________________ संतत्ततव(स) 142 - अभिधानराजेन्द्रः - भाग 7 संति पृष्ठे।) संतत्ततव(स) पुं० (सन्तप्ततपस्) आहारादिनिमित्तं तपः कारिणि, पं० / सहितः सान्तरोत्तरः। सौत्रौर्णिकाभ्यां प्रावृते, कल्प०३ अधि० 6 क्षण। व०५ द्वार। आचा०। संतपय न० (सत्पद) सच तत्पदं च सत्पदम्। विद्यमानार्थे पदे, विशे०। | संतसंगम पुं० (सत्सङ्गम) सत्पुरुषसम्पर्के, षो० 13 विव०। संतपयपरूवणया स्त्री० (सत्पदप्ररूपणता) सच तत्पदं च सत्पदं तस्य | संतसण न० (संत्रसन) बासप्राप्तौ, उत० 2 अ०। उद्वेगे, उत्त० 2 अ० / प्ररूपणं सल्पदप्ररूपणम्। गत्यादिद्वारेषु विचारणम्। तद्धावस्तत्ता कस्मिन् | संतसार त्रि० (सत्सार) शोभनसारे, सूत्र० 2 2010 गत्यादिद्वारे इदं सदीत्येवं सतो विद्यमानस्यार्थस्य गत्यादिद्वारेषु | संतसोय त्रि० (शान्तश्रोतस्) शान्तप्रवाहे, द्वा० ११द्वा०। प्ररूपणायाम, विशे० 1 आ०म०1 आ० चू० न० / अनु० / इह स्तम्भ- संता स्त्री० (शान्ता) सुपार्श्वस्य शासनदेव्याम्, प्रव० / सा च सुवर्णवर्णा कुम्भादीनि पदानि सदर्थविषयाणि दृश्यन्ते, खरशृङ्गव्योमकुसुमादीनि गजवाहना चतुर्भुजा वरदाक्षसूत्रयुक्तदक्षिणकरद्वया शूलाभययुक्तवात्वसदर्थविषयाणि, तत्रानुपूादिपदानि किं स्तम्भादिपदानीव सदर्थ- | महस्तद्वया च / प्रय० 27 द्वार। विषयाण्याहोश्वित् खरविषाणादिपदवत् असदर्थगोचराणीत्येतत्प्रथम संताचेल पुं० (सदचेल) सद्भिर्वस्वैरचेलाः सदचेलाः / जिनेभ्योऽन्येषु पर्यालोचयितव्यं तथाऽनुपूर्व्यादिपदाभिधेयद्रव्याणां प्रमाण संख्यास्वरूपं साधुषु, पञ्चा० 17 विव० (तत्त्वं चोक्तम् 'अचेल' शब्दे प्रथमभागे 188 प्ररूपणीयम् / अनु० / आम्म०। संतप्य-धा०[सं-तप] सम्यक् दुःखे, "संतपेझंझ" ||84140 / / संताण पु० (सन्तान) तन्तुजाले, आचा० 1 श्रु०८ अ० 6 उ०। आव०! इति झड्डादेशाभावे-संतप्पइ / प्रा०४ पाद। पं० व० / आ० चू० / प्रवाहे, आव० 4 अ० / औ / गुणानां समभागसंतबुद्धि स्त्री० (सद्बुद्धि) शोभनोऽयमित्येवं रूपायां शोभनायां बुद्धी, सन्ततानवरतप्रवृत्तौ, विशे०। हा०२६ अष्ट। संताणकर त्रि० (सत्त्राणकर) आर्तजनपरित्राणकारिणि, बृ० 1 30 संतमस न० (संतमस्) अन्धकारे, 'संतमसं अंधकार' पाइ० ना० 46 / २प्रक०। गाथा / ('अंधकार' शब्दे प्रथमभागे 105 पृष्ठे अस्य स्थित्यादि संताणभेद पुं० (सन्तानभेद) सन्तानश्वासौ भेदश्व संतानभेदः / निरूपणमुक्तम्।) क्षणप्रवाहविशेषे, हा०१४ अष्ट / संतय त्रि० (सन्तत) व्याप्ते. उत्त०२ अ०। निरन्तराले, विशे०। आचा०।। संताभाव पुं० (सद्भाव) सद्भावे सन्ति साधवः परं नधर्मकथादिषु कुशला