________________ संथार 185 - अभिधानराजेन्द्रः - भाग 7 संथार णिजंतागहियाई, सिवाणि तहाय असिवाणि॥४६६|| ते तणफलगा तस्स तेणाहडा वा अप्पणा वा तेणाहडेसु णिज्जतेसु अंतरे पुव्वसामी दट्ट गहितेसु साधू पुच्छितो जति कहेति, जस्स ते ण कहें ति वा तो उभयहा वि दोसा, तम्हा दोसपरिहरणत्थं विही भण्णतिसपरिक्खेवे ठिताणं अंतो मासो बहिं मासो अंतो मासकप्पं काऊणं | विहिणिग्गच्छतो तत्थेव तणफलगा गेण्हंतु / अह ण लब्भति अण्णग्गम वयंतु। अह तेसु असिवादिकारणा अत्थि तो तेसिं सव्वेसिं फलयादीण इमा विही। गाहाअण्णउवस्सयगमणे, अणपुच्छाणऽस्थि किंचिणेतव्वं / जोणेति अणापुच्छा, तत्थ उदोसाइमे होति।।४६७|| सपरिक्खेवे अण्णउवस्सयं वयंता अणापुच्छाए न किंचिणेयव्वं, णत्थि अनापृच्छ्य नास्ति किंचिन्नेयमिति। जो पुण अणापुच्छाए णेति तस्सिमे दोसा। गाहाकम्मे तेणा फलगा, सिट्टे अमुगस्स तस्स गहणादी। णिण्हवति व सो भीओ, पंचंगिरलोगमुड्डाहो।।४६८|| णेदिट्टे सिढे गहि-ए कट्टण (व) वहारववहरिते। उड्डाहे य विभंगे, उद्दवणे चेव णिव्विसए।।४६६।। लहुओ लहुगा गुरुगा, छलहु छग्गुरुगछेदमूलदुर्ग। अहवा वि असिम्मिय, एसेव उसंकणे लहुया॥५००।। निस्संकियम्मि गुरुगा, एगमणेगेय गहणमाईया। अणवट्ठप्पो दोसुं, दोसुय पारंचिओ होति / / 501 / / तेणाहडा अणापुच्छाए णिज्जंता पुव्वसामिणा दिट्ठा साहू पुच्छितोकस्सेते तणफलगा? साहू भणति-अमुगस्स तस्स गेण्हणे कड्डणमाईया दोसा। अह पिण्हवेति सो भीतो संतो साहू तो पचंगिरदोसो। परितोषः तस्मिन् संभाव्यत इति प्रत्यंगिरा लोगे वि उड्डाहो साधवो वि परदव्वावहारिणो त्ति / गहणादिपदस्स इमा वक्खातणफलया अणापुच्छाए णेति, तेणाहडा णिजमाणो पुटवसामिणा दिट्ठ पुच्छिएण साहुणा सिट्ठ अमुगस्स / सोरायपुरिसेहिं हत्थे गहिउं कड्डिओ ववहारमेव ति पुब्बसामिणा सद्धि ववहराहि त्ति वुत्तं भवति / ववहारिए त्ति ववहारितुमारद्ध पुच्छा कडे त्ति। जिते उड्डाहेवि रंधाण एकपदं / उद्दविते णिव्विसए एवं पदं / एतेसु चउसु पदेसु इमं पच्छित्त / मासलहुगादि, मासगुरुं, मोत्तुं णिण्ह-वति पच्छद्धरस इमा वक्खाअहवेत्ययं निपातः अविशब्दः प्रकारवाची / असिडे-अनाख्याते एसेव तु तेणो त्ति संकिते लहुगा, निस्संकिते एस तेणो त्ति चउगुरुगा। तस्सेवेगस्स अणेगाण अणेगेसि साहूर्ण गहणादी। इमे दोसा गाहाणयणे गहिते कड्डे-विकड्डे कड्डेववहारववहरिए। उड्डाहे य विभंगे, उद्दवणे चेव णिव्विसए।।