________________ संपदागम 201 - अभिधानराजेन्द्रः - भाग 7 संरापइय० संपदागम पुं० (सम्पदागम) सम्पत्तिसम्प्राप्तौ, सम्पदागमः सद- दापयति ददाति वा / स्था० 7 ठा० 3 उ०। नुष्ठानलक्षणम्, तत एव शुभभावपुण्यसिद्धेः। द्वा० 23 द्वा०। संपराइय त्रि० (सापरायिक) संपराया बादरकषायास्तेभ्य आगतं संपधारणा स्त्री० (संप्रधारणा) धारणाव्यवहारे, व्य०।-"जम्हा संपहार ___ साम्परयिकम्। तज्जीवोपमर्दकत्वेन वैरानुषङ्गितयात्म-दुष्कृतकारिभिः पउंजती तम्हा कारणा तेण नायव्वा संपधारणा।" तथा यस्मात्सम्प्रधार्य स्वपापविधायिभिर्बध्यमाने कर्मणि, सूत्र० 1 श्रु०८ अ०। सम्यक प्रकर्षणावधार्य व्यवहारं प्रयुक्ते तस्मात्कारणात्तेन शिष्येण संपराइयबंध पुं० (सापरायिकबन्ध) संपरैति-संसार पर्यटति एभिरिति संप्रधारणा भवति ज्ञातव्या। व्य०१० उ०। साम्परायाः कषायास्तेषु भवं साम्पराविक कर्म, तस्य यो बन्धः स संपधूमिय त्रि० (सम्प्रधूमित) सौगन्ध्यार्थ धूपैर्वासिते, कल्प० साम्परायिकबन्धः / कषायप्रत्यये बन्धे, भ०। 1 अधि०६ क्षण। धूपद्रव्येण समन्ततः प्रकर्षेण धूपिते, बृ० 1 उ० संपराइयंणंभंते! कम्म किनेरइयोबंधइ,तिरिक्खजोणीओबंधइ० 3 प्रक०। जावदेवी बंधइ ? गोयमा! नेरइओ विबंधइ तिरिक्ख-जोणीओ वि संपमज्जिय अव्य० (संप्रमृज्य) प्रक्षाल्येत्त्यर्थे, कल्प० 3 अधि०६ क्षण / बंधइ, तिरिक्खजोणिणी वि बंधइ, मणुस्सो विबंधइ, मणुस्सी वि संपमिजमाण त्रि० (संपरिमृजत्) सम्यग् परि समन्तात् हस्तपा- बंधइ, देवी वि बंधइ, देवी विबंधइ, // तं भंते ! किं इत्थी बंधइ, दादीनवयवान् तनिक्षेपस्थानानि वा रजोहरणादिना मृजति, आचा०१ पुरिसोबंधइ, तहेवजावनोइत्थीनो पुरिसोनोनपुंसओबंधइ? श्रु०५ अ०४ उ०। गोयमा! इत्थी वि बंधइपुरिसो विबंधइ० जाव नपुंसगो वि बंधइ। संपयं अव्य० (साम्प्रतम्) वर्तमानक्षणभाविनि युक्ते, विशे० / शब्दनये, अह वेए य अवगयवेदो य बंधइ, अह वेएय अवगयवेयाय बंधंति। अस्य द्वितीयनाम साम्प्रतवस्त्वाश्रयणात् साम्प्रतम् / यथा ह्येषोऽपि जइभंते ! अवगयवेदो य बंधइ अवगयवेदाय बंधति,तं भंते ! किं ऋजुसूत्रनय इव साम्प्रतमेव वस्त्वभ्युपगच्छति, नाप्यतीतमनागतं, नापि इत्थी पच्छकोडो बंधइ पुरिसपच्छाकडो बंधइ ? एवं जहेव वर्तमानमपि परकीयम् / आ०म० 1 अ०। आचा० / ईरियावहिया बंधगस्स तहेव निरवसेसं ०जाव अहवा इत्थी संपयकालीण त्रि० (सांप्रतकालीन) वर्तमाने, विशे० / पच्छाकडायपुरिसपच्छाकडाय नपुंसगपच्छाकडाय बंधति।