________________ संतकम्म 141 - अभिधानराजेन्द्रः - भाग 7 संतत्त नुष्यगत्यादीनाम् 'एगं उव्वलमाणी' इत्यनेन ग्रन्थेन प्रागेव स्पर्ध- मोहगुणस्थानकात् प्रतिपाते भूयोऽपि बन्धारम्भप्रथमसमये, स हि कप्ररूपणा कृता तथापि इहापि तासां स्पर्धकानिप्राप्यन्त इति भूय तदानीं न भूयस्कारो वक्तुं शक्यते, नाप्यल्पतरः, नाप्यवस्थितः, उपादानम्। एवं करणेष्वपि बन्धनादिषु यथासम्भव स्पर्धकानि वाच्यानि / तल्लक्षणायोगात, ततोऽसाववक्तव्य इत्युच्यते, भूयस्कारादिनाम्ना तथा चाह वक्तुमशक्यत्वात् ! एवमुत्तरप्रकृतीरधिकृत्य ज्ञानावरणीयादीना वेदसंभवतो ठाणाई, कम्मपएसेहिं होंति नेयाई। नीयवर्जानामवक्तव्यो भावनीयः। वेदनीयस्य त्ववक्तव्यो न सम्भवति, करणेसु य उदयम्मिय,अणुमाणेणेव मेएणं / / 5 / / तस्य हि सर्वथा बन्धव्यवच्छेदः सयोगिकेवलिचरसमये / न च ततः 'संभवतो' त्ति सम्भवमाश्रित्य स्थानानि प्रदेशसत्कर्मस्थानानि करणेषु प्रतिपातो येन भूयो बन्धः प्रवर्त्तमानः प्रथमसम-येऽवक्तव्यः स्यात्। बन्धनादिषु उदये च कर्मप्रदेशेभ्यः कर्मप्रदेशानधिकृत्य ज्ञेयानि। तदेवं मूलप्रकृतीरधिकृत्य वक्तव्यवर्जाः शेषास्त्रयः प्रकाराः, ज्ञातव्यानि / कथमित्याह-एवमुपदर्शितन एतेन-प्रागुक्तेन अनुमानेन उत्तरप्रकृतीरत्वधिकृत्य चत्वारोऽपि प्रकाराः सम्भवन्ति / यथा च बन्धे प्रकारण ज्ञातव्यानि। तथाहि-बन्धनकरणे जघन्यं योगस्थानमादिं कृत्वा चत्वारोऽपि प्रकारा भाविताः / एवं संक्रमे उद्वर्त्तनायामपवर्तयावदुत्कृष्टयोगस्थानम् एतावन्ति प्रदेशसत्कर्मस्थानानि बन्धमाश्रित्य नायामुदीरणायामुपशमनायामुदये सत्तायां च प्रकृतिस्थानेषु स्थित्यनुप्रयन्ते, तावन्ति चैक स्पर्धकम् एवं संक्रमणादिष्वपि प्रत्येक यथायोगं भागप्रदेशस्थानेषु च यथा-योग स्वयमेव भावनीयाः। भावनीयम्। करणोदयसंताणं, सामित्तोघेहिँ सेसगं नेयं। करणोदयसंताणं, पगइहाणेसु सेसगतिगे य। गइयाइमरगणासु, संभवओ सुळु आगमिय।।५३|| भूयकारप्पयरो, अवडिओतह अवत्तव्यो / / 51 / / 'करणोदयसंताणं' ति-अष्टानां करणानामुदयसत्तयोश्च यदुक्तं प्रत्येक 'करणोदयसंताण' ति-अष्टानां करणानामुदयसत्तयोश्च प्रकृति-स्थानेषु सप्रपा स्वरूपं तत् ओघस्वामित्वमुच्यते / 'सामित्तोघेहिं' ति 'सेसगतिगे य त्ति' शेषके च त्रिके स्थित्यनुभागप्रदेशरूपे प्रत्येक चत्वारो द्वितीयाथें तृतीया, व्यक्त्यपेक्षया च बहुवचनम् / ततश्च तानि ओघविकल्पा ज्ञातव्याः / तद्यथा-भूयस्कारः, अल्पतरः, अवस्थितः, स्वामित्वानि यथोक्तकरणाष्टकोदयसत्तास्वरूपाणि सुष्ठु आगम्य अवक्तव्यश्व: एतेषां चतुर्णा लक्षणमिदम् परिभाव्य शेषकमपि ज्ञातव्यम्। क्व ज्ञातव्यमित्याह-गत्यादिषु चतुर्दशसु एगादहिगे