________________ संथार 165 - अभिधानराजेन्द्रः - भाग 7 संथार उच्छड्डितं त्यक्तं शरीरगृहं यैस्ते उच्छड्डितशरीरगृहा:-परित्यक्तदेहभवनाः, केनोल्लेखेनैवंविधा इत्याह- 'अन्नो जीवो सरी रमन्नति' त्ति-अन्यः शुभाशुभफलभोक्ता जीवस्तव्यतिरिक्ते शरीरमन्यदिति चिन्तय, मा शरीरप्रतिबन्धं कुरु भाटकगृहकल्पत्याच्छरीरस्य / यतो धर्मस्य कारणे-धर्मानिमित्तं सुविहिताः शरीरमप्यास्तां पुत्रकलादि 'छडुति' त्ति त्यजन्तीत्यर्थः / अथ गुरुरेव क्षपकस्य संस्तारगुणमाहपोराण य पञ्चन्ना, याओ अहियासिऊण वियणाओ। कम्मकलंकलवल्ली, विहुणइसंथारमारूढो॥११२।। पुरातना-रोगज्वरादिवंदना:-प्रत्युत्पन्ना-वर्तमानाः क्षुत्पिपासादिकाः देवमनुजतिर्थक्कृतोपसर्गरूपा वा अधिरुह्य सम्यक् सोढा 'कम्मकलकलवल्ली' ति कर्मव कलं-कश्मलमशुभवस्तु तस्य वल्लीव वल्ली-तत्संतानः कर्मकलङ्कलवल्लीः श्रेणीः कर्म-तापन्ना 'विहणइ'त्ति संस्तारकमारूढः क्षपको योधः अन्योऽपि य एवंविधो हस्त्यारूढो भवति साऽपि वल्लीरडुशेन त्रोटयति। विशेषेण वदनासहनस्य गुणमाहजं अन्नाणी कम्म,खवेइ बहुयाहि वासकोडीहिं। तं नाणी तिहिंगुत्तो, खवेइ ऊसासमित्तेणं / / 113 // प्रकटाथैत्र। एतदेव पुनर्व्यक्तीकरोतिअट्ठविहकम्ममूलं, बहुएहिं भवेहिं अअियं पावं। तन्नाणी तिहिंगुत्तो, खवेइ ऊसासमित्तेणं / / 114 / / अष्टप्रकारकर्ममूलमष्टकर्महेतुक बहुभिर्भवेरर्जित-संचितं पापं ज्ञानीज्ञानवान त्रिभिर्मनोवाक्कायगुप्तः क्षिपतिप्रेरयति उच्छास-मात्रेणापि कालेन। अथ संस्तारकरणस्य फलमाहएवँ मरिऊणधीरा,संथारम्मि उगुरुप्पसत्थम्मि। तइयभवेण व तेण व, सिज्झित्ता खीणकम्मरया॥११५|| एवम्-अमुना प्रकारेण मृत्वो-प्राणत्यागं कृत्वा धीराः-सुभटाः 'संथारम्मि उ' त्ति संस्तारक गुरौ-महति 'पसत्थम्मि' त्ति गुणैः सर्वोत्तमैः प्रशस्ते, तृतीयभवन सामान्याराधनायां तेनैव भवेनो-त्कृष्टाराधनायां कृताया 'सिज्झिज्ज' त्ति सिद्धार्थाः-निष्ठितार्था भवेयुः क्षीणकर्मरजसःक्षीणकर्मकचवरा इत्यर्थः। (संथा०) (संघस्य मुकुटोपमया वर्णनं 'संघ' शब्देऽस्मिन्नेव मागे 78 पृष्ठे गतम् / ) अथ संस्तारक ग्रन्थमुपसंजिहीर्षुर्गन्थकाराश्वत्रमहर्षिदृष्टान्तमुपदर्शयन् गाथात्रयमाह- यथा चित्रण भवगता बहादत्तपूर्वभवमात्रा प्रधानाराधना विहिता तथैव विधेयेति / कथंभूतेन तेन विहितेत्याह- 'डज्झतेणव' ति दह्यमानेनेव दह्यमानेन क ग्रीष्मघमत्ता 'कालसिलाए' त्ति कालशिलायां मरणार्थ पादपोपगमनशिलायाम। कथंभूतायां 'कविल्लभूयाए' त्ति कविल्लभूतायां, कविल्लकंमण्डकपचनिका तद्वत्तप्तायणमित्याह- 'सूरेण व' त्ति सूर्येण वा भास्करण, कथभूतेन किरणसाहस्सपयंडे ण' ति दीर्घत्वं