________________ संपइ 200 - अभिधानराजेन्द्रः - भाग 7 संपत्थिय समंततो साहुसुहप्पयारे, संपगाढ त्रि० (सम्प्रगाढ) अध्युपपन्ने, “वित्तेसिणो मेहुणसंप-गाढा" सूत्र० अकासि अंधे दविले यघोरे।।११३८|| 2 श्रु०६ अ० / व्याप्ते, सूत्र० 2 श्रु०६ अ० / सम्यड् नारकतिर्यड् उदीर्णाःप्रबला ये योधास्तैराकुला-संकीर्णा सिद्धाप्रतिष्ठता सर्व- नरामरभेदेन प्रगाढाः-प्रकर्षण व्यवस्थिता इति। सूत्र० 1 श्रु०१२ अ० / त्राप्यप्रतिहता सेना यस्य स तथा, अत एव च निर्जितशत्रुसेन्यः- असो, सूत्र०१ श्रु०५ अ०२उ०। स्ववशीकृतविपक्षनृपतिसैन्यः एवंविधः स संप्रतिनामा पार्थिवः, अन्ध्रान् संपग्गह पु० (सम्प्रग्रह) आत्मनो जात्याधुत्सेकरूपग्रहे, स्था० 8 ठा० द्रविडान् चशब्दान्महाराष्ट्रान कुडुक्कादीन् प्रत्यन्तदेशान् घोरान् 3 उ०! प्रत्यपायबहुलान् समन्ततः साधुसुखप्रचारान् साधूनां सुखविहारान संपज्ज धा० (सम्पद्) सम्पत्तौ, "स्विदां जः" ||8|4|224|| कार्षीत्-कृतवान् / बृ० 1303 प्रक० / विशे० 1 नि०चूल। कल्प० / अनेनात्रान्त्यस्य द्विरुक्तो जकारादेशः / सम्पद्यते। प्रा०४ पाद! दर्शनशुद्धौ संपन्जण न० (सम्पजन) रसपुष्टिजनने, सूत्र० 1 श्रु०७ अ० / "जय जय नाणदिवायर!, परोवयारिकपचल ! मुणिंद ! / संपट्ठिय त्रि० (सम्प्रस्थित) सम्प्रयाते, प्रज्ञा० 15 पद ! औ०। "बहवे गुरुकरुणारसससायर!, नमो नामे तुज्झ पायाणं // 26 / / तडियकप्पडिगादयो सम्पट्ठिया" आव०१०। दारिद्दअमुद्दसमुद्रमज्झनिवडतजंतुपोयाण। संपडिअ देशी-लब्धे, दे०ना० 8 वर्ग 14 गाथा। गुरुकरुणारससायर !, नमो नमो तुज्झ पयाणं / / 27 / / संपडिलेहियव्व त्रि० (सम्प्रत्युपेक्षितव्य) सम्यक्-प्रतिले-खितव्ये, सग्गापवग्गमगाणुलग्गजणसत्थवाहपायाणं। दश०१ चून गुरुकरुणारससायर!, नमो नमो तुज्झ पायाण // 28 // चक्ककुसझसवरकलसकुलिसकमलाइलक्खणजुयाणं / संपडिवाइय त्रि० (सम्प्रतिपादित) स्थापिते, "धम्मे संपडिवा-इओ" दश०२अ०॥ गुरुकरुणारससायर!, नमो नमो तुज्झ पायाणं / / 26 / / इम थोउं सो गुरुणो, गिहिधम्म गहिय सगिहमणुपत्तो। संपणदिय त्रि० (संप्रणदित) सम्यक् श्रोतृमनोहारितया प्रकर्षेण सर्वकालं सव्वत्थ वि नियरजे, रहजत्ताओ पवत्तेइ // 30 // नदितं सम्प्रणदितम् / सम्यक् प्रकर्षेण शब्दं कुर्वति, जी०३ प्रतिक जह सुमरिय रंकत्तं-सत्तागारा कराविया तेणं। 4 अधि०। प्रज्ञा०। जह बोहिया अणज्जा, तहा निसीहाउ नेयव्वं // 31 // संपणा देशी-घृतपूरार्थगोधूमपिष्टे, देना० 8 वर्ग 8 गाथा। जिणसासणं पभाविय-सुइरं सुगुरु सुसूसुमाणपरो। संपणोलिय अव्य० (सम्प्रणुद्य) भाजनस्थं प्रेर्येत्यर्थे, द्रव्या०। सो संपइनरनाहो, जाओ वेमाणिओ सुसुरो।।