पढमो, एगाई ऊणगम्मि विइओ उ। मार्गणास्थानेषु / कथमित्याह-सम्भवतो यथासम्भवति घटते तथैव, नाऽन्यथा। तत्तियमेत्तो तइओ, पढमे समये अवत्तव्यो / / 52 / / 'एगादहिगे' त्ति-इह बन्धमाश्रित्य भावना क्रियते / बन्धो द्विमूल बंधोदीरणसंकम-संतुदयाणं जहन्नगाईहिं। प्रकृतीनामुत्तरप्रकृतीनां च। तत्र मूलप्रकृतीनां बन्धः कदाचित् अष्टानाम्, संवेहो पगइठिई, अणुभागपएसओ नेओ।॥५४॥ कदाचित्सप्तानाम, कदाचित् षण्णाम्, कदाचिदेकस्याः। तत्र यदा स्तोकाः 'बधोदीरण' ति-बन्धोदीरणासंक्रमसतोदयरूपाणां पञ्चानां पदार्थाना प्रकृतीराबध्नन् परिणामविशेषतो भूयसीः प्रकृतीर्बध्नाति, यथा सप्त बडा प्रकृतिस्थित्यनुभागप्रदेशतः प्रकृतिस्थित्यनुभागप्रदेशानधिकृत्य अष्टौ बध्नाति, यदा-षट् एकां च बद्धा सप्त, तदा स बन्धो भूयस्कारः / जघन्याजघन्योत्कृष्टानुत्कृष्टैः सम्बन्धः परस्परमेककालमागमाविरोधेन तथा चाह- 'एगा दहिगे पढमो' एकादिभिरेकद्वित्र्यादिभिः प्रकृति मीलनम् / यथा ज्ञानावरणीयस्य जघन्ये स्थितिबन्धे जघन्योभिरधिके बन्धे प्रथमः प्रकारो भवति, भूयस्कारो बन्धो भवतीत्यर्थः / ऽनुभागबन्धः, जघन्यः प्रदेशबन्धः अजघन्याः स्थित्युदीरणासंक्रमयदा तु प्रभूताः प्रकृतीबंधनन् परिणामविशेषतः स्तोका बर्द्धमारभते, सत्तोदया इत्यादिरूपं, तत्पूर्वापरौ सुष्ठ परिभाष्य ज्ञातव्यम्। क०प्र०१० यथाऽष्टौ बद्धा सप्त बध्नाति, सप्त वा बद्धा षट् षड्डा बवा एकां, तदानीं स प्रक०। पं० सं०। बन्धोऽल्पतरः / तथा चाह- 'एगाई ऊणगम्मि बिइओ उ' एका- | संतगुणनासग पु० (सद्गुणनाशक) गुणापालके, प्रश्न०२ आश्र० द्वार। दिभिरेकद्विव्यादिभिः प्रकृतिभिरूने बन्धे द्वितीयः प्रकारः अल्प- तर संतचित्त त्रि०(शान्तचित्त) उपशान्तमनसि, षो०११ विव०। इत्यर्थः / तथा स एव भूयस्कारोऽल्पतरो वा द्वितीयादिषु समयेषु संतच्छण न० (सन्तक्षण) समेकीभावेन तक्षणे, सूत्र०१ श्रु०५ अ० तावन्मात्रतया प्रवर्तमानोऽवस्थित इति व्यपदेशं लभते / तथा चाह- १उ०। 'तत्तियमेत्तो तइओ' तावन्मात्रस्तृतीयोऽवस्थित इत्यर्थः / एते त्रयोऽपि संतजण न० (संतर्जन) विग्रहस्य परित्राणं मत्तो भविष्यतीत्यादिरूपे प्रकारा मूलप्रकृतीना सम्भवन्ति / चतुर्थस्तु न सम्भवति / न हि राज्यव्यवहार्यभदे, स्था० 3 टा०३ उ०। गूलप्रकृतीनां सर्वासा बन्धव्यवच्छेदे सति भूयोऽपि बन्धः सम्भवति येन संतति स्त्री० (सन्तति) सन्ताने, विशे०। उत्तरोत्तरनिरन्तरोत्पचतुर्थो बन्धः स्यात्। तत उत्तरकृप्रकृतीरधिकृत्य स वेदितव्यः / यथा त्तिरूपप्रवाहे, उत्त० 1 अ०। मोहनीयस्य तगतसर्वोत्तर प्रकृतिबन्धव्यवच्छेदे सति उपशान्त- संतत्तत्रि० (संतप्त) समन्तात् तप्ते, सूत्र० 1 श्रु०३ अ० 1 उ०।