ०। उक्तः / ) भगवत्समीपगमने, वनदवाग्नि-सम्भ्रमादिके, व्य०४ उ० / सर्वोत्कृष्टसंबोहण न० (सम्बोधन) आमन्त्रणे, आहाने,आ०म० 1 अ०। सम्भ्रमतो नामेह स्वनायकविषयबहुमानख्यापनपरा स्वनायकोपदिष्ट(तीर्थकृतो लोकान्तिकदेवैः संबोधनं 'तित्थयर' शब्दे चतुर्थभागे 2301 कार्यसम्पादनाय यावच्छक्तित्त्वरिता प्रवृत्तिः / रा०। आ०म० / प्रश्नका पृष्ठे उक्तम्।) परचक्रादिभये,अनु०। सत्कारे, आ० म०१ अ०। उदकाग्निह-- संबोहि स्त्री० (संबोधि) सम्यग्ज्ञानदर्शनचारित्रावाप्तौ,सूत्र०। स्त्याद्यागमसमुत्थे आकस्मिके संत्रासे, बृ० 1 उ०२ प्रक० / अंतं करंतिदुक्खाणं,इहमेगेसि आहियं / संभयणा स्त्री० (सम्भजना) संवासे, आ०चू० 4 अ०। आघायं पुण एगेसिं,दुल्लमेयं समुस्सये।।१७।। संभरिय त्रि० (संस्मृत) चिन्तिते, हा०२७ अष्ट० / इओ बिद्धंसमाणस्स, पुणोसंबोहिदुल्लमा। संभरित्ता अव्य० (स्मृत्वा) अनुचिन्त्येत्यर्थे , स्था० 4 ठा० 1 उ०। दुलहाओ तहचाओ, जे धम्मटुं वियागरे|१८|| संभली स्त्री० (सम्भली) दूतिकायाम्, व्य०५ उ० / दे० ना०। संभव पुं० (सम्भव) उत्पादे, विशे०। सदा भवने, सूत्र०२ श्रु०६ अ०। नह्यमनुष्या अशेषदुःखानामन्तं कुर्वन्ति ; तथाविधसामर यभा अनु० / समुत्पत्ती, सूत्र०२ श्रु०१०। ज्ञा०। संभवो त्ति वा, उववत्ति त्ति वाद्यथै केषां वादिनामाख्यातम् / तद्यथा-देवा एवोत्तरोत्तरं स्था-- वा एगट्ठा। आ०चू० 2 अ०। सम्भवति प्रकर्षण भवन्ति चतुस्त्रिंशदतिनमास्कन्दन्तोऽशेषक्लेशप्रहाणं कुर्वन्ति तथेहार्हते प्रवचने इति / शयगुणा यस्मिन्स सम्भवः। आ०म०१ अ०11०। आ० चू०। भारते इदमन्यत् पुनरेकेषां गणधरादीनां स्वशिष्याणां वा गणधरादिभि वर्षेऽस्यामवसर्पिण्यां जाते तृतीये तीर्थकरे, प्रक०८ द्वार। ति०। राख्यातम् / तद्यथा-युगसमिलादिन्यायावाप्तः कथंचित्कर्मविवरात् संभवेणं अरहाएगूणसहिपुव्वसयसहस्साइंआगारमझे वसित्ता योऽयं शरीरमुच्छ्रयः सोऽकृतधर्मोपायैरसुमद्भिर्महासमुद्रप्रभ्रष्टरत्नव मुंडे०जाव पव्वइए। (सू०५६+) त्पुनर्दुर्लभो भवति, तथा चोक्तम्- “ननु पुनरिदमति-दुर्लभमगाध सम्भवस्यैकोनषष्टिः पूर्वलक्षाणि गृहस्थपर्याय इहोक्तः। आवश्यकेतु संसारजलधिविभ्रष्टम् / मानुष्यं खद्योतकतडिल्लताविलसितप्रतिमम् चतुःपूर्वाऽङ्गाधिका सोक्तेति। स०५६ सम०। (अस्य सर्वोऽप्यधिकारः // 1 // " इत्यादि // 17 // 'तित्थयर' शब्दे, चतुर्थभागे 2247 पृष्ठे उक्तः) समुदायेन समुदायिनोअपि च- 'इओ बिद्धं से' इत्यादि / इतः-अमुष्मात् मानुष्यभवा ऽवगम इत्येवं लक्षणे प्रमाणभेदे, खारी द्रोण इत्यादिर्नानुमानात्पृथक् त्सद्धर्मतो वा विध्वंसमानस्याकृतपुण्यस्य पुनरस्मिन् संसारे पर्यटतो तथा हि खारी द्रोणवती खारीत्वात्पूर्वोपलब्धखारीवत् / समुदायेन बोधिः-सम्यग्दर्शनावाप्तिः सुदुर्लभोत्कृष्टतः अपार्धपुद्गलपरा समुदायिनोऽवगम इत्येवलक्षणः संभवः, सचन प्रमाणान्तरम्। रत्ना० वर्तकालेन यतो भवति, तथा दुर्लभा दुरापा तथाभूता सम्यग्दर्शन 2 परि० / प्रव०। प्रसवचरायाम्, दे० ना० 5 वर्ग 4 गाथा। प्राप्तियोग्या अर्चा लेश्या अन्तःकरणपरिणतिरकृतधर्माणामिति / संभवंत त्रि० (संभवत्) वर्तमाने,आचा० 1 श्रु० 6 अ० 4 उ० / यदिवा-अर्चामनुष्यशरीरं तदप्यकृतधर्मबीजानामार्यक्षेत्रसुकुलो- संभवमाश्रित्येत्यर्थे, क० प्र०१ प्रक०। त्पत्तिसकलेन्द्रियसामर यादिरूपं दुर्लभं भवति, जन्तूनां ये धर्मरूप- संभवदेव पुं० (सम्भवदेव) श्रावस्त्यां सम्भवतीर्थकृत्प्रतिमायाम्, मर्थ व्याकुर्वन्ति, ये धर्मप्रतिपत्तियोग्या इत्यर्थः। तेषां तथाभूतार्चा श्रावस्त्यां श्रीसम्भवदेवो जागुलीविद्याधिपतिः। ती० 43 कल्प०॥ सुदुर्लभा भवतीति / / 185 // सूत्र०१ श्रु० 15 अ० संभवसमणंतर न० (सम्भवसमनन्तर) उत्पत्त्यनन्तरे, पं० व० 4 द्वार। संबोहियव्व त्रि० (संबोधयितव्य) आमन्त्रयितव्ये, स्था० 4 ठा०३ उ०। / संभाणय न० (संभाणक ) गुर्जरधरित्रीसत्क नगरभेदे, "इओ