________________ संथव 148 - अभिधानराजेन्द्रः - भाग 7 संथव पटवइतो णिविट्ठो परिणीओ णिव्विसमाणो विवाहदिणे ठविए पसूयपुत्तो जाओ। इदाणि णिस्साकतं जाओ। नि०चू०२ उ०। गाहासुत्तणिवातो नियमा, चतुविधे संथवम्मि संतम्मि। मोत्तूण सयणसंथव,तं सेवं तम्मि आणादी॥२६३।। सुत्तणिवातो दव्वादिचतुविहे संथवे संतम्मि मासलहुँ, मोत्तूण सयणसंथवं सयणसंथवे पुण इमं पुरिससथवे चउलहू इत्थीसंथवे चउगरूँ, चउविहे विदव्यातिएसंथवे आणादिया दोसा, कारणे पुण संथवं करेजति। गाहाअधिकरण-रायदुढे, गेलण्णद्धाण-संभमभए वा। पुरिसित्थीसंबंधे,समणाणं संजतीणं च॥२६४|| गिहत्थेण समं अहिकरणमुप्पण्णं तस्स उवसमणट्ठाए पुव्वं चतुम्विहं पि दव्वातिय संतं करेंति, पच्छा असंतं पि। एवं रायदुढे वि उवसमणट्टता गिलाणोसहणिमित्तं वा अद्धाण संभमभएसु, संताणठ्ठया वा 'पुरिसित्थि' ति एएहि कारणहिं संजताण संजतीण वा। 'पुरिसित्थि' ति संबंधो भवेज वयणसयणक्रमप्रदर्शनार्थ इदमाह / गाहावयसंथवसंतेणं, पुव्वथुणे पुरिससंथवेतत्तो। णातित्थिगतेणं वा, भाइयवजं च इतरेणं / / 265|| पुब्वि वयसंथवेणं संतेणं, पच्छा पुरिससंथवेणं पुवावरेण संतेणं ततो पच्छाणातित्थिगतेणं संतेणं ततो भाइयवज इतरेण पच्छा संथवेण संतेण ततो पच्छा वयणादि असंतेण। गाहापुव्वे अवरे य पदे, एसेव गमो उ होइ समणीणं / जह समणाणं गुरुई, इत्थी तह तासि पुरिसा उ॥२६६।। संजतीणं एसेव गमो, जहा समणाणं इत्थी गुरुगा, तहासमणीणं पुरिसा | गुरुगा। सूत्रजे भिक्खू समाणे वा वसमाणे वा गामाणुगामं दुइज्जमाणे पुरे संथुतियाणि वा पच्छा संथुइयाणि वा कुलाइं पुव्वामेव अणुपवेसित्ता पच्छा वा भिक्खायरियाए अणुपविसइ अणुपविसंतं वा साइजइ॥३८|| समाणो नाम समवेतः अप्रवसितः को सोवुड्डावासः वसमा णो उड्डबद्धिए अह्रमासे वासावासं वणवम एवं णयविहं विहारतो वसमाणो भण्णति, अनुपश्चादभावे गामातो अण्णो गामो अणुगामो दोसुपाएसु सिसिरगिम्हेसु वारिजति त्ति दूइजति। पुरे संथुता मातापितादी, इच्छा संथुता सुसराती, कुलशब्दः प्रत्येकं भिक्खाकालातो पुदिव अप्राप्ते भिक्खाकाले इत्यर्थः / अनुप्रवेशो पच्छा भिक्खाकाले अतिक्रांतेत्यर्थः / एवं अप्राप्त अतिक्रांते वा पविसंत साइजति-अनुमोदते मासलहुं 'से' पच्छित्त। एस सुत्तत्थो। | नि०चू० 2 उ०। पं० चू० / दर्श०। व्य०। संस्तवनं व्याख्यानयतिसुत्तेण अत्थेण य उत्तमो उ, आगाढपण्णेसुय भावियप्पा। जच्चन्निओ यावि विसुद्धभावो, संते गुणेवं पविकत्थयंतो॥४७॥ सूत्रेण अर्थेन च एष उत्तमः-प्रधानः परिपूर्णः सूत्रस्यार्थस्य चावदातस्यास्य संभवात् / तथा आगाढा प्रज्ञा येषु व्याप्रियते न था काचन तान्यागाढप्रज्ञानि शास्त्राणि तेषु भावितात्मा तात्पर्यग्राहितया तत्रातीव निष्पन्नमतिरिति भावः / तथा जात्या सकलजनप्रशस्ययान्वितोयुक्तो जात्यन्वितः, तथा विशुद्धः-स्वपरसंसारनिस्तारेणेकतानतयाऽवदातो भावःअभिप्रायो यस्य स विशुद्धभावः, एवंभूतो गुणान् गणधारिणः शिष्या अपरे च प्रकर्षतो हर्षातिरेकलक्षणतो विकत्थयन्ते-लाध्यन्ते / व्य० 3 उ०। संस्तवः परिचयः तस्याभिष्वङ्ग हेतुत्वात्। द्वाविंशे परिग्रहे, प्रश्नः 5 आश्रद्वार। से भिक्खूवा भिक्खुणीवावसमाणे वागामाणुगामवादूइज्ज-माणे से जंपुण जाणेज्जा गामवा.जाव रायहाणिं वा इमंसि खलु गामंसि वा.जाव रायहाणिंसि वा संतेगतियस्स मिक्खुस्स पुरे-संथुया वा पच्छासंथुया वा परिवसंति, तं जहा- गाहावई वा०जाव कम्मकरी वा तहप्पगाराई कुलाइंणो पुवामेव भत्ताए वा णिक्खमिज्ज वा पविसिज वा, केवली बूया-आयाणमेयं, पुरा पेहाएतस्स परो अट्ठाए असणं वा पाणं वा खाइमं वा साइमं वा उवकरेज वा उवक्खडेज वा अह भिक्खू णं पुव्वोवदिट्ठा. 4 जंणो तहप्पगाराइंकुलाइंपुव्वामेव भत्ताए वा पाणाए वा पविसेज वा णिक्खमिज वा 2 से तमायाय एगंतमवक्कमिज्जा २,अणावायमसंलोए चिट्ठज्जा,से तत्थ कालेणं अणुपविसेज्जा 2 तत्थेतरेतरेहिं कुलेहिं सामुदाणियं एसियं वेसियं पिंडवायं एसित्ता आहारं आहारेजा, सिया से परो कालेण अणुपविट्ठस्स आहाकम्मियं असणं वा पाणं वा खाइमं वा साइमंवा उवकरेज वा उवक्खडेज वा। तं चेगतिओ तुसिणीतो उवेहेज्जा आहडमेवं पच्चाइक्खिस्सामि माइट्ठाणं संफासे, णो एवं करेजा से पुव्वामेव आलोएज्जा आउसो त्तिवा भगिणि तिवाणोखलु मे कप्पति आहाकम्मियं असणंवा पाणं वाखामंवा साइमंवा भोत्तएवापायए वामा उवकरेहिमाउवक्खडेहि से सेवं वयं तस्स परो आहाकम्मियं असणं वा०४ उवक्खडावित्ता आहट्ट दलएज्जा तहप्पगारं असणं वा०४ अफासुयं लाभे संते णो पडिगाहेजा। (सू० 50) स भिक्षुर्यत् पुनरेवं जानीयात्, तद्यथा-ग्राम वा यावद्राजधानी वा- अस्मिश्च गृामादौ सन्ति-विद्यन्ते कस्यचिदिक्षा: पूर्व संस्तुताः पितृव्यादयः, पश्चात्संस्तुता वाश्वशुरादयः, ते