५०२।। एक्गाहाए दोण्हं पि पच्छित्तं / तेणाहडादीणतणफलयाणं अणापुच्छाए भयणे पुव्वसामिणो द? तणफलयाणि साहुस्स वा गहणं कयं विकोपयित्या कड्डण त्वं चौर इति विकोवणं साहुस्स रायपुरिसेणं कड्डणं कत साहू ते रायपुरिसे प्रतीपं कड्ढति त्ति विकहणं। सेसा ते चेवपदातं चेव पच्छित्तं / शिष्यः प्राह- किमस्तीदृशसं-भवः ? आचार्याह। गाहादंतपुरे आहरणं, तेणाहडवच्चगादिसुतणेसु। छावण मीराकरणे, अत्थरणत्थं तुचंपादी॥५०३|| दंतपुरे दंतवक्कआख्यानकं प्रसिद्धं / तद्यथा-तत्र तेनाहडप्पगादिसु तणेसु संभवो भवे / तानि पुनः किमर्थ साधवो नयंति?, उच्यतेछावणनिमित्तं वा मीराकरणं वा मेराकरणमित्यर्थः / पत्थरणत्थं वा / फलगा वि मीराकरणपत्थरणनिमित्तं ते पुण चंपपट्टादी नयंति इदाणीं। गाहाअतेणहडाणयणे, लहुओ लहुगा य होंति सद्धम्मि। अप्पत्तियम्मिगुरुगा, वोच्छेदपसज्जणा सेसे।।५०४।। भाणियव्वा अतेणाहडतणाई जदि नेति अणापुच्छाए तणेसु लहुगो अप्पणाणे से सिह तुज्झ चया तणफलया साधूहि बाहिं नीणिता हुएत्थ लहुगा। अणुग्गहो त्ति एत्थ वि चउलहुगा अप्पत्तियम्मि गुरुगा वोच्छेदं वा करेजा तस्स साधुस्स तइव्वस्सन्नरस वा पसज्जणा। सेसे त्ति अण्णेसिं पि साधूणं असणादियाण य दव्वाणं य वोच्छेदो। तणफलगविशेषज्ञापनार्थमाह / गाहाएसेव गमो णियमा, फलएसु वि होति आणुपुव्वीए। णवरं पुण णाणत्तं, चतुरो लहुगा जहण्णपदे||५०५।। जो तणेसु विधी भणितो फलगेसु वि एएसो चेव विधी। नवरं नाणत्तं चतुरो लहुगा जहन्नपदे / जत्थ तणेसु मासलहुं तत्थ फलगेसु चउलहू भवतीत्यर्थः। गाहावितियं पहुणिव्विसए, णटुट्टितसुण्णमतप्पणमब्भे! खंधारअगणिभंगे, दुल्लमसंथारए जतणा।।५०६।। अणापुच्छाए वि सेज्जासंथारगपभू निव्विसओ कतो, नट्टो वा उद्वितो। उव्वसितो वा सुण्णो पविसितो मतो वा अण्णप्पज्झो वा जातो, खंधावारतया वा बर्हितो अतिनेति, अग्गिभये वा नेति, विसयभंगे वा नेति, दुल्लभसंथारए वा जतणाए नेति। इमा सा जतणा गाहातम्मि तु असधीणावा, परिचरितुंवा सहीण वक्खित्ते। पुव्वावरसंझासुव, णयंति अंतो व बाहिं वा / / 507 / / गिहसंथारयसामी जदा असहीणो तदा नयंति। सहीणो वा पडिचरितु जदा वक्खित्तचित्तो तदा नयंति / पुथ्वसंझाए अवरसंझाए वा अंतो वा बाहि, बाहितो वा अंतो नयति। जे भिक्खू पाडिहारियसंतियं वा सेज्जासंथारयं दोच्चं /