________________ संथार 170 - अभिधानराजेन्द्रः - भाग 7 संथार व्यः, तत्र च ग्रहणे इमे-वक्ष्यमाणाः पञ्च वर्णिता भेदाः / तानेवाह-ग्रहणे अनुज्ञापनायामेकाङ्गि के अकुचे प्रायोग्ये च। तत्र प्रथमतो ग्रहणद्वारमाहगहणंच जाणएणं, सेजाकप्पो उजेण समहीतो। उस्सग्गववाएहिं,सोगहणेकप्पिओ होइ॥३३॥ येन समधीतः-सम्यगधीतः शय्याकल्पः शय्याग्रहणविधिः तेन जानता ग्रहणं संस्तारकस्य कर्तव्यमा यतः स उत्सर्गापवादाभ्यां ग्रहणे कल्पिको योग्यो भवति। गतं ग्रहणद्वारम्। इदानीभनुज्ञापने या यतना तामाहअणुण्णवणाएँ जयणा, गहिते जयणाय होति कायव्या। अणुण्णवणाएँ लद्धे, बेंति पडिहारियं एयं // 34 // अनुज्ञापनायां यतना-गृहीते च यतना कर्तव्या। तत्रानुज्ञायामियमलब्धे संस्तारके बुवर्त, एतं सस्तारकं प्रातिहारिक ग्रहीष्यामो | यावत्प्रयोजनं तावद्धरिष्यामः पश्चात्समर्पयिष्याम इति। कालंच ठवेइतर्हि, बेइय परिसाडिवतमप्पहिमो। ऽणुण्णवणे जयणों ऐसा, गहिय जयणा इमा होति॥३५।। यदा संस्तारको लब्धो भवति तदा तत्र कालं स्थापयति एतावन्तं काल धरिष्यामः, तथा ब्रूते - एष संस्तारको जराजीर्णतया परिशाटिरूपरतमेनं बयं ग्रहीष्यामः / तत्र नियाघातेनैतावता कालेन यत्परिशटति तन्मुक्त्वा शेषमर्पयिष्यामः / एवं यदि प्रतिपद्यते तदा गृह्यते, अथ न प्रतिपद्यते तदा न गृहीतव्यः किं त्वन्यो याच्यते / अथान्यो याच्यमानो न लभ्यते तदा स एव प्रतिगृह्यते केवलं परिशाटौ यतना विधेया। एषा अनुज्ञापने यतना। गृहीते यतना इयं वक्ष्यमाणा भवति। तामेवाहकीसं पुणघेयव्वो, बेतिममं जा हि तुं भवे सुन्नो। अमुगस्स सो वि सुन्नो, ताहे धरम्भिठवेजाहि॥३६|| कहि एत्थ चेव ठाणे, पासे उवरिव तस्स पुंजस्स। अहवा तत्थेवथओ, ते विहुनीयल्लगा अम्हं।।३७।। गृहीते संस्तारके पुनः पृच्छति-कार्यसमाप्ती कस्य पुनरर्पयितव्य एष संस्तारकः? एवमुक्तेस यदि ब्रूते ममैव समर्पयितव्यः इति, तदा वक्तव्यं यदा त्वं भवति शून्यः / किमुक्तं भवति- यदा यूयं न दृश्यध्ये तदा करय समर्पणीयः? एवमुक्ते स बूयादभुकस्याततो भूयोऽपि वक्तव्यम्, सोऽपि यदा शून्यो भवति न दृश्यते इत्यर्थः, तदा करम समर्पणीयः ? अथ यादव गृहे स्थापयेत् ततः पुनरपि पृच्छेत् कतररिमन्नवकाशे स्थापनीयः? एवमुक्ते यदि स ब्रूयात् यतोऽवकाशात् गृहीतोऽत्रैव स्थाने स्थापयेत्, यदि या-वदेत अत्रैव स्थाने छन्ने प्रदेशे, अथवायतोऽवकाशात् गृहीत-स्तरय पार्थे, अथवा-अस्य पुञ्जस्योपरि स्थापयेत् / यदिवा-यत्र यूथं नयथ तत्रैव तिष्ठतु, यता यस्योपाश्रये यूयं | वसथ सोऽपि हु-निश्चितम्-अस्माकं निजकः / किं बहुना यत्र वदति तत्र नीत्वा स्थापयितव्यः। एसा गहिए जयणा, एत्तो गेण्हतए उ वुच्छामि। एगो