________________ संथार 166 - अभिधानराजेन्द्रः - भाग 7 संथार सित्तए से जं पुण संथारंय जाणेज्जा सअंडं जाव ससंताणगं इच्चेयाणं चउण्हं पडिमाणं अन्नयरं पडिमं पडिवजमाणे तं तहप्पगारं संथारगं लाभे संते णो पडिगाहेजा 1, से भिक्खू वा चेव०जाव अन्नोऽन्नसमाहीए एवं च णं विहरंति। (सू०१०३) भिक्खुणी वा से जं पुण संथारयं जाणेजा अप्पंडं०जाव संता- इत्येतानि-पूर्वोक्तानि आयतनादीनि दोषरहितस्थानानि वसणगरु यं तहप्पगारं लाभे संते णो पडिगाहेजा 2, से भिक्खू वा तिगतानि संस्तारकगतानि च उपातिक्रम्य-परिहृत्य वक्ष्यमा-णांश्च भिक्खुणी वा अप्पंडं जाव अप्पसंताणगं लहुयं अपाडिहारियं दोषान् परिहृत्य संस्तारको ग्राह्य इति दर्शयति-अथ-आनन्तर्ये स तहप्पगारंसेज्जा संथारयं लाभे संतेणोपडिगाहेजा 3, से भिक्खूवा भावभिक्षुर्जानीयात् आभिः-करणभूताभिश्चतसृभिः प्रतिमाभिः भिक्खुणी वा से जं पुण संथारगं जाणेजा अप्पंडं जाद अभिग्रहविशेषभूताभिः संस्तारकमन्चेष्टुम् / ताश्चेमाः-उद्दिष्ट 1 प्रेक्ष्य 2 अप्पसंताणगं लहुयं पाडिहारियं नो अहाबद्धं तहप्पगारे लाभे संते तस्यैव 3 यथासंस्तृत-४ रूपाः, तत्रोद्दिष्टा फलहकादीनामन्यतनो पडिगाहेजा,से भिक्खू वा भिक्खुणीवा से जं पुण संथारगं मद्ग्रहीष्यामि 1, यदेव प्रागुद्दिष्ट तदेव द्रक्ष्यामि ततो ग्रहीष्यामि नान्यदिति जाणिज्जा अप्पंड जाव संताणगं लहुयं पाडिहारियं अहाबद्धं द्वितीया प्रतिमा 2, तदपि यदि तस्यैव शय्यातरस्य गृहे भवति ततो तहप्पगारं संथारगं लाभे संते पडिगाहेजा। (सू०६६) ग्रहीष्यामि नान्यत आनीय तत्र शयिष्यइति तृतीया 3, तदपि स भिक्षुर्यदि फलहकादिसंस्तारकमेषितुमभिकाङ् क्षयेत्, तचैवंभूतं फलहकादिक यदि यथा संस्तृतमेवास्ते ततो ग्रहीष्यामि नान्यथेति जानीयात्, तद्यथा-प्रथमसूत्रे साण्डादित्वात्संयमविराधनादोषः 1. चतुर्थी प्रतिमा 4 आसु च प्रतिमास्वाद्ययोः प्रतिमयोगच्छनिर्गतानामग्रहः, द्वितीयसूत्रे गुरुत्वादुत्क्षेपणादावात्मविराधनादिदोषः 2. तृतीयसूत्रऽप्रतिहारकत्वात्तत्परित्यागादिदोषः 3, चतुर्थसूत्रे त्वब उत्तरयोरन्यतरस्यामभिग्रहः, गच्छान्तर्गतानां तु चतस्रोऽपि कल्पन्त द्धत्वात्तद्वन्धनादिपलिमन्थदोषः५ पञ्चमसूत्रे त्वल्पाण्डं यावद इति / एताश्च यथाक्रम सूत्रैर्दर्शयति-तत्र खल्विमा प्रथमा प्रतिमा, तद्यथाल्पसन्तानकलघुप्रातिहारिकावबद्धत्वात्सर्वदोषविप्रमुक्तत्वा उद्दिश्योतिश्यक्कड़ादीनामन्यतमद्ग्रहीष्यामीत्येवं यस्याभिग्रहः त्संस्तारको ग्राह्य इति सूत्रपञ्चकसमुदायार्थः 5 / सोऽपरलाभेऽपि न प्रति गृह्णीयादिति। शेष कण्ठ्य