________________ संबन्धसमकप्प 205 - अभिधानराजेन्द्रः - भाग 7 संबुद्ध संबंधसमकप्प पुं० (सम्बन्धसमकल्प) सम्-एकीभावेन परस्प रोपकार्योपकारितया च बद्धाः-पुत्रकलत्रादिस्नेहपाश :सम्बद्धा गृहस्थास्तैः समस्तुल्यः कल्पो व्यवहारोऽनुष्ठानं येषां ते / सम्बद्धसमकल्पगृहस्थानुष्ठानतुल्यानुष्टानेषु साधुषु, सूत्र०१ श्रु०३ अ०३ उ० / संबंधि त्रि० (सम्बन्धिन) पुत्रपौत्राणां श्वशुरादिषु. कल्प० 1 अधि० 5 क्षण / विपा०। औ० / सम्बन्धिनो मातृपक्षीयाः / भ० 3 101 उ० / संबन्धी स्वजनः / बृ० 1 उ०२ प्रक०। संबन्धिनस्तासामेव संयतीनां नालबद्धा वा भ्रातृसम्बन्धयुक्ता इत्यर्थः, श्वशुरकुलानां वा। बृ० 130 3 प्रक० / श्वशुरपुत्रश्वशुरादयः / व्य०५ उ०। ज्ञा० / देवरादिषु, औ०। संबद्ध त्रि० (सम्बद्ध) सम्-एकीभावेन परस्परोपकारितया च बद्धाः सम्बद्धाः। पुत्रकलत्रादिस्नेहपाशैः सम्बद्धेषु गृहस्थादिषु, सूत्र०१ श्रु० 1 अ०४ उ०। लग्ने, विशे। नं०। संबद्धसम पु० (सम्बद्धसम) सम्बद्धा गृहस्थास्तै स्समस्तुल्यः / गृहस्थतुल्ये, सूत्र० 1 श्रु०३ अ०३ उ०। संबमुणि पुं० (साम्बमुनि) नागेन्द्रकुलीये जम्बूगुरुकृतजिनशतकटीकावृत्तिकारके, वैक्रमीयसंवत्सरे 1025 दुर्गकश्रावकप्रेरणयाऽनेन टीका कृता / जै० इ०। संबल न० (शम्बल) पथ्यदने, संथा०। आ०५०। ज्ञा० / स्वनामख्याते नागकुमारे, आ०म० अ० (तत्कथा 'कंबल' शब्दे तृतीयभागे 176 पृष्ठे दर्शिता।) संबलिफालि स्त्री० (शाल्मलीफालि) शाल्मलीशाखायाम, संथा० / संबसाहस न० (शाम्बसाहस) शाम्बनाम्नः कृष्णवासुदेवपुत्रस्य साहसे, आ०क० 1 अ / ('अणुओग' शब्दे प्रथमभागे कथा गता।) संबाह पुं० (सम्बाध) यात्रासमागतप्रभूतजनविशेषे, व्य०१ उ० / जी०। प्रज्ञा० / नि० चू० / संबाधो नाम यत्र कृषीबललोकोऽन्यत्र कर्षणं कृत्वा वणिग्वर्णो वा वाणिज्यं कृत्वाऽन्यत्र पर्वतादिषु विषमेषु स्थानेषु संवोदमिति कणादिक समुह्य कोष्ठागारादौ च प्रक्षिप्य वसति। बृ० 1 उ०२ प्रक०। प्रभूतचातुर्वर्ण्यनिवासे, उत्त०३४ अ० पर्वतनितम्बादिदुर्गे, औ० / बहुप्रकारलोकसङ्कीर्ण-स्थानविशेषे, अनु० / सोभणबाहा संवाहा सा चउबिहा। नि० चू० 3 30 / ज्ञा०। समभूमो कृषि कृत्वा येषु दुर्गभूभिभूतेषु धान्यादिकृषीवलाः संहवन्ति रक्षार्थमिति स संबाधः / स्था० 1 ठा०। नि० चूत / कल्प० / संबाहो संवोढु, वसति जहि पव्वयाइविसमेसु / बृ० 1 उ० 2 प्रकला यात्रासमागतप्रभूतजननिवेशे, जी०३ प्रति०४ अधि० / संबाहण न० (सम्बाधन) अङ्ग परिकर्मणि, प्रश्न० 5 आश्र० द्वार / शरीरस्याऽस्थिसुखत्वादिना नैपुण्येन मर्दनविशेषे, स्था० 4 ठा० 4 उ० / विश्रामणायाम, औ०। आत्मनः