SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ संपराइय० 202 - अभिधानराजेन्द्रः - भाग 7 संपसारय 7 अ०। सहितास्तदोच्यते अथवैते स्यादयो बध्नन्ति अपगतवेदश्च , नाविधपरिवारोपेते, आ० म० 1 अ० भ० / सम्यक् परिवारिते, तस्यैकस्यापि सम्भवात्। अथवैत स्त्र्यादयो बध्नन्ति अपगतवे-दाश्च. परिकरभावेन परिकरित, भ०२श०५ उ० / ज्ञा० / वेष्टिते, सूत्र०१ श्रु० तेषां बहूनामपि सम्भवात्, अपगतवेदश्च साम्परायिकबन्धको वेदत्रये उपशान्ते क्षीणे वा यावद्यथाख्यातं न प्राप्रोति तावल्लभ्यत इति, इह च संपलग्ग त्रि० (संप्रलन) योद्धं समारब्धे, विपा० 1 श्रु० 3 अ०। राधा पूर्वप्रतिपन्नप्रतिपद्यमानकविवक्षा न कृता, द्वयोरप्येकत्वबहुत्वयोधिन | संपलिथालग न० (सम्पलिस्थालक) वल्लादिफलीनां पाके, आचा० निर्विशेषत्वात्। तथाहि-अपगतवे-दत्वे साम्परायिकबन्धोऽल्पकालीन 2 श्रु० 1 चू० 1 अ०। एव तत्र च योऽपगतवेदत्वं प्रतिपन्नपूर्वः साम्परायिकंबध्नात्यसावेकोऽनेको | संपलिय पुं० (सम्पलित) आर्यकालकशिष्ये, कल्प०२ अधि०८ क्षण। वा स्यात्, एवं प्रतिपद्यमानकोऽपीति / अथ साम्परायिककर्मबन्धमेव ___ 'गोयमगुत्तकुमारं, सम्पलियं तह य भद्दयं वंदे' कल्प०२ अधि० 8 क्षण। कालत्र-येण विकल्पयन्नाह-'त भते! किमि' त्यादि इह च पूर्वोक्तिष्व- | नपुं० / मुगादीनां विध्वस्तफले, आचा०२ श्रु०१ चू०१ अ० 10 उ० / ष्टासु विकल्पेष्वाद्याश्चत्वार एव सम्भवन्ति नेतरे, जीवानां | संपलियंक पुं० (सम्पर्यङ्क) पद्मासने, औ०। साम्परायिककर्मबन्धस्यानादित्वेन 'न बंधी' त्यस्यानुपपद्यमानत्वात. संपलियंकणिसण्ण त्रि० (समपर्यङ्कनिषण्ण) पद्मासनसन्निविष्ट, रा०। तत्र प्रथमः सर्व एव संसारी यथाख्यातासंप्राप्तोपशमकक्षपकावसानःस भ०। हि पूर्व बद्धवान् वर्तमानकाले तु बध्नाति अनागतकालापेक्षया तु संपवत्तमाण त्रि० (संप्रवर्त्तमान) व्याप्रियमाणे, पञ्चा०८ विव०। भन्त्स्यति 1 / द्वितीयस्तु मोहक्षयात्पूर्व-मतीतकालापेक्षया बद्धवान् संपवयमाण त्रि० (सम्प्रव्रजत्) सम्यक् प्रव्रज्यामभ्युपगच्छति, आचा० वर्तमानकाले तु बध्नाति भाविमोह-क्षयापेक्षया तु न भन्स्यति 2 / 1 श्रु० 5 अ० / सम्यक् प्रवजने, नि० चू० 2 30 / सम्-एकीभावेन तृतीयः पुनरुपशान्तमोहत्वात् पूर्व बद्धवान् उपशान्तमोहत्वेन बध्नाति प्रव्रजति, नि० चू०२ उ०। तरमाच्युतः पुनर्भत्स्यतीति 3 / चतुर्थस्तु मोहक्षयात्पूर्व साम्परायिक | संपवेयण न० (सम्प्रवेतन) कम्पने, आचा० 2 श्रुः 4 चू०। कर्म बद्ध-वान् मोहक्षय नबध्नाति न च भन्त्स्य तीति।