________________ संथार 162 - अभिधानराजेन्द्रः - भाग 7 संथार शास्त्रप्रसद्धित्वान्न दर्शिताः पर्यायमात्रनिदर्शने हेतुत्वात्प्रारम्भस्य। अथ गाथाद्वयेन संबन्धः। परिजाणइ त्तिगुत्तो, जावजीवाएँ तिविहमाहारं। संघसमवायमझे, सागारं गुरुनिओगेणं / / 87 // अहवा समाहिहेउं, करेइ सो पाणगस्स आहारं। तो पाणगं पि पच्छा, वोसिरइ मुणी जहाकालं / / 88|| परिजानाति-ज्ञपरिज्ञया प्रत्याख्याति त्रिगुप्तो- मनोवाक्कायगुप्तः 'जावजीवाए' त्ति यावजीवं सर्वमपि चतुर्विधमप्याहार, व प्रत्याख्याति? गुरुसमीपे / कथमिव प्रत्याख्यातीत्याह- 'भवचरिम पत्रक्खामि चउटिवह पि आहार, असणं पाणं खाइमं साइम अन्नत्थऽणाभोगेणं सहसागारेणं वोसिरामि' किमेकाक्येव प्रत्या-ख्याति उत कानपि साक्षिणः कृत्वेत्याह-संघसमवायमध्ये-संघसभामध्ये 'सागारं गुरुनिओगेणं' ति ए तत्पदमतनगाथायां संबध्यते / ततः किमित्याह-अथवा समाधिहेतु-समाधिनिमित्तं 'सागारं गुरुनिओगेणं ति' एतत्पदम् आकारचतुष्टययुक्तं तदेवाह-'भवचरिम करेमि' कोऽर्थः गुरुनियोगेन-गुज्ञिया सपानक-स्याहारे प्रथमतःपूर्वमुत्कलं करोति 'तो पाणगं पि' तिततोऽनन्तरं पानकमपि पश्चात्पर्यन्तसमये व्युत्सृजति, यथाकालं-यथावसरं ज्ञात्वा- 'अह कयमंजलिपणओ भणइ' त्ति पदमुत्कलितमेव / अथ क्षपकः कृताञ्जलिः प्राकृतत्वान्मकारागमश्व रचिताञ्ज-लिकोरकः प्रणतः सन भणति। यच भणति तदाहखामेइसव्वसंघ, संवेगंसेसगाण कुणमाणो। मणुवइकाएहिं पुरा, कयकारियअणुमए वाऽवि।।८६|| क्षमयति-मर्षयति सर्वसंघ-साधुसाध्वीश्रावक श्राविकारूपं कुर्वन् क्षमयति 'संवेग' ति संवेगं मोक्षाभिलाषम्।यत आह-"सिद्धीय देवलोगो सुकुलुप्पत्ती य होइ संवेगो' शिष्यकाणामपि मुनीनां कुर्वाणः कथं क्षमयति 'मणुवइजोगेहि पुरा' इति-मनोवाग्योगाभ्यामुपलक्षणत्वात्काययोगेन च पुर' त्ति पूर्वकृतानपराधान् न केवलं मगोवाकाययोगैः 'कयकारियअणुमए वाऽवि' त्ति तृतीयाविभक्तिबहुवचनलोपात् कृतकारितानुमतिभिः अपिवाशब्दस्य समुच्चयार्थत्वात् क्षमयत्यपीत्यर्थः / सव्वे अवराहपया, एस खमावेमि अज निस्सल्लो। अम्मापिउणो सरिसा, सव्वे विखमंतु मे जीवा 180|| 'सव्वे अवराहपय' त्ति- प्राकृतत्वात्पुंलिङ्ग निर्देशः, सण्यिपराधपदानि आशातनारूपाणि एष-अहं 'खमावेमि' क्षमयामि पूर्वगाथायां संबन्धः क्षमयतीत्युक्तम् / तत्र संघस्य मुख्यो गुरुः, तद्विपयाश्व त्रयस्त्रिंशदाशातनाः ताश्च द्वादशावर्त्तकृतकर्मपूर्व क्षमयितव्याः, अतो भण्यते-अपराधक्षामणां कुर्वन् रजोहरणोपरिन्यस्तमस्तको विनेयो भणति- 'खामेमी' त्यादि दैवसिकव्यतिक्रममवश्यकरणीययोगविराधनारूपमपराधम्, अवसिए' त्यादि जो मे अइयारो कओ इत्येतत्पर्यन्तं स्वकायाद्यतीचारनिवेदनपरमालोचनाहे प्रायश्चित्तसूचकं सूत्रम् तरय खमासमणो इत्यादिके प्रतिक्रमणार्हप्रायश्चित्ताभिधायक व्युत्सृजाम्यात्मानं दुष्टकर्मकारिणं तदनुमतित्यागेन च। अथ त्रयस्त्रिंशदाशातना | दय॑न्ते"पुरओ पच्चासन्ने, गंता चिट्टण निसीयणागमणे। आलोयण पडिसुणणे, पुवालवणे य आलोए।।