३।। संपण्ण त्रि० (सम्पन्न) युक्ते, उत्त०१ अ० / सूत्र० / स्था० / ओघ०। इत्यधिकार्य धर्मविचार, संप्रतिभूपतिवृत्तमुदारम्। आतु० / समन्विते, आव० 4 अ०। उपेते, जं०२ वक्ष। सद्गुरुप्रहताखिलबहुमान, भव्यजना दधता बहुमानम्॥३३॥" संपण्णदोहला स्त्री० (सम्पन्नदौहदा) विवक्षितार्थभोगसं-पद्यानन्दसंपइक्खि पुं० (साम्प्रतेक्षिन्) बाले, अपरिणामद्रष्टरि, सूत्र० 1 श्रु० संप्राप्तायामन्तर्वल्याम्, विपा०१ श्रु० 2 अ०। 5 अ०२उ०। संपण्णा देशी-घृतपूरार्थगोधूमपिष्ट, दे०ना० 8 वर्ग 8 गाथा। संपइण्ण त्रि० (सम्प्रकीर्ण) रमणीयतया व्याप्ते, रा० / संपण्णाय त्रि० (सम्प्रज्ञात) सम्यक् प्रज्ञानप्रतिपादके समाधिभेदे, संपइण्ण त्रि० (सम्प्रकीर्ण) रमणीयतया व्याप्ते, रा० / सम्यक् संशयविपर्ययध्यानाध्यवसायरहितत्वेन प्रज्ञायते प्रकर्षण ज्ञायते संपउत्त त्रि० (सम्प्रयुक्त) सम्बद्धे, स्था० 4 ठा० 1 उ०।व्यापृते, संगते, भव्यस्य स्वरूपं येन स सम्प्रज्ञात उच्यते। द्वा०२० द्वा०। (सम्प्रज्ञातस्य स्था०८ ठा०३ उ० / प्रवर्त्तिते, स्था० 6 ठा० 3 उ० / समन्विते, सूत्र० व्याख्या 'जोग' शब्दे चतुर्थभागे 1626 पृष्ठे उक्ता।) 2707 अ० / व्यापारिते, ज्ञा० 1 श्रु० 1 अ० औ० / योजिते, ज्ञा० संपत्त त्रि० (सम्प्राप्त) संलग्ने, आ०म० 1 अ० / समागते, ज्ञा० 1 श्रु० 1 श्रु०१ अ०१ श्रु०१ अ०। औ० / योजिते, ज्ञा०१ श्रु०१ अ० 1 अ० / उत्तः / शोभनेन प्रकारेण स्वाध्यायकरणादिना प्राप्ते, दश० अविरूद्धतया प्रवर्तिते, जं०१ वक्षः। 5 अ०१ उ०॥ संपओग पुं० (सम्प्रयोग) सम्बद्धे, स्था० 4 ठा० 1 उ० / सूत्र०ा प्रवर्त्तने, संपत्ति स्त्री० (सम्पत्ति) यथोक्तार्थसम्पादने, भ० 3 श० 1 उ०। ज्ञा०१ श्रु०१८ अ०। सम्यगग्रतो वा प्रयोगः सम्प्रयोगः। अकल्पिते योगे, . दश०१ अ० / सम्पर्केः, प्रश्न०४संव० द्वार। आ०म०। आव० / विभवसमागमे, द्वा० 12 द्वा०1 “सम्प्राप्तिश्च विपत्तिश्च, कार्याणां द्विविधा संपक्क पु० (सम्पर्क) सङ्गमे, आ०म० 1 अ०। स्मृता / संप्राप्तिः सिद्धिरर्थेषु विपत्तिश्च विपर्ययः // 1 // " नि०चू० 15 संपक्खालग पुं० (संप्रक्षालक) वानप्रस्थभेदे, मृत्तिकाद्याघर्षणपूर्वक ये उ० / 'विलिंगण लिंगणीए संपत्तिं जइ निग्गच्छई तो मूढो' बृ० 3 उ० / अक्षालयन्ति ते संप्रक्षालका उच्यन्ते। नि०१ श्रु० 3 वर्ग 3 अ० / प्राप्तौ, पञ्चा० 16 विव० / अपूर्वलाभे, षो० 12 विव० / भ० / औ०। संपत्थिय त्रि० (सम्प्रस्थित) सम्प्रस्थानकाले प्रयाते, व्य० 1 उठा संपक्खालिय त्रि० (सम्प्रक्षालित) क्षालितसर्वपापमले, ध०३ अधि० / भ०। / शीघ्र,दे० ना० 8 वर्ग 11 गाथा।