________________ संति 145 - अभिधानराजेन्द्रः - भाग 7 संतिण्णसम हितः / राजा यथा यथा तत्र मांसं प्रक्षिपति तथा तथा अन्यत्र पार्श्वे (सू० 840x) स०४० सम० / पारापतो गुरुतरो देवमायया भवति। राजा पुनःपुनः स्वदेहमांसमन्यत्र संतिस्स णं अरहओ नउइगणा नउइगणहरा होत्था। क्षिपति / तं दृष्ट्वा राजलोकः समस्तो हाहारवं चकार पारापतपार्वे (सू०६०+) गुरुभारभवेक्ष्य स्वमांसपार्श्वे राजा स्वयमारूढः / एतादृशं वज्रायुधस्य शान्तिनाथस्येह नवतिर्गणा गणधराश्चोक्ताः / अवश्यके तुपञ्चनसत्त्वं दृष्ट्वा विस्मितो देवः स्वं रूपं प्रकटीकृत्य प्रकामं स्तुत्वा च स्वस्थान वतिरजितस्य षट्त्रिंशत्तु शान्तेरूक्तास्तदिदमपि मतान्तरमिति। स० गतवान् / अन्यदा वज्रायुधसहस्रायुधौ पितापुत्रौ क्षेमकरगणधरसमीपे १०समा जातवैराग्यौ सहस्रायुधसुतं बलिं राज्येऽभिषिच्य प्रव्रज्यापर्यायं च संतिस्स णं अरहओ एगणनउइ अज्जासाहस्सिओ उक्कोसिया परिपाल्य पादपोपगमनविधिना कालं कृत्वा द्वावपि जनावुपरितन- अज्जियासंपया होत्था। [सू०५६+] ग्रे वेयके एकत्रिंशत्सागरोपमस्थितिको अहमिन्द्रदेवौ जातो इह शान्तिजिनस्यैकोननवोत्तरार्यिकासहस्राण्युक्तान्यावश्यक अहमिन्द्रसौख्यमनुभूयततश्च्युतौ इहैव जम्बूद्वीपे पूर्वविदेहे पुष्कलावती त्वेकषष्टिः सहस्राणि शतानि च षडभिधीयन्ते इति मतान्तरमेतदिति। विजये पुण्डरीकिण्या नगर्या घनरथो राजा तस्य द्वे महादेव्यो पद्मावती स०८६ सम०। मनोरमती च तयोर्गर्भे जातौ, वज्रायुधो मेघरथः, सहस्रायुधो दृढस्थ संतिस्सणं अरहओतेणउइचतुद्दसपुट्विसया होत्था। श्चेति वृद्धिं गतौ। ततः कृतं ताभ्यां कलाग्रहणं तौ द्वौ राज्ये स्थापयित्वा [सू०६३x] स०६२ सम०। घनरथः स्वयं दीक्षां गहीत्वा केवलज्ञानमुत्पाद्य तीर्थंकरो जातः / / श्रान्ति स्त्री० पापोपशमहेतौ अध्ययनपद्धती, उत्त० 12 अ०। तयोर्मघरथदृढ रथयोः पूर्वभवाभ्यासतो जिनधर्मदक्षताऽभूत् / संतिकम्म न० (शान्तिकर्मन्) दुरितोषशमक्रियायाम, भ०११ 2011 अधिगतजीवाजीवादिभावौ तौ सुश्रावको जातौ / अन्यदा उ० / अग्नि कारिकादिके (प्रश्र०२ आश्र० द्वार / ) ग्रहोपशमपितुस्तीर्थकरस्य समीपे द्वावपि जनौ निजपुत्र राज्येऽभिषिच्य प्रव्रजितौ। नार्थे बलिकरणादिके, स्था०५ ठा०३ उ० / विघ्रोपशमकर्मणि, ज्ञा० तत्राऽधीतसूत्राऽर्थेन मेघरथेन विशतिस्थानकैः समर्जितं 1 श्रु०१अ० / होमादिके, स्था० 8 ठा० 3 उ० / तीर्थकरनामगोत्र, दृढ रथेन शुद्ध चारिप्रमाराधितम् / द्वावपि संतिकम्मत न० (शान्तिकर्मान्त) शान्तिकर्मगृहे, यत्र शान्ति कर्म क्रियते / संलेखनाविधिना कालं कृत्वाऽनुत्तरोपपातिकेषु देवेषु उत्पन्नो, तत्र आचा०२ श्रु०१ चू० 2 अ० 2 उ०। सर्वार्थसिद्धविमानेऽनर्गलं सुखमनुभूय मेघरथकुमारस्ततश्चयुत्वा