________________ संथव 146 - अभिधानराजेन्द्रः - भाग 7 संथवपिंड चतत्र बद्धगृहाः प्रबन्धेन प्रतिवसन्ति ते चामी गृहपतिर्वा यावत्कर्मकरी ___ गिहिसंथवसंबंधं, करेइ पुव्वं च पच्छा वा // 48 // वा तथाप्रकाराणि च कुलानि भक्तपानाद्यर्थ न प्रविशेन्नापि निष्क्रामेत्। मातापित्रादिरूपतया यः संस्तवः-परिचयः स पूर्वसंस्तवो मात्रादीना स्वमनीषिकापरिहारार्थमाह- केवली बूयात्-कोपादानमेतत् पूर्वकालभावित्वात् / यस्तु श्वश्रूश्वशुरादिरूपतया संस्तवः स पक्षाकिमिति?, यतः पूर्वमवैतत्प्रत्युपेक्षेत-पयालोचयेत्, यथैतस्य भिक्षोः संस्तवः / श्वश्रूवादीनां पश्चात्कालभावित्वात्। तत्र साधुर्भिक्षार्थ प्रविष्टः कृते परोगृहस्थोऽशनाद्यर्थम् उपकुर्यात्- ढोकयेत् उपकरणजातम् सन गृहिभिः सह संस्तवसंबन्धं-परिचयघटनम् पूर्वपूर्वकाल'उवक्खडेजति तदशनादि पचे-द्वेति / अथ-अनन्तरं भिक्षणां भाविमात्रादिरूपतया पश्चाता पश्चात्कलभाविश्वश्रूवादिरूपतया वा पूर्वोपदिष्टमेतत्पतिज्ञादि, यथानो तथाप्रकाराणि स्वजनसम्बन्धीनि करोति। कुलानि पूर्वमेवभिक्षाकालादारत एव भक्ताद्यर्थ प्रविशेद्वा निष्क्रामेद्वेति / कथमित्याहयद्विधेयं तदर्शयति-'से तमादाये' त्ति स-साधुःएतत्-स्वजनकुलम् आयवयं परवयं, नाउंसंबंध एतयणुरुवं / आदाय-ज्ञात्वा केनचित्स्वजनेनाज्ञात एवैकान्तमपक्रामेद्, अपक्रम्य च, मममाया एरिसिया, ससाय धूयावनत्ताई॥४८३|| स्वजनाद्यनापातेऽनालोके च तिष्ठेत्, स च तत्र स्वजनसम्बद्धगामादी इह साधुर्भिक्षार्थ गृहे प्रविष्टः सन्नाहारलम्पटतया आत्मवयः परवयश्च कालेनभिक्षावसरेणानुप्रविशेत, अनुप्रविश्य च इतरेतरेभ्यः कुलेभ्यः- ज्ञात्वा तदनुरूप वयोऽनुरूपं संबध्नाति, यदि सा वयोवृद्धा स्वयं च स्वजनरहितेभ्यः 'एसिय' ति-एषणीयम्उद्रमादिदोषरहितं 'वेसिय' ति मध्यमवयास्ततो ममेद्दशी माताऽभूदिति बूते / यदि पुनः साऽपि वेषमात्रादवाप्तनुत्पादनादिदोषरहित पिण्ड-पातंभिक्षाम् एषित्वा- मध्यमवयास्तत ईदृशी मम स्वसाऽभूदिति वदति / अथ वालयास्ततो अन्विष्य एवं भूतं ग्रासेषणादोषरहितमाहारमाहारयेदिति / आचा. दुहिता नप्ता वेत्यादि। (उत्पादनादोषाः ग्रारोषणादोषाश्च स्वस्वस्थानादवगन्तव्याः / ) संप्रत्यस्यैव पूर्वरूपसंबन्धसंस्तवस्योदाहरणमाहग्रासषणादिदोषरहितः सन्नाहारमाहारयेदिति। अथ कदाचिदेवं स्यात्, अद्धिइ दिट्ठीपण्हव, पुच्छा कहणं ममेरिसीजणणी। स परः-गृहस्थः कालनानुप्रविष्टस्यापि भिक्षोराधाकर्मिकमशनादि थणखेवो संबंधो, विहवासुण्हाइदाणंच॥