________________ संतिथय 146 - अभिधानराजेन्द्रः - भाग 7 संथव संतिथय पुं० (शान्तिस्तव) शान्त्यर्थे देवस्तवपाठे, ध०२ अधि० | संथरंत त्रि० (संस्तरत्) विवक्षितानुष्ठानवाहनसमर्थे, व्य० 2 उ०। संतिदास पुं० (शान्तिदास) धर्मसंग्रहवृत्तिकृतो मानविजयस्य संथरण न० (संस्तरण) प्रासुकैषणीयाहारादिप्राप्तौ साधूनां निवहि, ध० धर्मसंग्रहवृत्तिकरणप्रार्थके, ध० 3 अधि० / (शान्तिदासस्य वृत्तं / २अधि०। (अत्रत्या व्याख्या 'ठवणाकुल' शब्दे चतुर्थभागे 1660 पृष्टे 'धम्मसंगह' शब्दे चतुर्थभागे 2732 पृष्ठे गतम्।) गता / ) (त्रिविधं संस्तरणम्जधन्यं, मध्यमम्, उत्कृष्ट च / संतिदेवया स्त्री० (शान्तिदेवता) शान्तिसुरे, शान्तिकारिण्यां देवतायाम, तत्राऽऽचार्यादीनामाचारः 'अइसेस' शब्दे प्रथमभागे 23 पृष्टे गतः / ) पञ्चा० 16 विव०। संस्तारककरणे, सूत्र० 1 श्रु०२ अ० 2 उ०। संतिविजय पुं० (शान्तिविजय) धर्मसंग्रहवृत्तिकारकमानविजयसूरिगुरौ / संथरमाण त्रि० (संस्तरत्) विद्यमाने, 'संथरमाणेहिं जणवएहि' आचा० विजयानन्दसूरिशिष्ये, ध०३ अधि० / 2 श्रु० 1 चू० 3 अ० 1 उ०। प्रतिपन्नप्रतिमापरिपालनक्षमे, संस्तरन् संतिविरइ स्त्री० (शान्तिविरति) शान्तिरूपशमःक्रोधजयस्तत्प्रधाना नाम उच्यते-यः सूत्रोक्तविधिना प्रतिमाप्रतिपत्तियोग्यतामुपगतः प्राणातिपातिभ्यो विरतिः शान्तिविरतिः। क्रोधजयार्थ विरमणे, सूत्र० मासिक्यादीनां च प्रतिमानां मध्ये या प्रतिमा प्रतिपन्नस्ता सम्यक् 2 श्रु०१ अ०। परिपालयितु क्षमस्तस्य संस्तरतो विधिः। बृ० 1 उ०२ प्रक०। संतिसूरि पुं० (शान्तिसूरि) थारापद्रीयगच्छे विजयसिंहसूरि शिष्ये, संथव पुं० (संस्तव) संस्त्वनं संस्तवः। दातुर्गुणविकत्थने, तेन सहात्मनः वादतुष्टेन भोजराजेनास्मै 'वादिवेताल' इति विरूदमर्पितमनेनैव __ सम्बन्धविकत्थने च ! बृ०१ उ०३ प्रक०। परिचय, प्रत्यासत्तौ, सूत्र० उत्तराध्ययनटीका रचिता, या पाई टीकेति प्रसिद्धा। दिगम्बरविजेता 1 श्रु०४ अ०१ उ०। स्नेहे, उत्त०५ अ०1 सूत्र० / स्वरूपज्ञानादुत्पन्ने देवसूरिरस्यैव विद्याशिष्य आसीत् / वीरसूरिशालिभद्रसूरि- परिचये, उत्त० 28 अ०। एकासने स्थित्वा परिचये, उत्तः 16 अ० / सर्वदेवसूरयश्चेति त्रयः पट्टशिष्या आसन् / विक्रमीय 1066 वर्षे अयं अभिष्वङ्गे . सूत्र०१ श्रु०२ अ०२ उ०। कामसम्बन्धे, सूत्र०१ श्रु०२ स्वर्गतः। जै० इ०। अ०३ उ० / गृहगमनालापदानसंप्रीणनादिरूपे परिचये, सूत्र० 1 श्रु०४ संतिसेणीय पुं० (शान्तिश्रेणिक) स्थविरस्यार्यशिष्यस्य प्रथमे शिष्ये, . अ० 130 / सहसंवासे, सूत्र० 