इहैव संतिगय त्रि० (शान्तिगत) पूर्वोक्तप्रकारां शान्ति गताःप्राप्ताः जम्बूद्वीपे भरते क्षेत्रे हस्तिनागपुरे विश्वसेनस्य राज्ञोऽचिरादेव्याः कुक्षौ शान्तिगताः / शान्तौ वा स्थिताः शान्तिगताः। ज्ञानदर्शनचारित्राख्येषु भाद्रपदकृष्णसप्तम्यां चतुर्दशत्रपसूचितः पुत्रत्वेनोत्पन्नः / पुनः ज्येष्ठ कृष्ण त्रयोदशीदिने जन्मास्यसंजातः। चतुःषष्टि सुरेन्द्रैरपि मोक्षमार्ग स्थितेषु, आचा०१ श्रु०१ अ०७ उ० / जन्माभिषेकः कृतः। उचितसमये गर्भस्थे चास्मिन् भगवति सर्वदेशेषु संतिगर पुं० (शान्तिकर) क्षुद्रोपद्रवेषु शान्तिकृत्सु ,ल०। शान्तितिति शान्तिरिति नाम कृतं मातापितृभ्याम् / क्रमेणासौ संतिगिह न० (शान्तिगृह) शान्तिकर्मस्थाने, भ०३ श०७ उ०। सर्वकलाकुशलो जातः, यौवन प्राप्तः, विवाहितःप्रवरराजकन्याः, क्रमेण संतिघर न० (शान्तिगृह) शान्तिकर्मस्थाने, कल्प० 1 अधि० 4 क्षण। राज्ये स्थापितः, पित्रा चारित्रं गृहीतं, शान्तेश्चक्रवर्तिपदवी समायाता, यत्र राज्ञां शान्तिकर्म होमादि क्रियते। स्था० 5 ठा० 170 / उत्पन्नानि चतुर्दश रत्नानि, साधितं भरतम्, षट्खण्डराज्यं परिपाल्य संतिचंदगणि पुं० (शान्तिचन्द्रगणिन्) अजितशान्तिस्तवषष्ठोउचितावसरे स्वयं संबुद्धोऽपिलोकान्तिकामरैः प्रतिबोधितः, सांवत्सारं पाइटीकयोः कर्तरि सकलचन्द्रवाचकशिष्ये, तेन च तौ ग्रन्थौ 1651 दानं दत्त्वा ज्येष्ठकृष्णचतुर्दश्यां चक्रिभोगांस्त्यक्त्वा निष्क्रान्तः / चतु- विक्रमसंवत्सरे विरचितौ, जै० इ०। निसमन्वितस्य उद्यतविहारं कुर्वतः पौषशुद्धनवम्या केवलज्ञान संतिजल न० (शान्तिजल) शान्त्यर्थ मन्त्रपाठपूर्वकं मस्तके दातव्ये जले, समुत्पन्नम्, देवैः समवसरणं कृतं, भगवता धर्मदेशना प्रारब्धा, प्रवाजिता ___ शान्तिपानीये, ध० 2 अधिः / गणधराः, प्रतिबोधिता बहवः प्राणिनः / क्रमेण विहत्य भरतक्षेत्रे संतिणाह पुं० (शान्तिनाथ) शान्तितीर्थकृति, प्रव० 27 द्वार। बोधिबीजमुप्त्वा क्षीणसर्वकर्माशो ज्येष्ठकृष्णत्रयोदश्यां मोक्षं गत इति। | संतिणिव्वाण न० (शान्तिनिर्वाण) शान्तिः-कर्मादाहोपशमस्तेन च अस्य भगवतः कुमारत्वे पञ्चविंशतिवर्षसहस्राणि, माण्डलिकत्वेऽपि निर्वाण-मोक्षपदं-सर्वद्वन्द्वापगमरूपम् / अष्टकर्मक्षयरूपे मोक्षे, सूत्र० पञ्चविंशतिवर्षसहस्राणि, चक्रित्वे पञ्चविंशतिवर्षसहस्राणि, श्रामण्ये च / १श्रु० 3 अ०४ उ०। पञ्चविंशतिवर्पसहरत्राणि दीक्षापर्यायं सर्वायुश्च वर्षलक्षमेक जातमिति। संतिण्ण त्रि० (संतीर्ण) मुक्ते, सूत्र०१ श्रु० 2 अ० 3 उ०। उत्त०१८ अ०। संतिण्णसम त्रि० (संतीर्णसम) सांसरिकसुखस्य दुःखमयत्वद्रष्टरि संती अरहा चत्तालीसं घण्इं उर्ल्ड उधत्तेणं होत्था। मुक्तप्राये, सूत्र०१ श्रु०२ अ०३ उ०।