________________ संथव 147 - अभिधानराजेन्द्रः - भाग 7 संथव रोति। अहवा-आत्मना संस्तव करोति इति आत्मसंस्तवः। साहू गिहत्थं थुणति एस आत्मस्तवः, गिहत्थो साधु थुणति एस परस्तवः, दो वि. परोप्परं एस उभयस्तवः। एतेसिं एक्केको पुण दुविहो संतासंतोय। दव्वे खेत्ते काले संथवो इमो / गाहादव्वे पुट्ठमपुछे, परिहीणधणा तु पुव्वयंती उ। खेत्तेकतरा खेत्ता, कम्मिवतो दिक्खितो काले|२३|| दव्वसंथवो परेणे पुच्छिओ-तुम सो ईसरो आमंति; भणाति / सो पुण तहा संतो वा असंतो वा पुच्छितो भणाति अमुगणामधेयं तुम इस्सरं ण याणसि तो एवं भणति परिहीणधणा पव्वयंति त्ति परिहीणधणो - दरिद्रेत्यर्थः, एवं परेण किंदितो समुन्नुइतो परं णिभं काउं अप्पाणं पि थुणाति यथा भवानैश्वर्ययुक्तः तथा अहमप्यासीत् / खेत्तसंथवो कतरातो तुम चेव सरिसव्वतोहं / अथवा-प्रथमवयंसि णिविट्ठो णिविस्समाणो वा। भावे संथवो दुविहो-सयणे, वयणे य। सयणे ताव इमो। गाहासयणे कस्स सरिसओ,आमंतुसिणीऍपुच्छई कोवा। आउट्टणाणिमित्तं, वयणे आउट्टिओवाऽवि॥२४०।। केणइ पुच्छिओ जो सो इंददत्तभाया पव्वतितो सो तुम सरिसो दीससि / सो भणाइ-आम, तुसिणीओ वा अच्छति भणति वा को एरिसाणि पुच्छति / इदाणिं वयणसंथवो अदित्ते दाणे पुव्वं करेति, आउट्टणाणिमित्तं वर में आउट्टितो इट्ट दाणं देहिति। दाणण वा दत्तेण आराहितो पच्छा वयणसंथवं करेति। एस संखेवो भणितो इदाणीं वित्थारोसंखेवभणियस्स वाइम वक्खाण। तत्थ दव्वसंथवो इमो चउसहिप्पगारो। गाहधण्णाई रतणथावर, दुपदचतुप्पद तहेव कुवियं वा। चउवीसं चउवीसं, तियदुगदसहा अणेगविधं / / 241 / / धण्णादियाणं कुवियपज्जवसाणाणं छहं पच्छद्धणं जहासंखं संखा भणिता। गाहाधण्णणि चतुव्वीसं, जव गोहुम सालि वीहि सट्ठी य। कोद्दव अणवा कंगू, रालग तिल मुग्ग मासा य // 242 / / बृहच्छिरा कंगू, अल्पतरशिरा रालकः / गाहाअतसि हिरिमंथतिपुडग, णिप्फावसलिसिदरायमासा य। इक्खू मसूर तुवरी, कुलत्थ तह धाणगकलाया / / 243 / / अतसी मालवे प्रसिद्धा, हेरिमंथा वट्टणगं, तिपुडालगा चणगा, णिप्फावा वल्ला, अलिसिदा चवलगा, रायमासा पंडरचलगा, धाणा कुंथुभरी, वट्टचणगा। गाहारयणाई चउवीस, सुवण्णतवुतंबुरयतलोहाइं। सीसगहिरण्णपासा-ण वेरमणमोत्तियपबालो॥२४४|| संखतिणिसा अगुलुचं-दणा. वत्थामिलाई कट्ठाई। तह दंत चम्मबाला, गंधा दव्वोसहाइं च / / 245 / / रयत-रूप्पं हिरण-रूपका पाषाणा स्फटिकादयः मणिः सूरचन्द्रकांतादयः, तिणिसा रूक्खकट्ठा अगलुं-अगरूं यानि न म्लायन्ते शीघ्रतानि अमिलातानि वस्त्राणि कट्टा शाकादिस्तम्भा दंता हस्त्यादीनां, चम्मा वग्घाणं, वाला चमरीणं, गंधयुक्तिकृता गंधा एक गंध, औषधंद्रव्यं बहुद्रव्यसमुदायादौषध। त्रिविधं थावरं / गाहाभूमिघरतरूगणादी, तिविधं पुण थावरं समासेणं। चक्कारवद्धमाणुस, दुविधं पुण होति दुपयं तु॥२४६|| भूमीधरं केल्लाघरं खातमियमुभय तिविधं, तरूगणा-आम्रवणारामादि दुपय दुविधं होदि अरगबद्ध मानुसं च। दसविधं चतुष्पदं / गाहागावी महिसी उट्टी, अय एलग आस आसतरगाय। घोडग गद्दभ हत्थी, चतुप्पदा होति दसधातु॥२४७|| आसतरगा अस्सतरी। कुप्पोवकरणं णाणाविहं / गाहाणाणाविहो विकरणं, लक्खणकुप्पं समासतो होति। चतुसद्विपगारोत्तं, एवं भणितो भवे अत्थो।।२४८|| कुप्पोवकरणं णाणाविहं अणेगलक्खणं तच्च कंसभंड लोहभांडताम्रमयं मृन्मयादि च 2 / 4 / 2 / 4 व्ह 3 / 2 / 10 / 1 / एष सर्वोपि संपिण्डितः चतुःषष्टिप्रकारोऽभिहितः। आत्मपरसंस्तवोपसंहारनिमित्तमिदमाहचतुसट्ठिपगारेणं, जाधव अटेण उवचितोसि त्ति। किं अप्पसंथवेणं, कातण एमेव अहयं पी॥२४६।। यथा त्वं चतुःषष्टिप्रकारेणोपपेतस्तथाऽहमप्यासं किं वाऽऽत्मसंस्तवेनेति / इयाणिं खेत्तसंस्तवोपेतं / गाहाअम्हा साहू देसी, एगग्गामेगणगरवत्थे य। पुण्णाओ खेत्ताओ, अम्हं मो पुच्छिओ वत्ती॥२५०।। जइ भणति लोइयं तू, पुण्णं खेत्तं तहिं भवे गुरुगा। अह आरूह तं अम्ह वि, जिणजम्मादी तहिं लहुओ // 251 / / गिहिणा पुच्छितो कम्मि देसे अजो उप्पण्णो साहू भणतिकुरूखेत्ते, गिही भणति-अम्ह साहू देसीएण गामणगरउप्पण्णो गिहिणा पुच्छिओ कहिं गामम्मि त्ति साहू भणति, कुरूखेत्ते एवं जइलोइयं पुण्णखेत्तं भणति तो चतुगुरु, लोउत्तरे लहुओ। इदाणी कालसंथवो गिहिणा पुच्छिओ कम्मि वए पव्वतितो भणाति / गाहाएवइयम्मि य जम्मे, परियाओ वि मम्झ एवतिओ। भयणसमत्थ णिविट्ठो, णिव्विसमाणो पसूतो वा / / 252|| एवइओं में जम्मो पवजाए वा एवतितो मयणसमत्थो वा