प्राकृतप्रभवं, | किरणसहस्रप्रचण्डेन, तथा ग्रीष्मे उपलक्षणत्वाच्छिशिरमहाहिमपाते चन्द्रेणेवातिशीतलेश्याया दाहकत्वेन तेनापि तप्तायमिति शीतयुक्तायामित्यर्थः / अथवा 'सूरेण व चंदेण व' त्ति विशेषणं साधोरेव / कथंभूतेन चित्रेण ? सूर्येणेव किरणसहस्रप्रचण्डेन तपस्तेजसा विराजमानेन, चन्द्रेणेव सौम्यचन्द्रिकाभ्यधिके न मनोवाक्कायसौम्यतासुभगेन कोपादिपरिहारतोऽतिशीतलेश्येनेत्यर्थः / लोगविजयं करेंतेण, झाणोवओगचित्तेणं। परिसुद्धनाणदंसण-विभूइमंतेण चित्तेणं / / 11 / / लोकः-कषायलोकस्तस्य विजयो लोकविजयस्तं कुर्वता कषायान् जितवता तेन महात्मना 'झाणोवओगचित्तेण' ति ध्यानोपयोगेविशिष्टध्यानाभ्यासे चित्तं यस्य स ध्यानोप योगचित्तस्तेन, पुनः किं विशिष्टन?परिसुद्धनाणदंसणविभूइमतेण' त्ति परिसुद्धज्ञानदर्शनविभूतिमता केवलज्ञानकेवलदर्शनयुक्तेनेत्यर्थः / 'चित्तेणं' ति चित्रेण विधानसाधुना। किं तेन कृतमित्याहचंदगविज्झंलद्धं, केवलसरिसं समाउपरिहीणं। उत्तमलेसाणुगओ, पडिवन्नो उत्तमं अटुं॥१२०।। तेन महात्मना चन्द्रकवेध्यं-राधावेध लब्ध-प्राप्तम्, कथंभूतमित्याह'केवलिसरिसं' ति केवलज्ञाननिमित्तम् / यथा कोऽपि राधावेधं कृत्या सर्वोत्कर्षजयी भवति, एवं कोऽपि केवलज्ञानलाभाद्राधावेधकल्पोपत्रे 'समाउपरिहीण' तिकेवलज्ञानेन समंसह आयु:-परिक्षीणं परिसमाप्त केवलज्ञानेन सह मोक्ष गत इत्यर्थः, 'उत्तमलेसाणुगओ' ति उत्तमलेश्यानुगतः-शुक्ललेश्यासमन्वितः प्रतिपन्न उत्तमार्थ मोक्षमिति। अथशास्त्रकारः संस्तारकं प्रतिपृच्छन् प्रार्थयन्नाहएवं मए अभिथुया, संथारगइंदखंधमारूढा। सुसमणनरिदचंदा,सुहसंकमणं ममं दितु॥१२१॥ एवम्-अमुना प्रकारेण मया अभिष्टुता-विशिष्टगुणोत्कीर्तनेन व्यावर्णिता महर्षयः / कथंभूताः? संस्तारकगजेन्द्रस्कन्धमारूढाःसंस्तारकद्विपेन्द्राधिरोहिणः / के ते इत्याह- 'सुसमणनरिद त्ति सुश्रमणा एव नरेन्द्राः सामान्यराजास्तेषामपि चन्द्रा इव चन्द्रा बलदेववासुदेवचक्रवर्त्तिनस्ते सुश्रमणनरेन्द्रचन्द्राः 'सुहसंकमणं' ति सुखस्यमुक्तिरूपस्य वा विशिष्टपुण्यप्रकृतिरूपस्य संक्रमणं-संक्रान्ति संसारदुः खादशुभाता निस्तारणेन मम दिन्तु ददतु नरेन्द्रचन्द्रा अपि रणशिरसि गजेन्द्रस्कन्धाधिरूढा लब्धजयपताकास्तल्लोकमागधजनानां विपुलं जीविताह प्रीतिदान ददति, इति तैरुपमा कृतेति भद्रं भवतु / संथा०। अर्द्धतृतीयसहस्रप्रमाणे, आचा०२ श्रु०१ चू० 2 अ०३ उ० / ग०॥ध०। कम्बलास्तरणे, विशे०दर्भसंस्तारकादौ, आतु० / उत्त० / फलककम्बलादौ, उत्त० 17 अ० / आचा० / लघुतरे शयने, औ० / रा०। पं०भा० / ज्ञा० / पं० व०। स्था०। साण्डसपरिकर्मणःसंस्तारकग्रहणम्से भिक्खू वा भिक्खुणी वा अभिकं खेज्जा संथारगं ए