१।। तह उवदंसनिमंतण, खद्धयणे तहा अपडिसुणणे। खद्धत्ति य तत्थ तए, किंतु मत जायनो सुमणे / / 2 / / णो सरसि कह छित्ता, परिसंभित्ता अणुट्ठिया य कहा। संथारपायघट्टण, चिटुच्च समासणी यावि।।३।।" प्रथमगाथायां चतुर्दश, द्वितीयायामेकादश, तृतीयायामष्टौ चेति / तत्र गुरोः पुरतो निष्कारणं गमनं शिष्यस्य 1 पाभ्यामपि गमनं 2 पृष्ठतोऽप्यासन्नगुरुगमनं निःश्वासक्षुत् (च) श्लेष्मपातादिप्रसङ्गात् 3 एवं पुरतः 4 पार्श्वतः 5 पृष्ठतश्च स्थानम् 6 एवं निषदनम् / आचार्येण सहोचारभूमि गतस्याचार्यात्प्रथममेवागमनम् 10 आचार्येण सह बहिर्गतस्य शिष्यस्य पुनर्निवृत्तस्याचार्यात्प्रथममेव गमनागमनलोचनम्, 11 तत्राचार्यः कः स्वपिति जागर्ति वेति गुरोः पृच्छतोऽपि जाग्रतापि शिष्येणाप्रतिश्रवणम् 12 गुरोरालापनीयस्य शिष्येण प्रथममालापनम् 13 भिक्षामानीय पूर्व शैक्षस्य पुरत आलोच्य पश्चाद् गुरोरालोचनम् 14 भिक्षामानीय प्रथममेव शिष्यस्योपदर्थ्य पश्चाद् गुरोर्दर्शनम् 15 भिक्षामानीय शैक्षनिमन्त्र्य गुरोनिमन्त्रणम् 16 गुरुमनापृच्छ्य शैक्षाणां यथारुचि प्रभूताहारदानम्, 17 शैक्षण भिक्षामानीय गुरखे यत्किचिता स्वयं स्निग्धमधुरमनोज्ञाहारशाकादीनां वर्णरसगन्धरसस्पर्शवतां च द्रव्याणां स्वयमुपभोगः 18 दिवापि अप्रतिश्रवणम् 16 गुरोः पुरतो बहिः कर्कशस्योचैःस्वरस्य च विशेषेणाभणनम् 20 गुरो ाहरति यत्र तत्र स्थितेन शयितेन वा शिष्येण प्रतिवचनदानम्, आहूते बहिः सन्निहितीभूय मस्तकेन वन्दे इति वदता गुरुवचः श्रोतव्यम् 21 गुरुणा आहूतशिष्यस्य किमिति वचनम् 22 गुरु प्रति शिष्यस्य सत्वंकारः, 23 गुरुणा ग्लानादिवैयावृत्यादि कुर्वि-त्यादिष्टस्त्वमेव किं न कुरुपे इति त्वमलस इत्युक्ते स्वमप्यलस इति च शिष्यस्य जातवचनम् 24 गुरुः धर्म कथयति-साधूक्तं भगवद्धिरिति अननुमोदमानस्यापहतमनस्त्वम् 25 न स्मरसि त्वमेनमर्थ नायमर्थः संभवतीति शिष्यस्य वचनम् 26 न एवमेतदिति अन्तराले शिष्यस्य वचनम् 27 इयं भिक्षावेलाभेजानवेला इत्यादिना शिष्येण पर्षवेदनम्, 28 आचार्येण धर्मकथां कृतायामनुत्थितायामेव पर्षदि स्वस्य पाटवादिज्ञापनाय शिष्येण सविशेषधर्मकथनम् 26 गुरौ धर्मकथा कथयिष्यामीति शिष्येण कथनं, वा गुरोः शय्यासस्तारकादिकस्य पा देन घट्टनमननुज्ञाप्य हस्तेन स्पर्शन घट्टयित्वा स्पृष्ट्वा वा अक्षामणम् 30 गुरोः शय्या-संस्तारकादौ स्थानं निषदनं शयनं वेति 31 गुरोः पुरत उच्चासने शिष्यस्योपवेशनम् 32 समासने गुरोरुपवेशनम् 33 एतास्तावद् गुरुविषया 'जवा' इत्यादिकाः पुनश्चतुर्दश केवलस्यैव सूत्रस्य विषया अपि सामान्यतस्त्रयस्त्रिंशत् क्षमयति इत्यमुना प्रकारेणाचार्योपाध्यायसाधुसाध्वीश्रावकभाविकारूपं चतुर्विध सङ्घ मनोवाक्कायकृतकारितानुमतिभिः सर्वापराधपदानि क्षमयाभिमर्षयामि एष प्रत्यक्षवत्ती अद्यास्मिन्नहनि निःशल्योमायामिथ्यादर्शननिदानशल्य