पादौ संबाधयति, नि०चू०४ उ०। जे भिक्खू वा भिक्खुणी वा अप्पणो पाए संबाहेज वा पलिमद्देज वा संबाहंतं वा पलिमहतं वा साइज्जइ / / 16 / / सति प्रशंसा सोभणा बाहा संबाहा-सा चउव्विहा अट्ठिसुहा मंससुहा मज्जासुहा तयासुहा सा गुरुमाइयाण वियाले संबाधा भवति / जो पुण अद्धरत्ते पच्छिमरते दिवसतो वा अणेगसो संवाधेति सा परिमद्या भण्णति / नि०यू०३ उ० / आचा०। ज्ञा० / विश्रामणे सकृन्मर्दने, निचू०१ उ०। पर्वतदुर्गे , संबाधशब्दार्थे, संबाधनं चाद्रिशृङ्गे, सूत्र०२ श्रु०२ अ०। संबाहिज्जावंत त्रि० (सम्बाधयत) विश्रामणां कारयति, नि०५० 18 उ० / संबाहित त्रि० (सम्बाधित) सम्-एकीभावेन बाधिताः-पीडिताः। संपीडितेषु, सूत्र० 1 श्रु०५ अ०२ उ०। संबाहिय त्रि० (सम्बाधित) हस्ताभ्यां कृतोपपीडनसेवे, पिं०। संबिद्ध त्रि० (सम्बिद्ध) सम्यग् ताडिते, आचा०१ श्रु० 5 अ० 3 उ०। संबिद्धपह पु० (सम्बिद्धपथ) सम्यक् बिद्धस्ताडितः क्षुण्णः पन्थाः मोक्षमार्गो ज्ञानदर्शनचारित्राख्यो-येन स तथा। दृष्टप्रयातपथे,आचा० 1 श्रु०५ अ०३ उ०। संबिल्लिय त्रि० (सम्बेल्लित) संवृत्ते, जं०१ वक्ष०1"संवेल्लिय-गसिरया" सं ये सिताग्रशिरोजा संबेल्लित संवृतमगं येषां खरकर्मकरणात्ते सम्बेल्लितायाः, शिरोजाः केशा यासांतास्तथा। जी०३ प्रति० 4 अधि० / संबुक्क पु० (सम्बूक) शङ्खे, स्था० 4 ठा०२ उ०। प्रज्ञा० / उत्त० / स्वनामख्याते अवन्तिसविधे खेटे, 'अवन्तीनामजणवए तत्थ य सम्बुक्के नाम खेडे' महा० 2 चू०। संबुक्कवट्टा स्त्री० (शम्बूकवृत्ता) शम्बूकः शङ्खस्तद्वच्छभ्रमिवदित्यर्थः, या वृत्ता सा शम्बूकवृत्ता / गोचरचर्याभेदे, स्था०६ ठा०३ उ०। इयं च द्वधा तत्र यस्यां क्षेत्रबहिभागाच्छड्सवृत्तत्वगत्या अटन क्षेत्रमध्यभागमायाति साभ्यन्तरशम्बूका, यस्यां तु मध्य-भागाद्वहिर्याति सा बहिःशम्बूकेति। स्था०६ ठा०३ उ० / ध० / गला दशा० / उत्त० / दश० / कल्प० / संबुज्झमाण पुं० (संबुद्ध्यमान) संसारपाताय प्रमाद इत्येवमवगच्छति, आचा० / सम्यक् श्रुतचारित्राख्यं धर्म वा भावसन्धिं वा बुद्ध्यमाने, / विहितानुष्ठाने, सूत्र०१ श्रु०१० अ०। सम्बुद्धमानका भवन्ति, तद्यथास्वयम्बुद्धाः प्रत्येकबुद्धाः बुद्धबोधिताश्च / आचा० 1 श्रु० 8 अ०३ उ। यथोपदिष्टधर्म सम्यगवबुध्यमाने, आचा०१ श्रु० 4 अ०२ उ०। संबुद्ध त्रि० (सम्बुद्ध) विदितविषयस्वभावे सम्यग्दृष्टौ, दश० 2 अ० / हेयोपादेयवस्तुतत्त्वं विदितवति, स०१ सम० / उत्त० / सम्यग्ज्ञाततत्त्वे, उत्त० 10 अ० / मिथ्यात्वापगमतोऽवगतजीवाजीवादितत्त्वे, उत्त० 2 अ० / हेयोपादेयोपेक्षपणीयवस्तुतत्त्वं विदितवति, भ०१ श० 1 उ० /