४८७|| विदध्यात्, तर कश्चित्साधुस्सूष्णीभावनोत्प्रेक्षेत, किमर्थम्?, आहतमेव कोऽपि साधुर्भिक्षार्थ प्रविष्टः काचिन्निजमातृसमानां स्वीमवेक्ष्य प्रत्याख्यास्यामीति, एवं च मातृस्थानं संस्पृशेत्, न चैवं कुर्यात, यथा च आहारादिलम्पटतया मातृस्थानेनाधृत्या दृष्टिप्रसवम्-ईषदश्रु-विमोचन कुर्यात्तदर्शयति-स पूर्वनेव आलोकयेत्-दत्तोपयोगो भवेत्, दृष्ट्वा चाहारं करोति / ततः 'पुच्छ' त्ति / सा स्त्री पृच्छति-किं त्वमधृतो दृश्यसे? रंस्क्रियमाणमेवं वदेद्-यथा अमुक ! इति वा भगिनि! इति वा न खलु इति / ततः साधोः कथनम्।मम ईदृशी त्वत्सदृशी जनन्यभूदिति। अत्र मम कल्पत आधाकर्मिक आहारो भोक्तुं वा पातुं वाऽतस्तदर्थ यत्नोन दोषानाह-ततस्तया मातृत्वप्रकटनार्थ साधुमुखे स्तनप्रक्षेपः क्रियते। विधेयः / अथैवं वदतोऽपि पर आधाकर्मादि कुर्यात्ततो लाभे सति न परस्परं च संबन्धः सेहवृद्धिरूपो जायते। तथा विधवा स्नुषादिदानं च प्रतिगृह्णीयादिति / / आचा०२ श्रु०१चू०१ अ०६ उ०। कतरि प्रत्यये। करोति मृतपुत्रस्य स्थाने अयं मे पुत्र इति बुद्ध्या स्वस्नुषादानं कुर्यात्। त्रि० / संस्तावके, ज्ञाः 1 श्रु०१६ अ०। आदिशब्दात्स्नेहवशतो दास्यादिदानं च / उक्तं पूर्वसंबन्धिसंथवदाण न० (संस्तवदान) परिचयकरणे, व्य०७उ०। संस्तवोदाहरणम्। एवं पश्चात्संबन्धिसंस्तवोदाहरणमपि भवानीयम्। संथवपिंड 10 (संस्स्तवपिण्ड) पूर्व जननीजनकादिद्वारेण पश्चाच्च संप्रति पुनः पश्चात्संबन्धिसंस्तवे दोषानाहश्वश्रूस्वरसादिद्वारेणात्मपरिचयानुरूपं सम्बन्ध भिक्षार्थ घटयता ग्राह्ये पच्छा संथवदोसा,सासूविहवादिधूयदाणंच। पिण्डे, जीतः / ध०। भज्जा ममेरिसि चिय, सज्जो घाओ व (य) भंगो वा॥४८८|| संस्तवद्वारमाह पश्रात्संबन्धिसंस्तवे इमे दोषाः-श्वश्रूरीदृशी ममाऽऽसीदित्युक्ते सा दुविहो उसंथवो खलु, संबंधीवयणसंथवो चेव। विधवाया आदिशब्दात् कुरण्डादिरूपायाः सुताया दानं करोति, तथा एकेको विय दुविहो, पुवं पच्छायनायव्वो // 484|| भार्या ममेदृश्यभवदित्युक्ते यदि ईर्ष्यालुस्तदर्ता समीपे च वर्तते तदा द्विविधःखलु संस्तवः, तद्यथा-परिचयरूपः, श्लाघारूपश्च / तत्र | मम भार्याऽनेन स्वभार्या कल्पितेति विचिन्त्य साधोति कुर्यात् / परिचयरूपः सम्बन्धिसंस्तवः, श्लाघारूपो वचनसंस्तवः। तत्र अर्थालुस्तदर्ता न भवति, समीपे वा न वर्तते: तदा भार्याऽहमनेन संबन्धिनोमात्रादयः, श्वश्रवादयश्च / तद्रूपतया यः संस्तवः स कल्पितत्युन्मत्ता भार्यव समाचरन्ती चित्तक्षोभमापादयेत् ततो व्रतभङ्गः / संबन्धिसंस्तवः / वचन श्लाघा तद्रूपो यः संस्तवः स वचनसंस्तवः / एवं तावत्पूर्वसम्बन्धिसंस्तवस्य पश्चात्संबन्धिसंस्तएकैकोऽपि च द्विधा / तद्यथा 'पुटिव पच्छा य'त्ति पूर्वसस्तवः, वस्य च प्रत्येकमसाधारणान् दोषानभिधाय संपश्चात्संस्तवश्च। प्रत्युभयोरपि साधारणानभिधित्सुराहतत्र संबन्धिसंस्तवस्य द्विविधस्यापि स्वरूपमाह मायावी चडुयारी, अम्हं ओहावणं कुणइ एसो। मायपिइपुव्वसंथव, सासूसुसराइयाण पच्छा उ। निच्छुमणाई पंतो, करिज भद्देसु पडिबंधो।।४६६||