________________ संथार 150 - अभिधानराजेन्द्रः - भाग 7 संथार अधतिदृष्टिप्ररनवाऽऽदि कुर्वन्मायावी एषोऽस्माकमावर्जनानिमित्तं चाटूनि प्रतिष्ठति / तथा-सस्तारकः प्रमोदाय। करोतीति निन्दा, तथाऽस्माकं स्वस्य कार्पटिकप्रायस्य जनन्यादि- 'भूइगहणं जह नग्गयाणं' ति पाठः / भूतिग्रहणं-भस्मादानं प्रथमतो कल्पनेनापभ्राजनं विधत्ते, ततः एवं विचिन्त्य प्रान्तः स्वगृहनिष्काशनादि दीक्षाग्रहणकाले नग्रस्य भावो नाग्न्यं तेषां नाग्न्यानां - सरजस्कानां करोति / अथ ते गृहिणो भद्रा भवेयु-स्तर्हि तेषु भद्रेषु साधोरूपरि प्रथमभरमावगुण्टनं तेषां यथैवेति यथा तथा संस्तारकः। अवमाणयं च प्रतिबन्धो भवेत्, प्रतिबन्धे च सत्याधाकर्मादिकं कृत्वा दयादिति। उक्तो वज्जाणं' ति- 'अचः अची' ति अवशब्दाकारलोपात् 'अवज्जाणं' ति द्विविधोऽपि सम्बन्धिसंस्तवः। जातम्, 'अवजाणं' ति-ज्ञातव्यम्-अवमानकं च पूजनकं च न वद्यं पापं अथवचनसंस्तवस्य पूर्वरूपस्य लक्षणमाह येषां ते अवद्या निर्दोषास्तेषां निर्दूषणानां केनापि प्रत्यनीकेनापि गुणसंथवेण पुट्वं, संताऽसंतेण जो थुणिज्जाहि। तव्यलीकानां यथाऽयं पारदारिक इति, चौर इति, अभिमर इति, अपाङ दायारमदिन्नम्मी, सो पुटवं संथवो हवइ॥४६॥ ते य इति, सीतासुभद्रानामिव आरोपितकलङ्कानां ततोऽपि स्वयमेव गुणाः औदार्यादयः तेषां यः संस्तवः-प्रशंसारूपो वचनसंघातस्तेन ज्वलनप्रवेशादिना प्रतीतिदानेनोत्तारितकलङ्कानाम् / अवमानकं च सत्यरूपेणासत्यरूपेण वा यः साधुर्दातव्ये भक्तादावदत्ते सति दातार तोषाय ववज्झाणं च' पाठे पूर्ववदकारलोपे 'अवज्झाणं' ति भवति, तत्र स्तूयात्, स एष पूर्वसंस्तवो भवति। अवध्याना वधानर्हाणामपि विद्वेषिवचनतो वजत्वेन स्थापितानां अस्यैवोल्लेखं दर्शयति सुदर्शनसुजातादीनामिव देवताप्रातिहार्यतो निराकृतवध्यत्वदोषाणाम् एसो सो जस्स गुणा, वियरंति अवारिया दसदिसासु। अवमानकं च दधिवाहनादिनरेन्द्रेर्यथा प्रीतये तथाऽयं संस्तारक इति इहरा कहासु सुणिमो, पचक्खं अज्ज दिट्ठोऽसि // 461|| 'मल्लाण च पडाग' त्ति-यथा मल्लाना मर्द्धनकमल्लादीनामिव 'उल्लेणि अट्ठणे सुगमम् / नवरं, 'इहरा' इतरथा, इदानी दर्शनात् पूर्वमित्यर्थः / खलु, सीहगिरिसो पारयमि / पुहवई मच्छिमल्लो, दूरिल्लकाविया सम्प्रति पश्चाद्रूपस्य वचनसंस्तवस्य लक्षणमाह फलिहमल्ले य' इत्येतस्मिन्प्रबन्धे अट्टनक उज्जयिनीतो गत्वा प्रतिवर्ष गुणसंथवेण पच्छा, संतासंतेण जो थुणिज्जाहि। मात्सिकमल्लपताकामवहतवान् अपहरतश्च यथा तस्य तोषस्तथा दायारं दिन्नम्मि, सोपच्छा संथवो होइ॥