________________ संतकम्म 140 - अभिधानराजेन्द्रः - भाग 7 संतकम्म संक्रमयतश्च या एका स्थितिर्द्धिसमयमात्रावस्थाना शेषीभूता यदाऽवतिष्ठते / घातादयो निवृत्ताः। यदपि च क्षीणकषायाद्धासमं स्थितिसत्कर्म कृतम्, तदा सम्यक्त्वस्य सा जघन्यं प्रदेशसत्कर्मस्थानम्। ततो तदपि च क्रमेण यथासम्भवमुदयोदीरणाभ्यां क्षयमुपगच्छत्तावद्वक्तव्य नानाजीवापेक्षया एकै क प्रदेशवृद्ध्या प्रदेशसत्कर्म स्थानानि यावदेका स्थितिः शेषीभवति। तस्यां च क्षपितकर्माशस्य सर्वजघन्य तावन्नेतव्यानि यावद् गुणितकर्माशस्योत्कृष्ट प्रदेशसत्कर्मस्थानं भवति / यत्प्रदेशसत्कर्म तत्प्रथमे स्थानम्, तत एकस्मिन् परमाणौ प्रक्षिप्ते सति इदमे कं स्पर्धकम् / एवं सम्यग्मिथ्यात्वस्यापि एवमेव च द्वितीये प्रदेशसत्कर्मस्थानम्, एवमेकैकपरमाणुवृद्ध्या निरन्तराणि शेषाणामप्युद्वलनयोग्यानां वैक्रियैकादशकाहारकसप्तकोच्चैर्गो- प्रदेशसत्कर्मस्थानानि तावद्वाच्यानियावद्गुणि-तकर्माशस्य सर्वोकृष्ट त्रमनुष्यतिकरूपाणां प्रकृतीनाम् / नवरं तासां द्वात्रिंशदधिकसा- प्रदेशसत्कर्मस्थानम्। इदमेकं स्पर्धकम्। द्वयोश्च स्थित्योः शेषीभूतगरोपमशतप्रमाणः सम्यक्त्वकालो मूलत एव न वक्तव्यः / 'लोभजसे' योरुक्तप्रकारेण द्वितीय स्पर्धकम् / तिसृषु स्थितिषु शेषीभूतासु तृतीयं त्यादि सज्वलनलोभयशःकीयोरपि एक स्पर्धकम्। तथाहि-स स्पर्धकम् / एवं क्षीणकषायाऽद्धासमीकृते सत्कर्मणि यावन्तः स्थितिएवाभवसिद्धिकप्रायोग्यजघन्यस्थितिसत्कर्मा बसेषु मध्ये समुत्पन्नः / विशेषास्तावन्ति स्पर्धकानि वाच्यानि। चरमस्य च स्थितिघातस्य चरम तत्र चतुःकृत्वो मोहोपशममन्तरेण शेषाभिः क्षपितकर्माशक्रियाभिः प्रक्षेपमादौ कृत्वा पश्चानुपूर्व्या प्रदेशसत्कर्मस्थानानि यथोत्तर वृद्धानि कर्मदलिक प्रभूतं क्षपयित्वा चिरकालं च संयममनुपाल्य ताव-द्वक्तव्यानि यावदात्मीयमात्मीयं सर्वोत्कृष्ट प्रदेशसत्कर्म तावदेक्षपणायोत्थितः / तस्य यथाप्रवृत्तकरणचरमसमये जघन्य प्रदेशसत्कर्म / तदपि सकलनिजनिजस्थितिगतं यथासम्भवमेकैकं स्पर्धक द्रष्टव्यम्। ततस्तेनाधिकानि स्थितिघातव्यवच्छेदात् परतः क्षीणकषायाद्धाततस्तस्मादारभ्य नानाजीवापेक्षया एक -कप्रदेशवृद्ध्या निरन्तराणि प्रदेशसत्कर्मस्थानानि तावद्वाच्यानि यावद् गुणितकाशस्योत्कृष्ट समयसमानि स्पर्धकानि भवन्ति / निद्राप्रचलयोस्तु द्वि-चरमस्थितिप्रदेशसत्कर्मस्थानम्, एवमेक सज्वलनलोभयशःकीयो : स्पर्धकम्। मधिकृत्य स्पर्धकानि याच्यानि, चरमसमये तद्दलि-कस्याप्राप्य माणत्वात्। तत एकेन हीनानि तस्य स्पर्धकानि द्रष्टव्यानि / षण्णामपि च नोकषा-याणा प्रत्येकमेकैक स्पर्धकम, तदपि चैवम्-स सेलेसिसंतिगाणं, उदयवईणं तु तेण कालेणं / एवाभविसिद्धिक-प्रायोग्यजघन्यप्रदेशसत्कर्मा बसेषु मध्ये समुत्पन्नः / तुल्ला णेगहियाई, सेसाणं एगऊणाइं॥