________________ संपुण्णकिच्छ 204 - अभिधानराजेन्द्रः - भाग 7 संबंथसंबंधि तेन च / उपवासेन चैकेन, पादकृच्छ्र विधीयते।।१।।" इति सम्पूर्णकृच्छू इह संबन्धोऽनेकधा भवति। यथा पुष्पेषु ग्रथ्यमानेषु यदा सूत्रं तन्तुनिष्ठितं पुनरेतदेव चतुर्गुणितमिति / द्वा०१२ द्वा०। भवति तदा तस्य यदाद्यं सूत्रम् तद्यदि सदृशाधिकारकं भवति तदा सूत्रात् संपुण्णगुण त्रि० (सम्पूर्णगुण) सुविशुद्धज्ञानादिगुणे, जी०१ प्रति०। सूत्रं गुथ्नातीत्युच्यते / क्वापि पुनरादपरं सूत्र संबध्यते। बादशब्दोसंपुण्णघोस त्रि० (सम्पूर्णघोष) सम्पूर्णो घोषः शब्दो यत्र तत्तथा / पादानात्काप्यर्थादर्थस्य संबन्धः क्रियते। बृ०४ उ० / संबन्धस्तु द्विधापूर्णशब्दसहिते, कल्प० 1 अधि० 3 क्षण। उपायोपेयभावलक्षणः, गुरुपर्वक्रमलक्षणश्च / तत्र प्रथमस्तर्कानुसारिणः संपुण्णदोहला स्वी० (सम्पूर्णदोहदा) अभिलषितार्थपूरणे, भ० 120 प्रति / स चायम्-वचनरूपापन्नं शास्त्रमिदमुपायः, उपेयं-सम्यगेत३ उ० / कल्प० / समस्तवाञ्छितार्थपूरणे, परिपूर्ण मनोरथाया- च्छास्त्रार्थपरि-ज्ञानं मुक्तिपदं वा तस्याप्यतः पारंपर्येण प्राप्तेः / मन्तर्वल्याम, विपा० 1 श्रु०२ अ०। श्रद्धानुसारिणस्तु प्रति गुरुपर्वक्रमलक्षणसंबन्धः, तत्क्रमश्चायम्--प्रथम संपुण्णनाणकरण न० (संपूर्णज्ञानकरण) सर्वविरतिप्रतिपत्तितोऽखण्डे, हि घना-घनपटल इवातिप्रसारिणि पटु तरोज्जृम्भमाण - आप्तवचनानुपालने च / पञ्चा०६ विव०। खरकिरणनिकर-प्रकाशसंकाशकमनीयके वलालोकन्य झारिणि संपुल पुं० (सम्पुल) स्वनामख्याते दधिवाहननृपकञ्चुकिनि, आ०क० घनघातिकर्मनिचये प्रचण्डप्रभजनप्रसारिणेवाध्यामलशुभध्यानेन 1 अ०। आ० म०। प्रलयमापादिते निःशेषयथावस्थितजीवाजीवादिपदार्थसार्थावसंपूयण न० (सम्पूजन) वस्खपात्रादिना पूजने, सूत्र० 1 श्रु० 10 अ०। भासिनि निःसपत्ने समुत्पन्ने केवलज्ञानालोके नाकिनगरगुरुतरविशुद्धसंपेहण न० (सम्प्रेक्षण) पर्यालोचने, ज्ञा० 1 श्रु०१ अ०। उत्ता आचा० / समृद्धिसंभारतिरस्कारकारिण्यामपापायां नगर्या सकललोकलोसंपेहा स्त्री० (सम्प्रेक्षा) पर्यालोचनायाम, आचा०१ श्रु०२ अ० 2 उ०। चनामन्दानन्दोत्सवकारिनिरुपमप्राकारत्रयो द्वासित समवसरसंफाली (देशी) पड्क्ती , दे० ना० 8 वर्ग 5 गाथा। णमध्यभागव्यवस्थापितविचित्ररत्नखण्डखचितसिंहासनोपविष्टन संफास पुं० (संस्पर्श) “लुप्त य--र--व-श-ष-सांश-ष-सां दीर्घः' विशिष्टमहाप्रातिहार्यादिपरमार्हन्त्यसमृद्धिमहिम्ना भगवता श्रीमन्महा||८।१।१३।। अनेनात्र लुप्तसकारस्यादेः स्वरस्य दीर्घः / संस्पर्शः / वीरेण सुरासुरकिन्नरनरेश्वरनिकरपरिकरिताया परिषदि प्रवचनसंफासो / प्रा० / सङ्घ, आचा० 1 श्रु० 5 अ० 4 उ० / असकृदनीषद्वा सारभूताः सर्वेऽपि पदार्था अर्थतो निवेदिताः, तदनु प्रवचनाधिस्पर्श, दश० 4 अ०। पतिसुधर्मस्वामिना त एव सुत्रतो रचिताः, 'अत्थं भासइ अरहा, सुत्त संब पुं० (साम्ब) अम्बया पार्वत्या सहित इति। उमया सहित शिवे, अन्त०। गंथति गणहरा निउणं' इत्यार्षवचनात्, तदनु जम्बूस्वामिप्रभवशाम्ब पुं० कृष्णवासुदेवस्य जाम्बवतीगर्भसम्भूते पुत्रे, अन्त० / आ००। शय्यं भवयशोभद्रसंभूतविजयभद्रबाहुस्थूलभद्रमहागिरिसुहस्तिआ० चू० / नि०चू० / "द्वारवत्त्यामभूत् पुर्या, वासुदेवो महीपतिः / तस्य स्वातिश्यामार्यप्रभृतिभिः सूरिभिः स्वकीयस्वकीयसूत्रेषु, विस्तृततरपालकशाम्बाद्या, बभूवुर्बहवः सुताः / / 1 / / " प्रव० 2 द्वार। विश०। आ० विस्तृततमविस्तृतेषूपनिबध्यमाना भव्यजनेभ्यश्च प्रकाश्यमाना एतावता म० / शत्रुञ्जयस्तोत्रमध्ये शाम्बप्रद्युम्नाभ्या सहाष्टी कोटयः सिद्धाः भूमिका यावदानीताः ततस्तेभ्योऽपि सूत्रेभ्य ऐदयुगीनमन्दमेधसामवकथितास्सन्ति, केचन सार्द्धकोटित्रयं कथयन्त्यत्र निर्णयः प्रसाद्य इति, बोधाय संक्षिप्यास्मिन प्रकरणे अन्योपकारकरण धर्माय महीयसे च प्रश्रः / अत्रोत्तरम्-श्रीशत्रुञ्जयमहात्म्यानुसारेण श्रीशत्रुञ्जये भवतीत्यधिगतपरमार्थानामविवादो वादिनामत्रेति परोपकाररसिशाम्बप्रद्युम्नाभ्यां सह सार्द्धकोटित्रयं सिद्धमिति ज्ञायते / / 162 // कान्तःकरणप्राक्कालिक श्रुतधराभिहितश्रुतमनुस्मरता मया समुद्सेन० 4 उल्ला० / कुन्थुनाम्नः सप्तदशतीर्थकरस्य प्रथमशिष्ये,प्रव० ब्रियन्ते, इत्येवं परंपरया सर्वविन्मूलमिदं प्रकरणमर्थमाश्रित्य न पुनर्मया 8 द्वार। स०। नूतनं किंचिदत्र सूत्र्यते, इत्यवदातबुद्धीनामिदमुपादेयं भवतीति। प्रवर संबंध पुं० (सम्बन्ध) सड़े, आचा० 1 श्रु०३ अ०१ उ०। संयोगे, पं० / १द्वार। ब०४ द्वार।द्वयोः संश्लेष, स्था० 10 ठा० 3 उ० / 'द्विठसम्बन्धसंवित्ति- संबंधण न० (सम्बन्धन) सम्बन्धे,उत्त० 1 अ०। नैकरूपप्रवेदनात्। द्वयोः स्वरूपग्रहणे, सति सम्बन्धवेदनम्।।१।।' इति | संबंधणसंजोग पुं० (सम्बन्धनसंयोग) संबध्यते प्रायो ममेदमिवचनात् / स्था० / अनन्तरसूत्रादिभिः सह योजने, व्य० 5 उ०। त्यादिबुद्धितोऽनेनास्मिन् वात्माष्टविधेन कर्मणा सहेति संबन्धः स चासौ (संबन्धस्य व्याख्या 'वक्खाण' शब्दे षष्ठभागे गता। संयोगश्च सम्बन्धनसंयोगः। संयोगभेदे, उत्त०७ अ०। (रा च 'संजोग' संबन्ध इति चिन्तयां सबन्धविधिमेव शब्देऽस्मिन्नेव भागे 114 पृष्ठे दर्शितः / ) बद्धीकरणे, स्था० 4 ठा. तावदुपदर्शयति १उ०। सुत्ते सुत्तं वज्झति, अंतिमपुप्फे व वज्झती तंसे। संबंधसंबंधि त्रि० (सम्बन्धसम्बन्धिन) श्वशुरपाक्षिकादिसत्के, विपा० ता (इय)सुत्तातो सुत्तं, अत्थाओ वा भवे सुत्तं / / 1 / / 1 श्रु०२ अ०1