निरन्तरे, पाइ० ना० 87 गाथा। इत्येवरूपे विद्यमानस्यार्थस्याभावे, व्य०६उ०। संतर न० (सान्तर) सहान्तरेण व्यवधानेन वर्तते इति सान्तरः। सव्यवधाने, संताव पु० (सन्ताप) मानसे क्लेशे, आ०म०१ अ० / 'संतावणिचए' उत्त० 5 अ०। स्वस्वकृते त्रिकालावस्थाने, बृ०२ उ०। (सान्तरं निरन्तर संतापः एकत्र शोकदिकातोऽन्यत्र चाऽग्निकृ तो नित्यं यत्र स वा उपपद्यन्ते इति उक्तम् 'उववाय' शब्दे द्वितीयभागे 617 पृष्ठे) संतापनित्यकः / प्रश्न०३ आश्र० द्वार। संतरण न० (सन्तरण) नद्यादेः पारगमने, अष्ट० 21 अष्ट० / आव०। संतावणकिच्छ न० (सन्तापनकृच्छ्र) "त्र्यहमुष्णं पिवेदम्बु,त्र्यहमुष्णं धृतं ('णदीसंतार' शब्दे चतुर्थभागे 1738 पृष्ठे सन्तरणविधिदर्शितः।) पिर्वत / त्र्यहमुष्णं पिवेन्मूत्र, त्र्यहमुष्ण पिवेत् पयः / / 1 / / " इत्येवंरूपे संतरणिरन्तरा स्त्री० (सान्तरनिरन्तरा) यासां कर्मप्रकृतीना जघन्यतः तपोभेदे, द्वा०१२ द्वा०। समयमात्रमुत्कर्षतः समयादारभ्य नैरन्तर्येणान्तर्मुहूर्तस्योपर्यपि संतावणी स्त्री० (सन्तापनी) सन्तापयतीति संतापनी। नरककुम्भ्याम, असंख्येयकालं यावत्तादृशीषु कर्मप्रकृतिषु, पं०सं० 3 द्वार। संतरणोपाय पुं० (सन्तरणोपाय) पारंगमनोपाये, अष्ट० 22 अष्ट०।। सूत्र० 1 श्रु०५ अ०२ उ01 संतरयणदित्ति खी० (सद्रत्नदीप्ति) सद्रत्नस्य जात्यरत्नस्य स्वभावत संतासंतसत्ति पुं० (सदसच्छक्ति) सद्भावेनासद्भावेन वाऽशक्ते, लत्र एव क्षारमृत्पुटपाकाद्यभावेऽपि भास्वररूपस्य या दीप्तिः। सद्रत्नप्रकाशे, सद्भावो न लब्धमन्नं प्रान्तं तेन क्षामीभूतोऽसद्भावो यथा-तृमि षो०११ विव०। भक्ष्यस्यैवाभावः स तथा क्षामीभूतो विहर्तुमशक्नुवन् / व्य० 4 उ०। संतरा स्त्री० (सान्तरा) यासां प्रकृतीनां जघन्यतः समयमात्रबन्धस्तासु संति स्वी० (शान्ति) मोक्षे, स्था० 8 ठा० 3 उ०। सूत्र० / कर्मदाहोपशमे, कर्मप्रकृतिषु, पं० सं०३द्वार। (एताश्च 'कम्म' शब्दे तृतीयभागे 266 पृष्ट सूत्र०१ श्रु०३ अ० 4 उ०! अशेषद्वन्द्वोपरमे, सूत्र० 1 श्रु० 14 अ० दर्शिताः।) क्रोधजये. सूत्र०१ श्रु०१६ अ० / द्रोहविरतौ, प्रश्न०१ संव० द्वार। संतरित्तए अव्य० (सन्तरितुम्) भूयःप्रत्यागन्तुमित्यर्थे , साङ्गत्येन शमनं-शान्तिः। अहिंसायाम्, आचा० 1 श्रु०६ अ०५ उ० / शान्तिःनावादिना तरितुमित्यर्थे , वृ० 4 उ०1 उपशमप्रशमसंवेग-निर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणसम्यगसंतरुत्तर त्रि० (सान्तरोत्तर) आन्तरः सौत्रकल्पः, उत्तर और्णिकस्ताभ्या | दर्शनज्ञानचरणकलापैः शान्तिरुच्यते / निराबाधमोक्षास्पशान्ति