४६।। तत्र सम्य-वत्वं देशविरतिंचानेकशो लब्ध्वा चतुरश्च वारान्मोहनीयमुपश 'सेलेसि' त्ति-शैलेसी-अयोग्यवस्था तस्याः सत्ता यासां प्रकृतीनां ताः मय्य स्त्रीवेदनपुंसकवेदौ च भूयो भूयो बन्धेन हास्यादिदलिकसंक्रमेण च शैलेशीसत्ताकाः / ताश्च द्विधा, तद्यथा-उदयवत्योऽनुदयवत्यश्च / प्रभूतमापूर्य मनुष्यो जातस्तत्र चिरकालं संयममनुपाल्य क्षपणायोत्थितः। तत्रोदयवत्यो मनुष्यगतिमनुष्यायुःपञ्चेन्द्रियजाति-ससुभगादेयतस्य चरमखण्डचरमसमये यद्विद्यमानं प्रत्येक षण्णां नोकषायाणा पर्याप्तबादरयशः कीर्तितीर्थकरोथैर्गोत्रसातासाता-न्यतरवेदनीयरूपा प्रदेशसत्कर्म तत्सर्व जघन्यम् / ततस्तस्मादारभ्य नानाजीवापेक्षया द्वादश / तासां प्रकृतीनां तेनायोगिकालेन तुल्यानि स्पर्धकानि एकैकप्रदेशवृद्ध्या निरन्तराणि प्रदेशसत्कर्मस्थानानि अनन्तानि एकैकेनाधिकानि भवन्ति / अयोगिकाले यावन्तः समयास्तावन्ति तावद्वाच्यानि यावद् गुणितकर्मा शस्योत्कृष्ट प्रदेशसत्कर्म,। एवमेकं षण्णा स्पर्धकानि एके नाधिकानि भवन्तीत्यर्थः। कथमिति चेदुच्यते - नोकषायाणां प्रत्येक स्पर्धकम्। अयोगिके वलिनश्वरमसमये क्षपितकाशमधिकृत्य यत्सर्वजघन्य सम्प्रति मोहनीयवर्जानां घातिकर्मणां स्पर्धकनिरूपणार्थमाह प्रदेशसत्कर्मस्थानम्, तत् प्रथम स्थानम्। तत एकस्मिन् परमाणौ प्रक्षिप्त ठिइखंडगविच्छेया, खीणकसायस्स सेसकालसमा। सति द्वितीय प्रदेशसत्कर्मस्थानम् / एवं नानाजीवापेक्षया एकैकएगहियों घाईणं, निद्दापयलाण हिच्चेकं // 48|| प्रदेशवृद्ध्या तावत्प्रदेशसत्कर्मस्थानानि द्रष्टव्यानि यावदगुणित - "ठिइखंडग' त्ति-क्षीणकषायस्य स्थितिखण्डव्यवच्छेदात् स्थि कर्माशस्य सर्वो-त्कृष्ट प्रदेशसत्कर्मस्थानम्. इदमेकं स्पर्धकम् / तत तिघातव्यवच्छेदात् परतो यः शेषकालस्तिष्ठति तत्समानि शेष एवमेव द्वयोः स्थित्योः शेषीभूतयोर्द्वितीयं स्पर्धकम् / तिसृषु स्थितिषु कालसमयसमानि स्पर्धकानि एकाधिकानि घातिकर्मणां भवन्ति / / तृतीयम्। एवं निरन्तरं तावदवगन्तव्यम्, यावदयोगिप्रथमसमयः। तथा निद्राप्रचलयोस्तु हित्वा-परित्यज्य एक चरमं स्थितिगत स्पर्धक, शेषाणि सयोगिकेवलिचरमसमये चरमस्थितिखण्डसत्कं चरमप्रक्षेपमादिं कृत्वा य'च्यानि, निद्राप्रचलयोर्हि उदयाभावात् स्वस्वरूपेण चरमसमये दलिकं यावदात्मीयमात्मीयं सर्वोत्कृष्ट प्रदेशसत्कर्म तावदेतदपि सकलस्वन प्राप्यते, किं तुपरप्रकृतिरूपेण, तेन तयोरेक स्पर्धकं चरमस्थितिगत स्वस्थितिगतभेकैकस्पर्धकंद्रष्टव्यम्। ततोऽयोगिकेच-लिगुणस्थानकेयावन्तः परित्यज्यते / रपर्धकानां चेयं भावना-क्षीणकषायाऽद्धायाः संख्येयेषु समयास्तावन्ति स्पर्धकानि एकाधिकानि उदयवतीना प्रकृतीनां प्रत्येक भागेषु गतेषु सत्सु एकस्मिश्च संख्येयतमेऽन्तर्मुहूर्तप्रमाणे भागेऽवतिष्ठमाने भवन्ति, शेषाणांत्वनुदयवतीनां प्रकृतीनां त्र्यशीतिसंख्यानां तावन्ति स्पर्धज्ञानावरणपक्षकदर्शनावरणचतुष्टयान्तरायपञ्चकानां स्थितिसत्कर्म- कान्येकेन हीनानि भवन्तिायतस्ता अयोगिकेवलिचरमसमये उदयवतीषु सर्वापवर्तनयाऽपवर्त्य क्षीणकषायाद्धासम करोति / निद्राप्रचल- मध्ये स्तिबुकसंक्रमेण संक्रम्यन्ते। ततस्तासां चरमसमयगत स्पर्धक न योस्त्वेकसमयहीनम् / अत्र व कारणं प्रागेवोक्तम् तदानीं च स्थिति- | प्राप्यत इति तेन हीनानि तासां स्पर्धकानि भवन्ति / इह यद्यपि म