चिय गच्छे पुण, संघाडो गेण्हति ग्गहितो // 38 / / एषा-अनन्तरोदिता गृहीते यतना, अत ऊर्द्ध गृह्णति यतना वक्ष्यामि। प्रतिज्ञातमेव करोति-गच्छे पुनरेक एव संघाटः आभिग्रहितः संस्तारक गृह्णाति, न शेषोऽन्यथा व्यवस्थापत्तेः / आभिग्गहियस्सऽसती, वीसुंगहणे पमिच्छिउंसव्वे। दाऊण तिन्नि गुरुणो, गिण्हँति सेसे जहावुळं // 36 // आभिग्रहिकस्याभावे विष्वक्-प्रत्येक सघाटकानां ग्रहण प्रवर्तते। इयमत्र भावना- एकै कः संघाटकः प्रत्येकमे कैकं संस्तारक मार्गयति. अभ्यधिकास्त्रयः संस्तारका आचार्यस्य योग्या मृग्यन्ते / तत्रापि सैव मार्गणे अनुज्ञापने गृहीते च यतना यावत्कार्यसमाप्तौ व स्थापयितव्य इति / एवं विष्वक् ग्रहणे सर्वान् संस्तारकान्प्रती-च्छ्यप्रतिगृह्य त्रीन संस्तारकान् गुरोर्दत्त्वा शेषानन्यान् यथावृद्धं गृह्णन्ति। इयमत्र सामाचारीआभिग्रहिकसंघाटकेन प्रत्येकं प्रत्येक संघाटकैरानीतानां वाऽनानीताना वा मध्यादाचार्यस्यो-त्कृष्टान् त्रीन संस्तारकान् प्रवर्तको दत्त्वा शेषाण' रत्नाधिकतया संस्तारकान् भाजयन्ति तानपि तथैव गृह्णन्ति। णेगाण उणाणतं, सगणेयरभिग्गहीण अन्नगणे। दिट्ठोभासणलद्धे, मन्नाउट्टेपभूचेव // 40 // अनेकानां स्वगणेतराभिग्रहिकाणां यन्नानात्वं - प्रतिविशेषा यच्चान्यगणेन सह स्वगणसाधूना समुदायेन संस्तारकान मार्गयतामाभवद्व्यवहारनानात्वं तत् वक्ष्ये / तत्र-पा द्वाराणि, तद्यथादृष्टद्वारमवभाषणं नाम-याचनं तद् द्वार, लब्धद्वारमभाषणं-मानयाचन तद्वार,प्रभुद्वारं च। दिट्ठादिएसु एत्थं एकेके होंतिमे उछडभेया। दठूण अहाभावे-ण वावि सोउंच तस्सेव॥४१|| विप्परिणामणकहणा, वोच्छिन्ने चेव तिपडिसिद्धेय। एएसिंतु विसेस, वुच्छामि अहाणुपुव्वीए॥४२|| अत्र एषु दृष्टादिकेषु द्वारेषु मध्ये एकैकस्मिनद्वारे इमे-वक्ष्यमाणाः षड्भेदा भवन्ति / तद्यथा- दृष्टुति द्वारं, यथा-भावेनेति द्वार, तस्य वा वचनतः श्रुत्वेति द्वार, विपरिणामनद्वारं, कथनद्वारं व्यवच्छिन्नद्वारं च / एतेषां तु द्वाराणां यथा नुपूर्व्या क्रमेण विशेष वक्ष्यामि। यदपि च दृष्टादिषुद्वारनानात्वं तदपि यथावसरं वक्ष्यते। संथारं देहतं, असहीणप तुपेसिओ पढमो। ताहे परियरिऊणं, ओभासिय लब्भमाणेति॥४३॥ मानसंस्तारक - फलकरूपं पट्टरूपं वा देहान्तं -देहप्रमाणम्, अस्वाधीनप्रभुम्-न विद्यते स्वाधीनस्तत्कालप्रत्यासन्नःप्रभुर्यस्य स तथा तमस्वाधीनप्रभुं दृष्ट्वा कमपि पृच्छति, कस्यैष सस्तारकः? स प्राह-अमुकस्य, परमिदानीमत्र स न तिष्ठति / ततः संघाटकश्चिन्तयतियदा संस्तारकस्वामी समागमिष्यति तदा याचिष्ये, इति विचिन्त्य प्रसरतिप्रतिनिवर्तते वसतावागच्छतीत्यर्थः / ततः प्रतिनिवृत्य त