तं संपयगाहि पुं० (साम्प्रतग्राहिन्) वर्तमानकलक्षणवस्तुग्राहिणि, विशे०। भंते ! किं बंधी बंधइबंधिस्सइ १बंधी बंधइन बंधिस्सइ२बंधीन संपयहीण त्रि० (सम्पद्धीन) सम्पद्रहिते, स० 3 सम०। बंधइबंधिस्सइ 3 बंधीनबंधइन बंधिस्सइ 4 ? गोयमा ! अत्थे संपया स्त्री० (सम्पदा) सम्पन्नतायाम्, उत्त० 1 अ० / ऋद्धी, स्था० गतिए बंधी बंधइबंधि-स्सइ१अत्थे गतिएबंधी बंधइनबंधिस्सइ 3 ठा० 1 उ० / उत्त० / व्य० / समृद्धौ, ज्ञा० 1 श्रु० 11 अ०। चतुर्थीकारके २अत्थेगतिएबंधीन बंधइबंधिस्सइ ३अत्थेगतिए बंधीनबंधइन अर्थविश्रामस्थाने, संघा० 1 अधि० 1 प्रस्ता०। बंधिस्सइ 4 // तं भंते ! किं साइयं सपज्जवसियं बन्धइ ? पुच्छा संपयाण न० (सम्प्रदान) सम्यक् सत्कृत्य वा दानं यस्मै तत्स-म्प्रदानम् / तहेव, गोयमा! साइयं वा सपज्जवसियं बंधइ, अणाइयं वा दात्रा कर्मणाऽभिप्रेतघटादिग्रहीतरि, विशे० सत्कृत्य सम्यग्वा प्रदीयते सपज्जवसियं बंधइ, अणाइयं वा अपज्जवसियं बंधइ, णो चेवणं यस्मै तत्संप्रदानम्। तच्च त्रिविधं तद्यथा-दीयतां मां बहुफलं भवता साइयं अपज्ज-वसियं बंधइं। तं भंते ! किं देसेणं बंधइ, एवं जहेव भविष्यतीत्यादिवचनप्रपश्चन किञ्चित् प्रेरकं यथा वटुाह्मणः / अपरं ईरियावहिया बंधगस्स जाव सव्वेणं सव्वं बंधइ। (सू०-३४२) स्वित्थमप्रेरकमपि दानस्य ग्रहण-परिभोगाभ्यामनुमोदकं भवति / यथा 'संपराइयं ण' मित्यादि, 'किं नेरइओ' इत्यादयः सप्त प्रश्नाः, उत्तमुनिः साधुः / अन्यत्तु पुष्पा-द्यनिषेधकम् यथाऽर्हत्प्रतिमादेः / आ०म० राणि च सप्तैव, एतेषु च मनुष्यमानुषीवर्जाः पञ्च साम्परायिकब-न्धका 1 अ० 1 आ०चू० / सम्यगर्थिभ्यो दाने, आ० म० 1 अ० / विशे० / एव सकषायत्वात्, मनुष्यमानुष्यौ तु सकषायित्वे सति साम्परायिक अनु०॥ बध्नीतो न पुनरन्यदेति / साम्परायिकबन्धमे व स्त्र्याद्यपेक्षया संपयामूल न० (सम्पदामूल) श्रीकरणे, पञ्चा० 6 विव०। निरूपयन्नाह–'तं भंते ! किं इत्थी' त्यादि, इह स्त्र्यादयो संपयावण न० (सम्प्रदा (प) न) सत्कृत्य प्रदाप्यते यस्मै उपल- | विवक्षित कत्व बहुत्वाः षट् सर्वदा साम्परायिकं बध्नन्ति, क्षणत्वात्स-प्रदीयते वा यस्मै तत्संप्रदापनम् संप्रदानं वा। चतु-र्थीकारके, अपगतवेदश्व कदाचिदेव तस्य कादाचित्कत्वात् / ततश्च स्त्र्या"चउत्थी संपयावणे" चतुर्थी सम्प्रदाने भवति, यथा भिक्षवे भिक्षां दयः के वला बध्नन्ति अपगतवेदसहिताश्च / ततश्च यदाऽपगतवेद