1 श्रु० 6. अ० / दर्श० ! बृ० / एकत्र कल्प०२ अधि०८ क्षण। संवासात परस्परालापादिजनिते परिचये, ध० 2 अधि० / अभ्यासे, संतुयट्ट त्रि० (सन्त्वग्वर्त) शयिते, ज्ञा० 1 श्रु०१३ अ०। आव० 1 अ० / श्रा० / संयासजनिते परिचये, सहवासभोजनालासंतुयट्टण न० (सन्त्वग्वर्त्तन) सत्यक्त्वग्वर्तन शयने, व्य० 5 उ01 पादिलक्षणे स्नेहे, आव० 6 अ०। आ०चू० / सूत्र० / पञ्चा० / संतोदत्त पुं० (शान्तोदात्त) शान्तस्तथाविधेन्द्रियकषायविकारविकलः, निजपटप्रदर्शनेन लोकावर्जने, पिं० / प्रवका उदात्तः-उचोच्चतराद्याचरणस्थितिबद्धचित्तस्ततः शान्तश्वासावुदात्तश्च संस्तवपिण्डोन ग्राह्यः / सांप्रतं संस्तवपरिहारमाहशान्तोदात्तः। श्रद्धानुष्टानसाधनपरे सूक्ष्मभावसंयुक्त तत्त्वसंवेदनानुगे, गिहिणो जे पव्वइएण दिट्ठा, अपव्वइएण व संथुया हविज्ञा। यो०बि०। द्वा०॥ तेसिं इहलोयफलट्ठयाए, जो संथवं न करेइ स भिक्खू // 10 // संतोस पुं० (संतोष) अल्पेच्छायाम, स्था० 10 ठा०३ उ०। संतुष्टौ, गृहिणः-गृहस्था ये प्रव्रजितेन गृहीतदीक्षेण दृष्टा उपलक्षणत्वापञ्चा०१ विव०। द्वा०। सर्वद्वन्द्वोपरमरूपे, सूत्र०२ श्रु०६०। “संतोषः त्परिचिताश्च अप्रव्रजितेन वा गृहस्थावस्थेन सह संस्तुताः परिचिता परम सौख्यम्" / हा०२६ अष्ट1 "विश्वस्यापि स वल्लभो गुणगणस्तं भवेयुहिणो य इति संबन्धः 'तेसिं' ति तैरूभयावस्थयोः परिचितैहिसंश्रयत्यन्वह, तेनेयं समलंकृता वसुमती तस्मै नमः सततम् / / भिरिहलौकिकफलार्थवस्त्रपात्रादिलाभनिमित्तं यः संस्तवं-परिचयं न तस्मादन्यतमः समस्ति न परस्तस्यानुगा कामधुक, तस्मिन्नाश्रयता करोति स भिक्षुरिति सूत्रार्थः / उत्त० 16 अ०। यसासि दधते संतोषभाक् यः सदा।।१।।" 0 201 अधि० 11 गुण। पुरे संथवं करेइसंतोसि (ण) पुं० (सन्तोषिन्) येन केनचित् संतुष्ट अवीतरागे, सूत्र० जो भिक्खू पुरे संथवं करेइ करतं वा साइज्जइ // 237 // 1 श्रु०१२ अ०। संथवो-थुती अदत्ते दाणे पुव्वं संथवो, दिण्णे पच्छा सथवो जो तं करेति संथड त्रि० (संस्तृत) कृतसंस्तारे, आचा०२ श्रु०१ चू० 1 अ०३ उ०। / सातिजति वा तस्स मासलहुं / अहवा-सयणे पुत्वपच्छ-संथवं करेति! संथडिय त्रि० (संस्तृत) समर्थे, तद्विवसं पर्याप्तभोजिनि च / बृ० 4 उ० / अत्र नियुक्तिमाहसंथणण न० (सस्तनन) अत्यर्थ सशब्दनिःश्वासे, सूत्र०१ श्रु०२ अ० दव्वे खेत्ते काले, भावम्मि य संथवो मुणेयव्वो। ३उ०। अत्तपरतदुभए वा, एकेको सो पुणो दुविधो // 238|| संथर पुं० (संस्तर) द्रव्यादिरहितकाले, दर्श०४ तत्त्व। साह आत्मसंस्त्वं करोति, साहू उभयस्स वि सं स्तव क