नवरं कठिन-वंशकटादि साम्प्रतं संस्तारकमुद्दिश्याभिग्रहविशेषानाह जन्तुक-तृणविशेषोत्पन्नं परकं-येन तृणविशेषेण पुष्पाणि ग्रथ्यन्ते 'मोरगं' इच्चेयाइं आयतणाईउवाइक्कम-अह भिक्खू जाणिज्जाइमाइंचउहिं | ति मयूरपिच्छनिष्पन्नं 'कुचगं' ति येन कूर्चकाः क्रियन्ते, एते चैवंभूताः पडिमाहिं संथारगं एसित्तए, तत्थ खलुइमा पढमापडिमा-से भिक्खू / संस्तारका अनूपदेशे सार्दादिभूम्यास्तरणार्थमनुज्ञाता इति / अत्रापि वा भिक्खुणी वा उद्दिसिय उ०२ संथारगंजाइजा, तं जहा-इक्कडं पूर्ववत्सर्व भणनीयम्, यदि परं 'तमिक्कडादिकं' संस्तारकं दृष्ट्वा याचते वा कढिणं वाजंतुयं वा परगंवा मोरगंवातणगंवा सोरगं वा कुसंवा नादृष्टमिति। एवं तृतीया ऽपि नेया, इयांस्तु विशेषः गच्छान्तर्गतो निर्गतो कुच्चगंवा पिप्पलगंवा पलालगंवा, से पुव्वामेव आलोइज्जा आउसो ! वा यदि वसतिदातैव संस्तारकं प्रयच्छति ततो गृह्णाति, तदभावे उत्कुटुको त्तिवा भगिणी०दाहिसि मे इत्तो अन्नयरंसंथारयं? तहप्पगारं संथारगं वा निषण्णो वा पद्मासनादिना सर्वरात्रमास्त इति एतदपि सुगमम, सयं वा णं जाइज्जा परो वा देज्जा फासुयं एसणिज्जंजाव केवलमस्यामयं विशेषः-यदि शिलादिसस्तारकं यथासंस्तृतं शयनयोग्य पडिगाहेजा पढमा पडिमा।(सू०१००) अहावरा दुचा, पडिमा-से लभते ततः शेते नान्यथेति / किञ्च- 'इच्चेया' इत्यादि। आसां चतसृणां भिक्खूवा भि० पेहाएसंथारगंजाइजा, तंजहा-गाहावईवाकम्मकरि प्रतिमानामन्यतरां प्रतिपद्यमानोऽन्यमपरप्रतिमाप्रतिपन्नं साधु न वा से पुव्वामेव आलोइजा-आउसो ! त्ति वा भइ० ! दाहिसि मे ? हीलयेद, यस्मात्ते सर्वेऽपि / जिनामाश्रित्य समाधिना वर्तन्त इति / जाव पडिगाहिज्जा, दुचा पडिमा।।२।। अहावरा तच्चा पडिमा-से आचा०२ श्रु० 1 चू० 2 अ० 3 उ० / व्य० / भिक्खू वा भि० जस्सुवस्सए सवसिज्जाजे तत्थ अहासमन्नागए, तं जहा-इकडे इ वा जाव पलाले इ वा तस्स लाभे संवसिज्जा ऋतुबद्धिक शय्यासंस्तारकं पर्युषणायाः परं नयति। तस्सालाभे उक्कुडुए वा नेसजिए वा विहरिजा तचा पडिमा / / 3 / / ऋतुबद्धे संस्तारकमाह(सू० 101) अहावरा चउत्था पडिमा से भिक्खू वा० से य अहालहुस्सगं सेज्जासंथारगं गवेसेज्जा जं चक्किया एगेणं अहासंथडमेव संथारगं जाइज्जा, तं जहा-पुढविसिसं वा हत्थेणं उगिज्झ जाव एगाहं वा दुयाहं वा तियाहं वा अद्धाणं कट्ठसिलं वा अहासंथडमेव, तस्स लाभे संते संवसिज्जा, तस्स परिवहित्तए एस मे हेमंतगिम्हासु भविस्सइ ॥२से अहालहुस्सगं अलाभे उक्कुडुए वा विहरिजा, चउत्था पडिमा।।४।। (सू० 102) सेज्जासंथारयं गवे सेज्जा जंचक्किया एगेणं हत्थेणं उगिज्झजाव