साम्परायिककर्म- संपसार पुं० (सम्प्रसार) सम्-एकीभावेन किमप्युद्दिश्य एकत्र मीलने, बन्धमेवाश्रित्याह- 'त' मित्यादि, 'साइयं वा सपज्जवसियं बंधइ' त्ति- | समवाये, आ० म०१ अ०। उपशान्तमोहताया च्युतः पुनरुपशान्तमोहता क्षीणमोहतां वा | संपसारण न० (सम्प्रसारण) पर्यालोचने, आचा० 1 श्रु०५ अ०४ उ०। प्रतिपत्स्यमानः, अणाइयं वा सपञ्जवसियं बंधइ' ति आदितः सूत्र०। क्षपकापेक्षमिदम्, 'अणाइयं वा अपज्जवसिय बंधई' त्ति-एतच्चा-- संपसारय पुं० (सम्प्रसारक) देववृत्त्यर्थकाण्डादिसूचक कथाविस्तारके, भव्यापेक्ष, 'नो चेव ण साइयं अपञ्जवसिय बंधइ' त्ति सादिसाम्प- सूत्र० 1 श्रु० 2 अ० 2 उ०। कुशीलभेदे, नि० चू। रायिक बन्धो हि मोहोपशमाच्च्युतस्यैव भवति, तस्य चावश्य जे भिक्खू वा भिक्खुणी वा संपसारयं वंदइ वंदंतं वा साइजइ मोक्षयायित्वासाम्परायिकबन्धस्य व्यवच्छे दसम्भवः / ततश्च न / / 57 / / जे भिक्खू वा भिक्खुणी वा संपसारयं पसंसइ पसंसंत सादिरपर्यवसानः साम्परायिकबन्धोऽस्तीति। भ० 8 208 उ०। वा साइजइ॥५८|| संपराइया स्त्री (साम्परायिका) सम्परायाः-कषायास्तेषु भवा जो संपसारयं इत्यादि द्वे सूत्रे गिहीण कज्जाणं गुरुलाघवेणं संपसा--रेतो साम्परायिकी। पुद्गलराशेः कर्मतापरिणतिरूपायां जीवव्यापार- संपसारातो। स्याविवक्षणादजीवक्रि यायाम, सा च सूक्ष्मसंपरायात्तानां गुण गाहास्थानकवतां भवति / स्था० 2 ठा. 170 / अस्संजयाण भिक्खू, कज्जे अस्संजमप्पवत्तेसु। संपराय पु० (सम्पराय, सम्परायन्ति भृशं पर्यटन्त्यस्मिन् जन्तव इति जो देती सामत्थं, संपसारतो उ नायव्वो।।१०१।। सम्परायः / संसारे, उत्त०२० ॐ। सूत्र० / कषायोदये, आ०म०१ जो भिक्खू असंजमकज्जपवत्ताणं पुच्छंताणं अच्छताण वा सम-थयं अ०। स्था० / दर्श०। उत्त / सग्राम, ज्ञा०१ श्रु०६अ। दश० / वदति सो एवं इमं वा करेहि एत्थ बहू दोसा जहाहं भणामि भट्ठा करेहि बादरकषाये,सूत्र०१ श्रु... / विश० / अनु० / त्ति / एवं करेंतो स परतो भवति। ते य इमे असंजमकज्जा गिहीणं ; संपरिखित्त त्रि० (सम्परिक्षिा वाटेते, स्था० 3 ठा० 4 उ०। गाहा। संपरिखित्तु अव्य० (सम्परिक्षिय परिवार्यत्यर्थे, स्था०५ ठा० 2 उ०।। गिहिणिग्गमणपवेसे, आवाहविवाहविक्कयकए वा। संपरिवुड त्रि० (संपरिवृत) सम्यक् नायकैकचित्ताराधनपरतया परिवृते, गुरुलाघवं कहेंत, गिहिणो खलु संपसारीओ।।१०२।। राः / सम्यक् आराधकभाव विभ्राणः परिवृते, रा) / सम्यक् / गिहिण असं जयाण गिह ओ दिसि जताए वा णिगमण परिवाररीत्या परिवृते, रा० / औ० / भ० / सेवागतना- | देति, गिहि-जत्ताओ वा आगयरस वा पवे संदति, आवाही
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy