________________ संपसारय 203 - अभिधानराजेन्द्रः - भाग 7 संपुण्णकिच्छ विट्टिया लंभणयं सुहं दिवसं कहेति, मा वा एयस्स देहि इमस्स वा देहि, सम्प्रातर अव्य० प्रातः-प्रभातं तेन समं प्रातः सम्प्रातः। प्रभातविवाहपडलमादिएहिं जोतिसगंथेहिं विवाहवेल देति, अग्घकंडमादिएहिं समकाले, स्था०३ ठा०१ उ०। गंथेहि इमं दव्वं विकिणाहि इमं वा किणाहि एवमादिएसु कज्जेसु गिहीण संपायणा स्त्री० (सम्पादना) निर्वर्तनायाम, पञ्चा० 13 विव० / गुरुलाघवं कहेंतो संपसारत्तणं पावति। नि० चू० 13 उ०। संपाविउकाम त्रि० (सम्प्राप्तुकाम) प्राप्तुमनसि, "सिद्धिगइनाम-धिज्ज संपहारित्थ त्रि० (सम्प्रहारितवत्) विकल्पितवति. 'संपहारित्थ गमणाए' / ठाणं संपाविउकामेणं” स०१४ सम० / प्राप्तुमना न तु तत्प्राप्तस्याज्ञा०१ श्रु०१ अ०। कारणत्वेन विवक्षितार्थानां प्ररूपणासंभवात्। प्राप्तुकाम इति च यदुच्यते संपहारिय अध्य० (संप्रधार्य) ज्ञात्वेत्यर्थे, आचा०२ श्रु०१चू०२ अ० | तदुपचारादन्यथा हि निरभिलाषा एव भगवन्तः केवलिनो भवन्ति 'माक्षे 1 उ० / समालोचितवति. सूत्र०२ श्रु०१०। भवे च सर्वत्र निस्पृहो मुनिसत्तम' इति वचना-त् / भ० 1 श० संपहावण न० (सम्प्रधावन) सम्यगौत्सुक्येन धावने, आचा०२ श्रु० | 10 / १चू०१ अ०३ उ०। संपाविय त्रि० (सम्प्रापित) नीते, प्रश्न०१आश्र० द्वार। संपहिट्ठ त्रि० (सम्प्रहृष्ट) हर्षित, उत्त० 15 अ०। संपासंग (देशी) दीर्घ , दे० ना० 8 वर्ग 11 गाथा। संपहित्ता अव्य० (सम्पिधाय) स्थगयित्वेत्यर्थे, स०३० सम०। संपिंडण न० (सम्पिण्डन) समूहे, औ० / मोदकादिबन्धने, पिं०] संपा (देशी) काञ्च्याम् 'दे० ना० 5 वर्ग 2 गाथा। संपिंडिय त्रि० (सम्पिण्डित) अविच्छिन्ने, प्रव० 2 द्वार / एकतः संपाइन् पुं० (सम्पातिन) सम्पतितुमुत्प्लुत्योत्प्लुत्य गन्तु -मागन्तुं वा पिण्डीभूते, जी०२ प्रति० 4 अधि० / औ० / रा०। ज० मिलिते, ज्ञा० शील येषां ते सम्पातिनः जीवाः / मक्षिकाभ्रमरपतङ्गमशकपक्षिवातादिकषु 1 श्रु० 1 अ० / सम्यक् पुञ्जीकृत, उत्त० 14 अ०। प्राणिषु, आचा०१ श्रु० 1 अ० 4 उ०। संपिंडियकरण न० (सम्पिण्डितकरण) अव्यवच्छिन्ने, प्रव०२ द्वार। संपाइअवं त्रि० (सम्पादितवत्) "भवद्भगवतोः” / 8 / 4 / 265 / / अस्य | संपिणद्ध त्रि० (सम्पिनद्ध) बद्धे, जं० 2 वक्ष० / क्वाचित्कत्वात् नकारस्य मकारादेशः / संपातं कृतवति, सपाइअवं सीसो। संपील पुं० (सम्पीड) संघाते, उत्त० 32 अ० / प्रा०४ पाद। संपुच्छण पुं० (सम्प्रश्न) सम्प्रश्नः सावधो गृहस्थविषयः / रागासंपाइम पुं० (सम्पातिम) सम्पातनशीलेषु शलभादिषु प्राणिषु, सूत्रः | द्यर्थ कीदृशो वाऽहमित्त्यादिरूपे साधुना (दश० 3 अ० / ) गृहस्थगृहे १U०७अ। कुशलादिप्रच्छने, आत्मीयशरीरावयवप्रच्छने च। सूत्र० 1 श्रु०६ अ०। संपाउप्पायक पुं० (सम्पातोत्पादक) सम्पातानामनर्थमीलकानामु- | नरैरुदन्तवहने, व्य०२ उ०। त्पादकः सम्पातोत्पादकः / अष्टादशे गौणपरिग्रहे, प्रश्न०५ आश्र० द्वार। संपुच्छिया स्त्री० (सम्प्रोच्छिका) पादादिलूषिकायां सम्मार्जिकायाम्, संपागड त्रि० (सम्प्रकट) गीतार्थसमक्षे, स्था०४ ठा०१ उ०। आव०। ज्ञा० 1 श्रु०७ अ01 संपागडअकिञ्च पुं० (सम्प्रकटाकृत्य) सम्प्रकटानि प्रवचनो संपुंजिऊण अव्य० (सम्पूज्य) सन्मानयित्वेत्यर्थे , पञ्चा०८ विव०। पघातनिरपेक्षतया समस्तजनप्रत्यक्षाण्यकृत्यानि मूलोत्तरगुण- संपुडाग पुं० (सम्पुटक) द्वयोर्वस्तुनोरेकत्र समावेशे, व्य०७ उ०। प्रतिसेवनारूपाणि यस्य स तथा / सम्प्रकटप्रतिसेविनि, बृ०३ उ० | संपुडफलय पुं० (सम्पुटफलक) पुस्तकपञ्चकान्तर्गतऽन्यतमपुस्तके, संपागडपडिसेविन् पुं० (सम्प्रकटप्रतिसेविन्) सम्प्रकटमेव गी- ___"संपुडगो दुगमाई फलगा पोत्थं" संपुटफलको यत्र व्यादीनि फलकानि तार्थप्रत्यक्षमेव प्रतिसवते मूलगुणान् उत्तरगुणान् वा दर्पतः कल्पेन वेति भवन्ति / वणिग्जनस्योद्धारनिक्षेपादिरूपे संपुटकारख्ये करणविशेष, सम्प्रकट प्रतिसेवी। स्था० 4 ठा०२ उ० / सम्प्रकटमगीतार्थ स्था० 4 ठा० 2 उ० / बृ० आव० / नि० चू०। समक्षमकल्प्यभक्तादिप्रतिसे वितुं शीलं यस्य सः / स्था० 4 ठा० | संपुडिय त्रि० (सम्पुटित) सम्पुटं संजातमस्येति सम्पुटिताः, तारकादि२३०। प्रवचनोपघातनिरपेक्षतयैव मूलोत्तरगुणप्रतिसेवके, आव० दर्शनादितः प्रत्ययः। आधन्तकृतसम्पुटे, व्य०२ उ। 3 अ० / नि० चू०। संपुण्ण त्रि० (सम्पूर्ण) समग्रे, प्रतिः / आचा० / उत्त० / विशे०। ज्ञा०। संपाडणहेतु पुं० (सम्पादनहेतु) संपादनार्थे पचा० 6 विव० / संपुण्णकिच्छ न० (सम्पूर्ण कृच्छ) चतुर्गुणिते पादकृच्छ्र तपसि, संपाय पुं० (सम्पात) आगमने, पञ्चा० 6 विव० / चलने, उत्त० 2 अ०। | पादकृच्छत्वे ततः-“एक भक्तो न नक्तेन, तथैवायाचि