________________ संथार 184 - अभिधानराजेन्द्रः - भाग 7 संथार जे पासातो गहिता ते तहिं ठवेयव्वा / जं वा जतो गहियं तं तहिं ठवेयध्वं ति। कंबीमादीफलगंजतो पदेसातो गहितं तहिं ठवेयव्वा मासकप्पे वा पुण्णे अंतरा वाघाते उप्पण्णे णियमावकरणं कायव्वं, ण करेज्जा विकरण वा करेजा पावेजा पच्छित्तं / वितियपदगाहा / अहासंखड णामणिप्पकंप पट्टादि। शेषं पूर्ववत्। नि०चू०२ उ०1 जे भिक्खू सागारियसंतियं सेञ्जासंथारयं पचप्पिणित्ता दोच्चं पि / अणुण्णविय अहाठिइ अहाळंतं वा साइज्जइ // 24 // जे मिक्खू पडिहारियं वा सागारियसंतियंसेज्जासंथारयं पच्चप्पिणित्ता दोच्चं पि अणुण्णविय अहिद्वेति अहिहृतं वा साइजइ॥२५॥ सेज्जा एव संथारओ सेज्जासंथारओ, अहवा-सेना-सव्वंगिआ, संथारओ अड्डिइज्ज हत्थो / अथवा-सेज्जा वसही संथारगो पुण पडिसारिमितरो वा / सामिणो अप्पेउं अणणुण्णवेत्ता पुणो अधि-तुति परिभुजति तस्स मासलहुं / सेज्जासंथारगगाहा-परिसाडि अपरिसाडी णिज्जायमाणा अप्पेउं गता अवसउणेहिं पचागता सो य संथारओ तहेव अच्छति, तं दोचं अणणुण्णवेत्ता पुणो अधिट्टति परिभुजति मासलहुं, आणाइआ य दोसा / नि०चू० 5 उ०। सांप्रतं प्रातिहारकसंस्तारकप्रत्यर्पणे विधिमाहसे भिक्खू वा भिक्खुणीवा अभिकंखिज्जा संथारगं पचप्पिणित्तए, से जं पुण संथारगं जाणिज्जा सअंडं०जाव ससंताणयं तहप्पगारं संथारगंनो पचप्पिणिज्जा। (सू०१०४) से भिक्खू वा भिक्खुणी वा अमिकंखिज्जा संथारगं पचप्पिणित्तए, से जं पुण संथारगंजाणिज्जा सअप्पंडं.जाव ससंताणगं तहप्पगारं संथारगं पडि-लेहिय, पडिलेहिय पमज्जिय 2 आयाविय 2 विहुणिय 2 तओ संजयामेव पञ्चप्पिणिञ्जा / (सू०१०५) 'से' इत्यादि स भिक्षुः प्रातिहारिक संस्तारकं यदि प्रत्यर्पयितुमभिकाले देवंभूतं जानीयात्, तद्यथा-गृहकोकिलकाद्यण्डकसंबदमप्रत्युपेक्षणयोग्यं ततो न प्रत्यर्पयेदिति। किञ्च- 'से' इत्यादि सुगमम्।। आचा०२ श्रु०१चू०२ अ०३ उ०। प्रातिहारिक शय्यासंस्तारमन्यसत्क द्वितीयमप्यवग्रहमन नुज्ञाप्य न कल्पतेणो कप्पइणिग्गंथाण वा णिग्गंथीण वा पाडिहारियं वा सागारियसंतियं वा सेज्जासंथारगं दोच्चं पिउग्गहं अणणुण्णवित्ता बहिया णीहरित्तए / कप्पइ णिग्गंथाण वा णिग्गंथीण वा पाडिहारियं वा सागारियसंतियं वा सेज्जासंथारगं दोच्चं पि उग्गहं अणुण्णवित्ता बहिया णीहरित्तए।।