४६२|| संस्तारक इति गाथार्थः / दत्ते भक्तादौ सति पश्चात् दातारं गुणसंस्तवेन सत्यरूपेणाऽसत्यरूपेण वेरूलिय व्व मणीणं, गोसीसगचंदणं व गंधाणं। वा यः साधुः स्तूयात् एष पश्चात्संस्तवो भवति। जह व रयणेसु वयरं, तह संथारो सुविहियाणं // 4| संप्रति तस्यैवोल्लेखं दर्शयति यथा मणीना सूर्यादिमणीनां मध्ये विषापहाररोगोपशमादिना विमलीकय म्ह चक्खू, जहत्थया वियरिया गुणा तुझं। सातिशयगुणेन वैडूर्यमणिः सर्वोत्तमस्तथाऽयमपि / 'गोसीसगचंदणं व आसि पुरा मे संका, संपय निस्संकियं जायं // 463|| गंधाणं' ति-यथा गोशीर्षकचन्दनं निर्विकारत्वेन निर्मलस्थिरगन्धत्वेन भिक्षार्थ प्रविष्टः साधुर्लब्धे भक्तादौ दातारं वक्ति, यथा- निजदर्शनन गन्धेषु मध्ये प्रशस्यते तथाऽयमपि यद्यपि कस्तूरिकाया अपि सातिशयत्वया विमलीकृते नः चक्षुषी तथा यथास्तिवगुणाः सर्वत्रापि विचरिताः / गन्धोऽस्ति तथापि सर्व निकृष्टवर्णा समला च,तथा यद्यपि घनसारः तथा पुरापूर्व में शङ्का आसीत् यादृक गुणः श्रूयते स किं तादृश सारतरवर्णस्तथाप्यस्थायिगन्धो दुर्वर्णासारसंसर्गभाक् च, अतो न एवोतान्यादृश इति / संप्रति तु त्वयि दृष्टे निःशङ्कित मे हृदय जातम् / तयोर्गन्धः प्रशस्यते 'जह व रयणेसु वयरंति' -यथा रत्नेषु इन्द्रनीलकउक्तं संस्तवद्वारम्। पिं०। तनादिषु मध्ये महामूल्यत्वेन प्रशस्यते वज्ररत्नं च। यदाहसंथार पुं० (संस्तार) संस्तरन्ति साधवोऽस्मिन्निति संस्तारः / उयाश्रये, व्य० 4 उ० / संस्तीर्यते भूपीठे विस्तार्यते शयालुभिरिति संस्तारः / "ज जहमुल्लं रयणं, तं जाणइ रयणवाणिओ निउणो। पर्यन्तक्रिया कुर्वद्भिर्द दिविस्तरणे, संथा। थोवं तु महलस्स, विकासविअप्पस्स वि बडु व / / 1 / / अथैकोनविंशत्या गाथाभिः संस्तारकमाहात्म्यमेवाह अहवा कायमणिस्स य, सुमहल्लस्सावि कागिणी मुलं / भूइग्गहणं जह न-क्याण अवमाणयं च वजाणं। वयरस्स उ अप्परस वि, मुल्ल होही सयसहस्सं // 2 // मल्लाणं च पडागा, तह संथारो सुविहियाणं / / 3 / / वेरूलिय व्व मणीणं, गोसीसं चंदणं व गंधाणं / 'जहन्नक्कयाण' ति-यथा न्यक्तानां - पराभूतानां निराकृताना जह व रयणेसु वयर, तह संथारो सुविहियाण / / 4 / / " पित्रादिसकाशात् भागमलभमानाना राजादिविज्ञपनेन भूतिग्रहण यथा मणीना-सूर्यादिमणीनां मध्ये विषापहाररोगोपशमादिना विभूतिलाभो महते तोषाय, देवानां वा स्वर्गादिस्थाननिष्काशिताना सातिशयः तथाऽयमपीति गाथार्थः / पुनरिन्द्रादिप्रलीकरणेन स्वर्गस्थान लाभः राज्ञा वा स्वराज्यान्नि- पुरिसवरपुंडरीओ, अरहाइव सव्वपुरिससीहाणं। छुटितानां पुनर्मित्रादिबलदलमीलनेन स्वराज्यप्राप्तिः, मन्त्रिणां वा महिलाण भगवईओ, जिणजणणीओ जयम्मि जहा / / 5 / / स्वपदच्यावितानां पुना राज्ञा व्यावर्जनेन स्वमुद्रावाप्तिः, श्रेष्ठिना वा 'पुरिसवर' त्ति-पुरूषाणां मध्ये वरः पुरूषवरः पुरूषवराणां स्वनगरान्निर्वासिताना महाजनसमावर्जनेन पुनः स्वपुरप्रवेशेन श्रेष्ठिपद- | मध्ये पुण्डरीक मिवक मलमिव यथा पुण्डरी के पङ्के जा