६।। णो कप्पति णिग्गंथाण वा णिग्गंथीण वा पाडिहारियं वा सागारियसंतियं वा सेज्जासंथारगं पच्चप्पिणित्ता दोच्चं पितमेव उग्गहं अणणुण्णवेत्ता अहिद्वित्तए। कप्पति णिग्गंथाण वाणिगंथीण वा सेज्जासंथारयं पाडिहारियं वा सागारियसंतियं वा सेज्जासंथारयं पञ्चप्पिणित्ता दोच्चं पि उग्गह अणुण्णवेत्ता अहिहित्तए!|७|| (व्य०) अस्य सूत्रस्य संबन्धमाहसंथारएसु पगए-सु अंतरा छत्तदंडकत्तिल्ले। जंगमथेरे जयणा, अणुकंपरिहे समक्खाया।।१२६॥ दोचं वऽणणुण्णवणा, भणिया इमिगा वि दोच्चऽणुण्णवणा। नियउग्गहम्मि पढम, वियइंतुपरोग्गहे सुत्तं / / 127 / / संस्तारकेषु पूर्वसूत्रेष्वधिकृतेषु अन्तरा छत्रदण्डकृत्तिचत्रिजङ्गमस्थविर समस्तस्याऽपि गच्छस्थानुकम्पार्हे यतना अननन्तरसूत्रेण समाख्याता // 126 / / संप्रति पुनः संस्तारकोऽनेन सूत्रेण भण्यते एष सूत्रसंबन्धः। अथवा अन्यथासूत्रसंबन्धस्तमेवाह- 'दोचं वे' त्यादि द्वितीयावग्रहानुज्ञाप ना जङ्गमस्थविरस्यानन्तरसूत्रेण भणिता। इयमपि सूत्रेणाभिधीयमाना द्वितीयावग्रहानुज्ञापना। ततः द्वितीयावग्रहहानुज्ञापनाप्रस्तावादिदं सूत्रं पूर्वसूत्रादनन्तरमुक्तम्, नवरं प्रथममनन्तरसूत्रं निजकस्यात्मीयस्योपकरणस्यावग्रहे अनुज्ञापनाविषयम् / द्वितीयमधिकृतं तु सूत्रं परस्यपरकीयस्य शय्यातरसत्कस्यान्यसत्कस्य वा इत्यर्थः, अवग्रहे अनुज्ञापनायामेवमनेन संबन्धेनायातस्यास्य व्याख्या। नो कल्पते निर्गन्थानां वा निग्रन्थीनां वा प्रातिहारिक शय्यासंस्तारकं शय्यादातृसत्कमन्यसत्कं वा द्वितीयमप्यवगृहमननुज्ञाप्य बहिर्विहर्तु नवरमनुज्ञाप्य पुनः कल्पते इति सूत्रसंक्षेपार्थः। व्य०८ उन जे भिक्खू वा भिक्खुणी वा पाडिहारियं सेज्जासंथारगं दो पि अणुण्णवेत्ता बाहिं णीणाइणीणंतं वा साइज्जइ॥५२॥ जे भिक्खू वा भिक्खुणी वा सागारियसंतियं सेज्जासंथारयं दोचं पि अणुण्णवित्ता बाहिं णीणाइणीणतं वा साइज्जइ॥५३॥ पाडिहारिको प्रत्यर्पणीयो अ सेज्जातरस्स वा संतिओतं जदि पुण्णे मासकप्पे दोच्च अणुण्णवेत्ता अंतोहितो बाहिं णीणेति बाहिंतो वा अंतो अतिणीणेति तहाऽवि मासलहुं, एस सुत्तत्थो / इमा णिज्जुत्ती / गाहापरिसाडिमपरिसाडी, सागरियसंतियं व पडिहारि। दोचमणणुण्णवेत्ता, अंतो बहिणेति आणादी॥४६५|| कुसातितणसंथारए परिभुज्जमाणे जस्स किंचि परिसडति सो परिसाडी, वंसकप्पिमादी अपरिसाडी। दोच्चं अणणुण्णवेत्ता जो णेति तस्स आणा अणवत्थादी दोसा भवति। चोदगाह-णणुसुत्ते अणुण्णवेंतरस विमासलहु वुत्तं णिकारणे, आचार्याह-णिकारणे सुत्तं / अत्थो तु कारणे विधि दरिसेति। अविधीए इमे दोसा। गाहाताई तणफलगाते, तेणाहडगाणि अप्पणो वाऽवि।